समाचारं
समाचारं
Home> उद्योगसमाचारः> नवीनविदेशसेवाप्रवृत्तीनां साइबरसुरक्षाजागरूकतायाः च मध्ये समन्वयः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशसेवानां विकासेन जनानां जीवने बहवः सुविधाः आगताः सन्ति । उदाहरणार्थं विदेशेषु द्रुतवितरणं गृह्यताम्, येन जनाः विश्वस्य सर्वेभ्यः मालम् सुलभतया प्राप्तुं शक्नुवन्ति ।परन्तु अस्य पृष्ठे काश्चन सम्भाव्यसमस्याः अपि सन्ति ।
प्रथमं, रसदप्रक्रियायाः जटिलतायाः कारणेन संकुलानाम् विलम्बः अथवा हानिः भवितुम् अर्हति । अन्तर्राष्ट्रीयपरिवहनं बहुदेशेषु क्षेत्रेषु च भिन्नाः नियमाः, नीतयः, परिवहनविधयः च सन्ति, कस्मिन् अपि लिङ्के समस्याः संकुलानाम् समये वितरणं प्रभावितं कर्तुं शक्नुवन्ति ।एतेन न केवलं उपभोक्तृणां असुविधा भविष्यति, अपितु व्यापारिणां प्रतिष्ठा, परिचालनव्ययः च प्रभावितः भविष्यति ।
द्वितीयं, सीमाशुल्कनिष्कासनप्रक्रियाः अपि एकः विषयः अस्ति यस्य अवहेलना कर्तुं न शक्यते। विभिन्नेषु देशेषु आयातितवस्तूनाम् भिन्नाः शुल्कनीतयः निरीक्षणस्य, निरोधस्य च मानकाः सन्ति, यस्मात् विदेशेषु एक्स्प्रेस् सेवाप्रदातृणां उपभोक्तृणां च स्पष्टबोधः, सटीकसञ्चालनं च आवश्यकम् अस्तिअनुचितनियन्त्रणस्य परिणामेण संकुलं निरुद्धं भवति अथवा अतिरिक्तशुल्कं भवति ।
अपि च, सूचनासुरक्षाजोखिमाः अपि एकः पक्षः अस्ति यस्य विषये विदेशेषु द्रुतवितरणसेवासु महत् ध्यानं आवश्यकम् अस्ति । उपभोक्तृभ्यः आदेशं ददाति समये व्यक्तिगतसूचनाः, भुक्तिसूचनाः च इत्यादीनि संवेदनशीलदत्तांशं प्रदातव्यानि यदि एषः आँकडा अपराधिभिः प्राप्तः भवति तर्हि तस्य कारणेन गम्भीराः सम्पत्तिहानिः व्यक्तिगतगोपनीयतायाः लीकः च भवितुम् अर्हति ।इदं Twitch उपयोक्तृभ्यः खातासुरक्षाधमकी इव अस्ति, प्रभाविणः सुरक्षापरिहाराः अपि करणीयाः ।
ऑनलाइन सुरक्षायाः दृष्ट्या Twitch उपयोक्तृभ्यः स्वगुप्तशब्दं परिवर्तयितुं द्विकारकप्रमाणीकरणं चालू कर्तुं च सल्लाहः दत्तः, यस्य महत् महत्त्वम् अस्ति ।एतत् भवतः खातेः सुरक्षां बहु वर्धयितुं शक्नोति तथा च भवतः सूचनायाः हैक् भवितुं वा भवतः सूचनायाः अपहृत्यस्य वा जोखिमं न्यूनीकर्तुं शक्नोति ।
विदेशेषु द्रुतवितरणसेवानां कृते सूचनासुरक्षारक्षणे अपि ध्यानं दातव्यम् । संकुलस्य परिवहनकाले दुर्भावनापूर्णप्रयोगं निवारयितुं प्राप्तकर्ता, प्रेषकः, उत्पादसूचना च सहितं दत्तांशं कठोररूपेण गुप्तीकरणं प्रबन्धयितुं च आवश्यकम् ।तत्सह, द्रुतवितरणसेवाप्रदातृभिः आन्तरिककर्मचारिणां कृते सूचनासुरक्षाप्रशिक्षणमपि सुदृढं कर्तव्यं तथा च सम्पूर्णं सूचनासुरक्षाप्रबन्धनतन्त्रं स्थापयितव्यम्।
तदतिरिक्तं उपभोक्तृभिः एव सूचनासुरक्षाविषये जागरूकता अपि वर्धनीया । विदेशेषु द्रुतवितरणसेवानां चयनं कुर्वन् व्यापारिणः सूचनासंरक्षणनीतिषु उपायासु च ध्यानं ददातु, अविश्वसनीयमञ्चेषु महत्त्वपूर्णव्यक्तिगतसूचनाः इच्छानुसारं प्रकटयितुं परिहरन्तुसर्वेषां पक्षानां संयुक्तप्रयत्नेन एव वयं सुरक्षितं विश्वसनीयं च विदेशे एक्स्प्रेस् सेवावातावरणं निर्मातुं शक्नुमः।
सामान्यतया विदेशसेवानां विकासाय जालसुरक्षाजागरूकतायाः उन्नयनेन सह समन्वयः करणीयः । केवलं सूचनासुरक्षासुनिश्चितीकरणस्य आधारेण एव विदेशेषु द्रुतवितरणादिसेवाः जनानां जीवने सुविधां गुणवत्तासुधारं च उत्तमरीत्या आनेतुं शक्नुवन्ति।एतदर्थं सर्वकारेण, उद्यमैः, व्यक्तिभिः च संयुक्तरूपेण उत्तरदायित्वं स्कन्धे स्वीकृत्य उद्योगस्य स्वस्थविकासस्य संयुक्तरूपेण प्रवर्धनं करणीयम्।