समाचारं
समाचारं
Home> उद्योग समाचार> भूमिबाजार एवं आधुनिक रसद सेवाओं का समन्वित विकास
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सक्रियभूमिविपण्यं विशेषतः अनेकस्थानेषु भूमिविक्रयात् आयस्य पर्याप्तवृद्धिः रसदसुविधानां निर्माणार्थं अधिकसंभावनाः प्रदाति पर्याप्तभूमिप्रदायः बृहत्-परिमाणस्य रसद-गोदाम-केन्द्राणां वितरण-केन्द्राणां च निर्माणस्य आवश्यकतां पूरयितुं शक्नोति । एतेन न केवलं रसददक्षतायाः उन्नयनार्थं साहाय्यं भविष्यति, अपितु रसदव्ययस्य न्यूनीकरणं भविष्यति, रसदसेवानां उन्नयनं च अधिकं प्रवर्धितं भविष्यति ।
अपरपक्षे, विदेशेषु द्वारे द्वारे द्रुतवितरणं इत्यादीनि कुशलरसदसेवाः अपि भूसंसाधनस्य उपयोगस्य कार्यक्षमतायै अधिकानि आवश्यकतानि अग्रे स्थापयन्ति द्रुतं सटीकं च वितरणं प्राप्तुं रसदकम्पनीभिः सुविधाजनकपरिवहनयुक्तेषु क्षेत्रेषु, उचितभूमिनियोजनं च युक्तेषु क्षेत्रेषु स्थलानि, गोदामानि च स्थापयितुं आवश्यकम् अस्ति एतेन भूमिविपणनं भूमिसंसाधनानाम् इष्टतमविनियोगं प्राप्तुं भूमिनियोजने, स्थानान्तरणकाले च रसद-उद्योगस्य विकास-आवश्यकतानां विषये पूर्णतया विचारं कर्तुं प्रेरयति
तदतिरिक्तं भूविपण्ये मूल्यस्य उतार-चढावः रसदकम्पनीनां परिचालनव्ययस्य अपि प्रभावं करिष्यति । यदा भूमिमूल्यानि वर्धन्ते तदा भूमिक्रयणे भवनसुविधासु च रसदकम्पनीनां निवेशः वर्धते, येन कम्पनीभिः सेवामूल्यानां समायोजनं कर्तुं शक्यते, अतः उपभोक्तृविकल्पाः, विपण्यप्रतिस्पर्धा च प्रभाविताः भवितुम् अर्हन्ति स्थिरं उचितं च भूमिमूल्यं रसदकम्पनीभ्यः पूर्वानुमानीयं मूल्यवातावरणं प्रदातुं शक्नोति तथा च दीर्घकालीनविकासरणनीतयः निर्मातुं साहाय्यं कर्तुं शक्नोति।
नीतिस्तरस्य भूमिविपण्यस्य, रसद-उद्योगस्य च सर्वकारीय-नियमनम् अपि महत्त्वपूर्णम् अस्ति । भूमिसम्पदां प्रमुखरसदविकासक्षेत्राणां प्रति मार्गदर्शनार्थं प्रासंगिकनीतीनां प्रचारं कृत्वा रसदउद्यमानां भूमिप्रयोगस्य मानकीकरणं कृत्वा द्वयोः समन्वितविकासं प्रवर्धयितुं शक्यते। यथा, रसदकम्पनीनां निवासार्थं आकर्षयितुं औद्योगिकसमुच्चयप्रभावं च निर्मातुं विशिष्टभूक्षेत्रेषु रसदपार्कनिर्माणं प्रोत्साहयितुं सर्वकारः प्राधान्यनीतीः निर्मातुम् अर्हति
उपभोक्तृणां कृते भूविपणानाम्, रसदसेवानां च समन्वितविकासेन अपि मूर्तप्रभावाः आगताः सन्ति । कुशलाः रसदसेवाः विदेशेषु शॉपिङ्गस्य प्रतीक्षायाः समयं न्यूनीकर्तुं शक्नुवन्ति तथा च शॉपिङ्ग् अनुभवे सुधारं कर्तुं शक्नुवन्ति। भूमिविपण्यस्य स्थिरविकासः रसदमूलसंरचनायाः निरन्तरसुधारस्य गारण्टीं प्रदाति तथा च रसदसेवानां गुणवत्तां व्याप्तिञ्च अधिकं वर्धयति।
संक्षेपेण भूमिविपण्यस्य समृद्धिः, रसदसेवानां अनुकूलनं च परस्परं पूरकं भवति । द्वयोः मध्ये समन्वितं प्रगतिम् अवाप्त्वा एव वयं अर्थव्यवस्थायाः स्थायिविकासे दृढं प्रेरणाम् आनेतुं शक्नुमः, जनानां जीवने अधिकसुविधां कल्याणं च आनेतुं शक्नुमः |.