समाचारं
समाचारं
Home>उद्योग समाचार>काल विकासाधीन सामाजिक घटनाओं पर सम्बन्ध एवं चिंतन
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशेषु एक्स्प्रेस्-वितरण-उद्योगस्य तीव्र-उत्थानेन जनानां शॉपिङ्ग्-पद्धतिः, जीवन-अभ्यासः च परिवर्तिता अस्ति । अस्य सुविधाजनकसेवाभिः जनाः विश्वस्य मालस्य सुलभतया प्रवेशं कर्तुं शक्नुवन्ति । परन्तु अस्य पृष्ठतः समस्यानां श्रृङ्खला अपि निगूढाः सन्ति । यथा, सीमापार-रसदस्य जटिलतायाः कारणात् बहुधा विलम्बः भवति, संकुलस्य हानिः च भवति, येन उपभोक्तृणां असन्तुष्टिः, शिकायतां च भवितुम् अर्हन्ति
सामाजिकमाध्यमेषु युवानां हिंसकव्यवहारं प्रति प्रत्यागत्य एतत् सामाजिकशिक्षायाः, पारिवारिकवातावरणस्य च अभावं प्रतिबिम्बयति। विदेशेषु द्रुतवितरण-उद्योगस्य विकासः अपि समग्रसामाजिकवातावरणेन किञ्चित्पर्यन्तं प्रभावितः भवति । यदा सामाजिकवातावरणं तीव्रं भवति तथा च जनाः शीघ्रं तृप्तिं तत्क्षणं आनन्दं च अनुसृत्य गच्छन्ति तदा द्रुतवितरणसेवानां आवश्यकताः अपि अधिका आग्रही भविष्यन्ति। समये वितरणं न कृत्वा उपभोक्तृचिन्ता, असन्तुष्टिः च वर्धयितुं शक्नोति, यत् केषुचित् सन्दर्भेषु दुर्व्यवहारे परिणतुं शक्नोति ।
अपरपक्षे विदेशेषु द्रुतवितरण-उद्योगे स्पर्धा तीव्रा भवति, तथा च व्ययस्य न्यूनीकरणार्थं केचन कम्पनयः सेवागुणवत्तां, कर्मचारिणां लाभं च उपेक्षितुं शक्नुवन्ति उच्चदबावकार्यवातावरणेषु कर्मचारिणः मनोवैज्ञानिकसमस्यानां प्रवणाः भवन्ति, येन सामाजिकसौहार्दं स्थिरतां च परोक्षरूपेण प्रभावितं भवितुम् अर्हति ।
तत्सह, अस्माभिः एतदपि अवगन्तुं यत् अर्थव्यवस्थायाः प्रवर्धनार्थं विदेशेषु द्रुतवितरण-उद्योगस्य विकासः उपेक्षितुं न शक्यते |. अन्तर्राष्ट्रीयव्यापारस्य विकासं प्रवर्धयति, अनेकेषां उद्यमानाम् नूतनविकासावकाशान् च प्रदाति । परन्तु आर्थिकलाभानां अनुसरणप्रक्रियायां सामाजिकदायित्वस्य जनहितस्य च सन्तुलनं कथं करणीयम् इति गहनविचारणीयः विषयः अस्ति
संक्षेपेण यद्यपि विदेशेषु द्रुतप्रसवः युवानां हिंसा च सर्वथा भिन्नौ घटनाद्वयं दृश्यते तथापि समाजस्य बृहत्तरे व्यवस्थायां तयोः अविच्छिन्नरूपेण सम्बन्धः अस्ति अस्माभिः एताः घटनाः अधिकस्थूलदृष्ट्या द्रष्टुं अवगन्तुं च आवश्यकं यत् अधिकानि उचितं प्रभावी च समाधानं अन्वेष्टुं सामाजिकसौहार्दं स्थायिविकासं च प्रवर्धयितुं शक्नुमः।