सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "महामारीयाः पृष्ठभूमितः उड्डयन समायोजनस्य नूतनानां आर्थिकप्रतिमानानाञ्च समन्वितविकासः"

"महामारीयाः पृष्ठभूमितः उड्डयनसमायोजनानां नूतनानां आर्थिकप्रतिमानानाम् च समन्वितः विकासः"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा वैश्विकमहामारीस्थितौ परिवर्तनं भवति तथा तथा देशैः विमानसञ्चालनस्य समायोजनाय तदनुरूपाः उपायाः कृताः । चीनदेशेन महामारीस्थितेः, यात्रिकाणां माङ्गल्याः च आधारेण क्रमेण विमानयानानां संख्यां वर्धितं, मार्गस्य कवरेजं च सुदृढं कृतम् अस्ति ।

सर्वप्रथमं आर्थिकदृष्ट्या उड्डयनस्य वृद्धिः, मार्गविस्तारः च अन्तर्राष्ट्रीयव्यापारस्य पर्यटनस्य च पुनरुत्थानं प्रवर्धयितुं साहाय्यं करिष्यति। अधिकविमानयानस्य अर्थः जनानां मालस्य च अधिकसुलभपरिवहनं भवति, यत् आन्तरिकविदेशीयउद्यमानां मध्ये सहकार्यं आदानप्रदानं च सुदृढं कर्तुं शक्नोति, व्यापारवृद्धिं च प्रवर्धयितुं शक्नोति तस्मिन् एव काले पर्यटन-उद्योगस्य कृते अधिकाः मार्गविकल्पाः अधिकान् अन्तर्राष्ट्रीयपर्यटकानाम् आकर्षणं करिष्यन्ति, पर्यटनस्थलेषु अधिकं आर्थिकं आयं च आनयिष्यन्ति |.

द्वितीयं सामाजिकस्तरस्य उड्डयनस्य पुनः आरम्भः वर्धनं च पारस्परिकसम्बन्धान् सांस्कृतिकविनिमयं च सुदृढं कर्तुं साहाय्यं करोति । जनाः बन्धुमित्राणां दर्शनार्थं, व्यापारिककार्यक्रमेषु भागं ग्रहीतुं वा सांस्कृतिकानुभवं प्राप्तुं वा अधिकसुलभतया यात्रां कर्तुं शक्नुवन्ति । सामाजिकसमायोजनस्य विकासस्य च प्रवर्धने एतस्य महत् महत्त्वम् अस्ति ।

परन्तु एषः परिवर्तनः विमानन-उद्योगाय अपि कानिचन आव्हानानि आनयति । विमानयानानां संख्यां वर्धयितुं विमानं, चालकदलम्, भूमौ निबन्धनसेवा इत्यादयः अधिकसम्पदां निवेशः आवश्यकः भवति । तस्मिन् एव काले अद्यापि महामारीविषये अनिश्चितता वर्तते, उड्डयनसमायोजनाय महामारीगतिशीलतायाः, आपत्कालस्य सज्जतायाः च निकटतया ध्यानं दातव्यम्

अस्मिन् क्रमे नूतनानां आर्थिकप्रतिमानानाम् विकासः अपि प्रवर्धने महत्त्वपूर्णां भूमिकां निर्वहति स्म । एकः विशिष्टः प्रतिनिधिः इति नाम्ना ई-वाणिज्यम् महामारी-काले महतीं जीवनशक्तिं दर्शितवान् अस्ति । ई-वाणिज्यस्य विकासेन रसदस्य माङ्गल्याः वृद्धिः अभवत्, कुशलं रसदं च विमानयानसहितस्य सुविधाजनकपरिवहनजालस्य उपरि निर्भरं भवति

ई-वाणिज्यस्य उदयेन जनानां शॉपिङ्ग्-विधिः, उपभोग-अभ्यासः च परिवर्तितः । उपभोक्तारः अधिकतया मालक्रयणं कर्तुं प्रवृत्ताः भवन्ति, येन व्यापारिणः उपभोक्तृभ्यः मालस्य शीघ्रं सटीकतया च वितरणं कर्तुं प्रवृत्ताः भवन्ति । विमानयानस्य कार्यक्षमता, गतिः च ई-वाणिज्यरसदस्य महत्त्वपूर्णं कडिं करोति ।

उपभोक्तृणां आवश्यकतानां पूर्तये ई-वाणिज्यकम्पनयः रसदसमाधानस्य अनुकूलनं निरन्तरं कुर्वन्ति, विमानसेवाभिः सह सहकार्यं कुर्वन्ति, रसददक्षतां सुधारयितुम् वर्धितानां विमानयानानां विस्तारितानां मार्गाणां च उपयोगं कुर्वन्ति एतेन न केवलं ई-वाणिज्य-उद्योगस्य विकासः प्रवर्धितः, अपितु विमानसेवासु नूतनाः व्यापारवृद्धिबिन्दवः अपि आनयन्ति ।

तस्मिन् एव काले ई-वाणिज्यमञ्चानां बृहत्दत्तांशविश्लेषणक्षमता विमानसेवानां विमाननियोजनाय अपि सन्दर्भं प्रददति । उपभोक्तृणां क्रयव्यवहारस्य रसद-आवश्यकतानां च विश्लेषणं कृत्वा विमानसेवाः यात्रिकाणां प्रवाहस्य अधिकसटीकरूपेण पूर्वानुमानं कर्तुं, मार्गविन्यासस्य उड्डयनव्यवस्थायाः च अनुकूलनं कर्तुं, परिचालनदक्षतां आर्थिकलाभानां च सुधारं कर्तुं शक्नुवन्ति

सारांशेन वक्तुं शक्यते यत् महामारीयाः पृष्ठभूमितः उड्डयनस्य समायोजनं नूतनानां आर्थिकप्रतिमानानाम् विकासः च परस्परं प्रवर्धयन्ति, समन्वयेन च सह-अस्तित्वं कुर्वन्ति भविष्ये वयं अपेक्षामहे यत् एषः समन्वितः विकासः सामाजिक-आर्थिक-पुनरुत्थानस्य समृद्धेः च अधिकं प्रेरणाम् अयच्छति |