समाचारं
समाचारं
Home> उद्योगसमाचारः> आँकडाभङ्गस्य सन्दर्भे रसदसेवानां कृते नवीनविचाराः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सूचनाप्रौद्योगिक्याः तीव्रविकासेन वयं दत्तांशविस्फोटस्य युगस्य आरम्भं कृतवन्तः। परन्तु दत्तांशस्य लीकेजस्य समस्या समयबम्ब इव अस्ति, यया व्यक्तिनां, उद्यमानाम्, सम्पूर्णसमाजस्य अपि सुरक्षायाः कृते त्रासः भवति । अनेकप्रकारस्य लीक् कृतानां दत्तांशानां मध्ये उपयोक्तृनाम, गुप्तशब्दाः, ईमेल-सङ्केताः, गपशप-अभिलेखाः इत्यादीनां संवेदनशीलसूचनानाम् लीकेजः निःसंदेहं सर्वाधिकं चिन्ताजनकः अस्ति एतस्याः सूचनायाः लीकेजः न केवलं व्यक्तिगतगोपनीयतां प्रकाशयितुं शक्नोति, अपितु धोखाधड़ी, चोरी इत्यादीनां अवैध-आपराधिक-क्रियाकलापानाम् एकां श्रृङ्खलां अपि प्रेरयितुं शक्नोति
अस्य आँकडा-प्रसारणस्य धुन्धले विदेशेषु एक्स्प्रेस्-वितरण-सेवा-उद्योगः अप्रतिरक्षितः न अभवत् । विदेशेषु द्वारे द्वारे द्रुतवितरणसेवा, सुविधाजनकरूपेण अन्तर्राष्ट्रीयरसदपद्धत्या, उपयोक्तृसूचनायाः, मालवाहनपरिवहनदत्तांशस्य च बृहत् परिमाणं सम्मिलितं भवति यथा, उपयोक्तुः वितरणपता, सम्पर्कसङ्ख्या, क्रीतस्य उत्पादसूचना इत्यादयः एकवारं एते आँकडा: लीक् भवन्ति तदा उपयोक्तृभ्यः, एक्स्प्रेस् वितरणकम्पनीभ्यः च अप्रमेयहानिः भविष्यति सर्वप्रथमं उपयोक्तृणां व्यक्तिगतगोपनीयतायाः उल्लङ्घनं भविष्यति तथा च तेषां कृते बहुसंख्याकाः उपद्रवकारकाः दूरभाषाः, स्पैम-ईमेलाः, भौतिकधमकीः अपि प्राप्यन्ते द्वितीयं, एक्स्प्रेस् डिलिवरी कम्पनीनां विश्वसनीयतायाः गम्भीरं क्षतिः भविष्यति, येन उपयोक्तृणां हानिः भविष्यति, व्यापारः च संकुचितः भविष्यति ।
आँकडा-रिसावस्य जोखिमस्य निवारणाय विदेशेषु एक्स्प्रेस्-वितरण-कम्पनीभ्यः कठोर-दत्तांश-संरक्षण-उपायानां श्रृङ्खलां स्वीकुर्वितुं आवश्यकम् अस्ति । एकतः वयं प्रौद्योगिकीनिवेशं सुदृढां कुर्मः तथा च संचरणस्य भण्डारणस्य च समये आँकडानां सुरक्षां सुनिश्चित्य उपयोक्तृदत्तांशं गोपनार्थं उन्नतगुप्तीकरणप्रौद्योगिक्याः उपयोगं कुर्मः। अपरपक्षे आन्तरिककर्मचारिणां अवैधकार्यक्रमेण उत्पद्यमानदत्तांशस्य लीकेजं निवारयितुं कर्मचारिणां अधिकारं उत्तरदायित्वं च स्पष्टीकर्तुं सम्पूर्णा आँकडाप्रबन्धनव्यवस्था स्थापनीया। तत्सह, वयं प्रासंगिकनियामकप्रधिकारिभिः सह सहकार्यं सुदृढं करिष्यामः, नवीनतमकायदानानां, विनियमानाम्, नीतिआवश्यकतानां च विषये अवगताः भविष्यामः, तथा च कम्पनीयाः कार्याणि नियमानाम् अनुपालनं कुर्वन्ति इति सुनिश्चितं करिष्यामः।
तदतिरिक्तं उपयोक्तारः स्वयमेव स्वस्य दत्तांशसुरक्षाजागरूकतां अपि वर्धयेयुः । विदेशेषु द्रुतवितरणसेवानां चयनं कुर्वन् प्रतिष्ठितं गारण्टीकृतं च द्रुतवितरणकम्पनीं चिनुत। तत्सह व्यक्तिगतसूचनायाः रक्षणं प्रति ध्यानं दत्तव्यं, अविश्वसनीयजालस्थलेषु संवेदनशीलसूचनाः इच्छानुसारं न पूरयन्तु । अन्यैः न प्राप्तुं कूरियर-अनुसरण-सङ्ख्या इत्यादीनां महत्त्वपूर्णानां सूचनानां सम्यक् स्थापनं करणीयम् ।
संक्षेपेण, अद्यत्वे यथा यथा आँकडा-रिसावस्य समस्या अधिकाधिकं गम्भीरा भवति तथा तथा विदेशेषु एक्स्प्रेस्-वितरण-सेवा-उद्योगेन आँकडा-सुरक्षायाः महत् महत्त्वं दातव्यं, तस्य निवारणाय प्रभावी-उपायाः अपि करणीयाः |. केवलं एवं प्रकारेण वयं उपयोक्तृणां अधिकारानां हितानाञ्च रक्षणं कर्तुं, स्वस्य स्वस्थविकासस्य प्रवर्धनं कर्तुं, वैश्विकव्यापारस्य आदानप्रदानस्य च विश्वसनीयं रसदसमर्थनं दातुं शक्नुमः।