समाचारं
समाचारं
Home> उद्योग समाचार> नगरनिर्माण तथा रसद सेवाओं का समन्वित विकास
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नगरीयसंरचनानां सिद्धिः रसदसेवानां कार्यक्षमतां गुणवत्तां च प्रत्यक्षतया प्रभावितं करोति । मार्गनिर्माणं उदाहरणरूपेण गृहीत्वा उत्तमं मार्गपरिवहनजालं द्रुतपरिवहनसमयं लघु कर्तुं शक्नोति, वितरणस्य समयसापेक्षतां च सुधारयितुं शक्नोति । जलनिकासीव्यवस्थायाः अनुकूलनेन रसद-गोदाम-सुविधानां कृते बाढ-आपदानां खतरा न्यूनीकर्तुं शक्यते तथा च मालस्य सुरक्षित-भण्डारणं सुनिश्चितं कर्तुं शक्यते ।
तस्मिन् एव काले रसदसेवानां माङ्गल्याः नगरनिर्माणस्य अधिकानि आवश्यकतानि अपि अग्रे स्थापितानि सन्ति । ई-वाणिज्य-उद्योगस्य तीव्र-विकासेन सह द्रुत-वितरण-व्यापार-मात्रायां महती वृद्धिः अभवत्, येन नगरेषु बृहत्तरं गोदाम-स्थानं, अधिक-कुशल-रसद-उद्यानानि, अधिक-सुलभ-वितरण-मार्गाः च आवश्यकाः सन्ति
परन्तु नगरनिर्माणस्य, रसदसेवानां च समन्वितविकासे अद्यापि काश्चन समस्याः सन्ति । केषाञ्चन नगरानां योजनायां रसदसेवानां माङ्गं पूर्णतया विचारयितुं असफलं भवति, यस्य परिणामेण रसदसुविधानां अयुक्तविन्यासः भवति तथा च परिवहनव्ययः समयः च वर्धते केषुचित् पुरातननगरीयक्षेत्रेषु आधारभूतसंरचना वृद्धा भवति, वर्धमानं रसद-वितरण-दबावं च पूरयितुं कठिनम् अस्ति ।
नगरनिर्माणस्य रसदसेवानां च समन्वितविकासस्य प्रवर्धनार्थं अस्माभिः उपायानां श्रृङ्खला करणीयम्। सर्वप्रथमं नगरनियोजने रसदसेवाकारकाणां पूर्णतया समावेशः करणीयः तथा च रसदपार्काणां वितरणकेन्द्राणां च तर्कसंगतरूपेण विन्यासः करणीयः। द्वितीयं, मार्गाणां, जलनिकासी इत्यादीनां सुविधानां गुणवत्तां, वाहकक्षमतां च सुधारयितुम् आधारभूतसंरचनानिर्माणे निवेशं वर्धयन्तु। तदतिरिक्तं अस्माभिः सूचनानिर्माणनिर्माणं सुदृढं कर्तव्यं, रसदवितरणप्रक्रियायाः अनुकूलनार्थं तथा संसाधनानाम् उपयोगदक्षतायां सुधारं कर्तुं बृहत्दत्तांशस्य, इन्टरनेट् आफ् थिंग्स इत्यादीनां प्रौद्योगिकीनां उपयोगः करणीयः।
संक्षेपेण, नगरनिर्माणं, रसदसेवाः च परस्परं पूरयन्ति, द्वयोः समन्वितविकासस्य साक्षात्कारं कृत्वा एव नगरस्य समग्रकार्यं प्रतिस्पर्धां च सुदृढं कर्तुं शक्यते, निवासिनः कृते उत्तमं जीवनवातावरणं च निर्मातुं शक्यते।