समाचारं
समाचारं
Home> Industry News> "विदेशेषु एक्स्प्रेस् वितरणं जलवायुपरिवर्तनं च सम्भाव्यचतुष्पथाः भविष्यस्य प्रवृत्तयः च"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशेषु द्रुतवितरण-उद्योगस्य तीव्रविकासेन सुविधा अभवत्, परन्तु तस्य सह पर्यावरणसमस्यानां श्रृङ्खला अपि अभवत् बहूनां एक्स्प्रेस् पार्सल्-परिवहनेन ऊर्जायाः उपभोगः, कार्बन-उत्सर्जनस्य च वृद्धिः अभवत् । संकुलस्य पॅकेजिंग् सामग्रीतः आरभ्य दीर्घदूरपरिवहनकाले ईंधनस्य उपभोगपर्यन्तं प्रत्येकं पदस्य प्रभावः पर्यावरणस्य उपरि भवति ।
अपरपक्षे जलवायुपरिवर्तनं विदेशेषु द्रुतवितरण-उद्योगं अपि शान्ततया प्रभावितं कुर्वन् अस्ति । अत्यन्तं वर्षा, मेघगर्जना इत्यादीनां चरममौसमघटनानां वृद्ध्या द्रुतवितरणस्य परिवहनस्य वितरणस्य च कृते महतीः आव्हानाः आगताः सन्ति जलयुक्ताः मार्गाः, यातायातस्य जामः, आधारभूतसंरचनानां क्षतिः अपि प्रसवस्य विलम्बः वा नष्टः वा भवितुम् अर्हति ।
अतः जलवायुपरिवर्तनेन आनयितानां आव्हानानां सामना कर्तुं पर्यावरणस्य उपरि तस्य प्रभावं न्यूनीकृत्य वयं कथं सुविधाजनकविदेशेषु द्रुतवितरणसेवानां आनन्दं लब्धुं शक्नुमः? एतदर्थं बहुपक्षेभ्यः आरम्भः करणीयः ।
प्रथमं द्रुतवितरणकम्पनयः परिवहनमार्गान् वितरणविधिं च अनुकूलितुं शक्नुवन्ति । अधिककुशलं रसदनियोजनसॉफ्टवेयरस्य उपयोगेन वयं परिवहने भ्रमणं रिक्तवाहनचालनं च न्यूनीकर्तुं शक्नुमः, ईंधनस्य उपभोगं कार्बन उत्सर्जनं च न्यूनीकर्तुं शक्नुमः। तस्मिन् एव काले पारम्परिक-इन्धन-वाहनानां स्थाने क्रमेण विद्युत्-संकर-वाहनानां उपयोगः वितरणार्थं प्रवर्धितः भविष्यति ।
द्वितीयं पॅकेजिंगसामग्रीणां चयनं पर्यावरणसौहृदं अपघटनीयं च सामग्रीं प्राधान्यं दातव्यम्। प्लास्टिक, फेन इत्यादीनां दुर्घटनीयसामग्रीणां उपयोगं न्यूनीकरोतु, पैकेजिंग् अपशिष्टेन उत्पद्यमानं पर्यावरणप्रदूषणं न्यूनीकरोतु अपि च, उपभोक्तृभ्यः संसाधनस्य उपयोगे सुधारं कर्तुं एक्सप्रेस् पैकेजिंग् इत्यस्य पुनःप्रयोगाय पुनः उपयोगं कर्तुं च प्रोत्साहितं भवति ।
तदतिरिक्तं अन्तर्राष्ट्रीयसहकार्यं आदानप्रदानं च सुदृढं करणं अपि महत्त्वपूर्णम् अस्ति । देशाः संयुक्तरूपेण विदेशीय-एक्सप्रेस्-वितरण-उद्योगस्य विकासं हरिततर-स्थायि-दिशि प्रवर्धयितुं प्रासंगिक-पर्यावरण-संरक्षण-मानक-विनियम-निर्माणं कर्तुं शक्नुवन्ति तस्मिन् एव काले वयं जलवायुपरिवर्तनस्य निवारणे प्रौद्योगिकीनां अनुभवानां च साझेदारी कुर्मः, वैश्विकचुनौत्यस्य च संयुक्तरूपेण सम्बोधनं कुर्मः।
उपभोक्तृणां कृते पर्यावरणजागरूकता अपि वर्धनीया। विदेशेषु एक्स्प्रेस् वितरणसेवायाः चयनं कुर्वन् तस्याः पर्यावरणसंरक्षणपरिपाटनेषु, स्थायिविकासरणनीतिषु च ध्यानं दत्तव्यम् । अनावश्यकं द्रुतप्रसवस्य आवश्यकतां न्यूनीकर्तुं अत्यधिकं सेवनं च परिहरितुं प्रयतध्वम्।
संक्षेपेण विदेशेषु द्रुतवितरण-उद्योगस्य जलवायुपरिवर्तनस्य च सम्बन्धः निकटः जटिलः च अस्ति । सर्वेषां पक्षानां संयुक्तप्रयत्नेन एव उद्योगस्य स्थायिविकासः सम्भवति, अस्माकं ग्रहस्य कृते उत्तमं भविष्यं च निर्मातुं शक्यते ।