सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> आँकडाभङ्गस्य पृष्ठतः सीमापार-रसदसेवानां सम्भाव्यः प्रभावः

दत्तांशभङ्गस्य पृष्ठतः : सीमापार-रसदसेवानां सम्भाव्यः प्रभावः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा वयं अस्मिन् घटनायां गहनतया गच्छामः तदा तस्य सीमापार-रसद-सेवानां च मध्ये किञ्चित् सम्भाव्यं सम्बन्धः अस्ति इति न कठिनम् । सीमापार-रसद-सेवाः, विभिन्नदेशानां क्षेत्राणां च मध्ये आर्थिक-आदान-प्रदानं संयोजयितुं महत्त्वपूर्ण-कडि-रूपेण, वैश्विक-आर्थिक-एकीकरणस्य प्रक्रियायां अनिवार्य-भूमिकां निर्वहन्ति परन्तु अस्मिन् क्रमे आव्हानानां समस्यानां च श्रृङ्खला अपि सन्ति ।

सर्वप्रथमं सीमापार-रसद-सेवासु सूचना-सञ्चार-सम्बद्धाः जटिलाः सन्ति । प्रेषणस्थानात् गन्तव्यस्थानं यावत् मालस्य बहुपरिवहननोड्-द्वारा भिन्न-भिन्न-रसद-सेवा-प्रदातृणां च माध्यमेन गन्तुं आवश्यकं भवति, यस्मिन् सूचना-आदान-प्रदानस्य, संसाधनस्य च बृहत् परिमाणं भवति कस्मिन् अपि लिङ्के अपर्याप्तसूचनासुरक्षापरिपाटाः दत्तांशस्य लीकेजस्य जोखिमं जनयितुं शक्नुवन्ति । यथा, मालस्य सीमाशुल्कघोषणायां निष्कासनप्रक्रियायां विस्तृतमालसूचना, प्राप्तकर्तासूचना च प्रदातव्या यदि एषा सूचना अनुचितरूपेण प्राप्ता वा उपयोगः वा भवति तर्हि ग्राहकस्य हानिः भवितुम् अर्हति

द्वितीयं, तान्त्रिकदुर्बलता अपि महत्त्वपूर्णं कारकं भवति यत् आँकडा-प्रवाहं जनयति । यथा यथा सीमापार-रसद-सेवानां अङ्कीकरणं निरन्तरं वर्धते तथा तथा विविधाः रसद-प्रबन्धन-व्यवस्थाः, अनुसरण-मञ्चाः इत्यादयः उद्भूताः सन्ति । परन्तु एतेषु प्रणालीषु मञ्चेषु च तान्त्रिकदुर्बलताः भवितुम् अर्हन्ति तथा च हैकर्-जनाः सहजतया आक्रमणं कुर्वन्ति अथवा दुर्गन्धयुक्तैः आक्रमणं कुर्वन्ति, येन आँकडा-लीकेजः भवति

अपि च मानवीयकारकम् अपि उपेक्षितुं न शक्यते । रसदकर्मचारिणां दुर्बलसुरक्षाजागरूकता, अनुचितसञ्चालनं वा अनियमितता वा आँकडानां लीकेजं जनयितुं शक्नोति। यथा ग्राहकसूचनायाः अनधिकृतप्रवेशः, तृतीयपक्षेभ्यः ग्राहकसूचनायाः मनमाना प्रकटीकरणं इत्यादयः ।

एतासां आव्हानानां सामना कर्तुं सीमापारं रसदसेवाप्रदातृणां सूचनासुरक्षाप्रबन्धनं सुदृढं कर्तुं आवश्यकम् अस्ति । एकतः सूचनासुरक्षाप्रौद्योगिक्यां निवेशं वर्धयितुं, रसदप्रबन्धनप्रणालीनां, अनुसरणमञ्चानां च सुरक्षासंरक्षणपरिपाटनेषु निरन्तरं सुधारः, समये एव तकनीकीलूपहोल्-मरम्मतं, हैकर-आक्रमणं, मालवेयर-प्रवेशं च निवारयितुं च आवश्यकम् अस्ति अपरपक्षे, कर्मचारिणां प्रशिक्षणं शिक्षां च सुदृढं कर्तुं, तेषां सूचनासुरक्षाजागरूकतां अनुपालनसञ्चालनक्षमतां च सुधारयितुम्, तेषां व्यवहारस्य मानकीकरणं कर्तुं, मानवीयकारकाणां कारणेन दत्तांशस्य लीकेजं निवारयितुं च आवश्यकम् अस्ति

तत्सहकालं सर्वकारीयविभागैः पर्यवेक्षणं कानूनप्रवर्तनं च सुदृढं कर्तव्यम्। सीमापार-रसद-सेवा-उद्योगे सूचना-सुरक्षा-प्रबन्धनस्य मानकीकरणाय प्रासंगिक-कायदानानि, नियमाः, मानकानि च निर्मातुं, नियमानाम् उल्लङ्घनं कुर्वतीषु कम्पनीषु, व्यक्तिषु च कठोरदण्डं आरोपयितुं तदतिरिक्तं, सर्वकारेण ध्वनि-दत्तांश-रिसाव आपत्कालीन-प्रतिक्रिया-तन्त्रम् अपि स्थापनीयम् एकवारं आँकडा-रिसावः जातः चेत्, सः हानिः न्यूनीकर्तुं नागरिकानां वैध-अधिकार-हित-रक्षणाय च समये एव उपायान् कर्तुं शक्नोति

उपभोक्तृणां कृते सीमापार-रसद-सेवाभिः आनितानां सुविधानां आनन्दं लभन्ते सति तेषां सूचनासुरक्षा-संरक्षणस्य विषये जागरूकता अपि वर्धनीया । सीमापारं रसदसेवाप्रदातारं चयनं कुर्वन् उत्तमप्रतिष्ठां मानकीकृतसूचनासुरक्षाप्रबन्धनं च युक्तां कम्पनीं चिनुत । तत्सह, व्यक्तिगतसूचनायाः रक्षणं प्रति ध्यानं दत्तव्यं तथा च असुरक्षितजालवातावरणे संवेदनशीलव्यक्तिगतसूचनाः लीकं कर्तुं परिहरन्तु ।

संक्षेपेण, सीमापार-रसद-सेवाः यदा वैश्विक-आर्थिक-आदान-प्रदानं प्रवर्धयन्ति, तदा तेषां सूचना-सुरक्षा-चुनौत्यस्य अपि सामना भवति यथा आँकडा-लीकेजः । यदा सर्वे पक्षाः मिलित्वा प्रबन्धनं, प्रौद्योगिकीनवाचारं, नियामकप्रवर्तनं च सुदृढं कर्तुं कार्यं कुर्वन्ति तदा एव सीमापार-रसदसेवासु सूचनासुरक्षायाः प्रभावीरूपेण गारण्टीं प्राप्य वैश्विक-अर्थव्यवस्थायाः विकासाय सशक्तं समर्थनं दातुं शक्यते