सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> मलेशिया-समाजस्य उदयमान-रसद-घटनानां विषये चिन्ता

उदयमानरसदघटनानां विषये मलेशियासमाजस्य चिन्ता


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तुल्यकालिकरूपेण सक्रियः आर्थिकविकासयुक्तः देशः इति नाम्ना मलेशियादेशस्य रसद-उद्योगे नित्यं परिवर्तनं नवीनता च भवति । अनेकानाम् उदयमानानाम् रसदप्रतिमानानाम् मध्ये एकः घटना अस्ति या जनानां ध्यानं आकर्षितवती यद्यपि "विदेशेषु द्रुतगतिना वितरणम्" इति प्रत्यक्षतया उल्लेखः न कृतः, तथापि तस्य सारः तया सह निकटतया सम्बद्धः अस्ति

एषा घटना रसदसेवानां गुणवत्तायाः सुरक्षायाश्च विषये मलेशिया-समाजस्य अपेक्षां प्रतिबिम्बयति । जनाः समये एव, सुस्थितौ, व्यक्तिगतसूचनाः रक्षिताः च इति सुनिश्चित्य सुविधाजनकं रसदस्य आनन्दं प्राप्तुम् इच्छन्ति ।

तत्सह, एतेन प्रासंगिकविभागानाम् अपि उच्चतराः आवश्यकताः अग्रे स्थापिताः सन्ति । रसद-उद्योगस्य स्वस्थं व्यवस्थितं च विकासं सुनिश्चित्य तेषां पर्यवेक्षणं सुदृढं कर्तुं, कानून-विनियम-सुधारं च कर्तुं आवश्यकता वर्तते।

उद्यमदृष्ट्या, विपण्यमागधानुकूलतायै उपभोक्तृणां अपेक्षाणां पूर्तये च रसद-उद्यमानां सेवास्तरस्य, तकनीकीक्षमतायाः च निरन्तरं सुधारस्य आवश्यकता वर्तते रसदसूचनाकरणस्य निर्माणं सुदृढं कर्तुं, रसदप्रक्रियायाः पूर्णनिरीक्षणं निरीक्षणं च प्राप्तुं, रसददक्षतां सटीकतायां च सुधारं कुर्वन्तु।

तदतिरिक्तं अन्तर्राष्ट्रीयरसदकम्पनीभिः सह सहकार्यं आदानप्रदानं च सुदृढं करणं उन्नतप्रबन्धनानुभवात् तकनीकीसाधनात् च शिक्षितुं मलेशियायाः रसद-उद्योगस्य समग्रस्तरं सुधारयितुम् अपि महत्त्वपूर्णाः उपायाः सन्ति

निष्कर्षतः यद्यपि एषा उदयमानः रसदघटना आव्हानानि आनयति तथापि मलेशिया-समाजस्य विकासाय प्रगतेः च अवसरान् प्रदाति |. सर्वेषां पक्षानां संयुक्तप्रयत्नेन एव वयं रसद-उद्योगस्य स्थायि-विकासं प्राप्तुं शक्नुमः, जनानां कृते अधिकं सुलभं, कुशलं, सुरक्षितं च रसद-वातावरणं निर्मातुं शक्नुमः |.