समाचारं
समाचारं
Home> उद्योगसमाचारः> स्थानीयवित्तस्य उदयमानस्य रसदप्रतिमानस्य च सम्भाव्यं परस्परं गूंथनं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु वैश्वीकरणस्य त्वरणेन विदेशव्यापारः अधिकाधिकं भवति, विदेशेषु द्रुतवितरणव्यापारः अपि तीव्रगत्या वर्धितः अस्ति विदेशेषु द्वारे द्वारे द्रुतवितरणसेवा महत्त्वपूर्णरूपेषु अन्यतमत्वेन जनानां जीवने महतीं सुविधां कृतवती अस्ति । उपभोक्तारः गृहे एव विश्वस्य सर्वेभ्यः मालम् सहजतया प्राप्तुं शक्नुवन्ति, विविधान् आवश्यकतान् पूरयितुं शक्नुवन्ति ।
परन्तु स्थानीयसर्वकारस्य राजकोषीयराजस्वस्य कृते भूमिहस्तांतरणस्य दीर्घकालीननिर्भरतायाः अनेकाः आव्हानाः सन्ति । भूमिविपण्ये उतार-चढावः स्थानीयवित्तराजस्वं अस्थिरं करोति, येन लोकसेवाप्रदानं, आधारभूतसंरचनानां निर्माणं च प्रभावितं भवति । अस्याः पृष्ठभूमितः विदेशेषु द्रुतवितरणव्यापारस्य विकासः स्थानीय अर्थव्यवस्थायां नूतनान् अवसरान् आनेतुं शक्नोति।
सर्वप्रथमं विदेशेषु द्रुतवितरणव्यापारस्य समृद्धिः सम्बद्धानां उद्योगानां विकासं चालयितुं शक्नोति। एक्स्प्रेस् रसदस्य कृते गोदामसुविधाः परिवहनसाधनं च इत्यादीनां हार्डवेयरसमर्थनस्य आवश्यकता वर्तते, येन गोदाम-परिवहन-उद्योगेषु निवेशः विकासः च प्रवर्तते एतेषां उद्योगानां वृद्ध्या न केवलं अधिकान् स्थानीयरोजगारस्य अवसराः सृज्यन्ते, अपितु करराजस्वं वर्धयितुं शक्यते, येन भूमिहस्तांतरणस्य स्थानीयवित्तनिर्भरता किञ्चित्पर्यन्तं सुलभं भवति
द्वितीयं, विदेशेषु एक्स्प्रेस्-वितरणस्य विकासः स्थानीय-उपभोग-उन्नयनं प्रवर्तयितुं साहाय्यं करोति । उपभोक्तारः उच्चगुणवत्तायुक्तानि विदेशीयानि उत्पादनानि अधिकसुलभतया प्राप्तुं शक्नुवन्ति, येन तेषां उपभोगस्य इच्छा उत्तेज्यते, तस्मात् घरेलुमागधा वर्धते । उपभोगस्य वृद्धिः व्यापारस्य समृद्धिं चालयिष्यति, स्थानीय अर्थव्यवस्थायाः जीवनशक्तिं प्रवर्धयिष्यति, राजकोषीयराजस्वस्य वृद्ध्यर्थं नूतनं शक्तिस्रोतं च प्रदास्यति।
अपि च, विदेशेषु द्रुतवितरणव्यापारस्य विकासः स्थानीय औद्योगिकसंरचनायाः अनुकूलनं प्रवर्धयितुं शक्नोति। एक्स्प्रेस् लॉजिस्टिक-सम्बद्धानां उद्योगानां उदयेन सह स्थानीया अर्थव्यवस्था केवलं भूमिविक्रयणस्य उपरि अवलम्बनात् विविधविकासाय क्रमेण परिवर्तयिष्यति। उदयमानानाम् उद्योगानां विकासेन अधिकप्रतिभाः पूंजीप्रवाहः च आकर्षयिष्यति, स्थानीयव्यापकप्रतिस्पर्धां वर्धयिष्यति, राजकोषीयराजस्वस्य स्थिरवृद्धेः ठोसमूलं स्थापयिष्यति च।
परन्तु विदेशेषु द्रुतवितरणव्यापारस्य विकासः सुचारुरूपेण न चलति यद्यपि स्थानीय अर्थव्यवस्थायाः कृते अवसरान् आनयति तथापि केचन आव्हानाः अपि आनयति।
एकतः विदेशेषु द्रुतवितरणव्यापारस्य तीव्रविकासस्य पारम्परिकस्थानीयव्यापारेषु निश्चितः प्रभावः भवितुम् अर्हति । विदेशेषु बृहत्मात्रायां मालस्य प्रवाहेन स्थानीयकम्पनयः अधिकतीव्रप्रतिस्पर्धायाः सामनां कर्तुं शक्नुवन्ति, तथा च केचन दुर्प्रबन्धितकम्पनयः दिवालियापनस्य जोखिमस्य सामनां कर्तुं शक्नुवन्ति, अतः स्थानीयरोजगारः करराजस्वं च प्रभावितं भवति
अपरपक्षे विदेशेषु द्रुतवितरणव्यापारस्य विकासेन स्थानीयपर्यवेक्षणाय अपि अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति। सीमापारं द्रुतवितरणं सीमाशुल्कं, निरीक्षणं, क्वारेन्टाइनं च इत्यादयः बहवः पक्षाः सन्ति, अवैधवस्तूनाम् आगमनं करचोरी इत्यादीनां समस्यानां निवारणाय ध्वनिनिरीक्षणव्यवस्थायाः स्थापनायाः आवश्यकता वर्तते
सारांशतः विदेशेषु एक्स्प्रेस् वितरणव्यापारस्य विकासस्य स्थानीयसर्वकारस्य राजकोषीयराजस्वस्य च मध्ये जटिलः सम्बन्धः अस्ति । स्थानीयसरकारैः एतस्य सम्भाव्यसम्बन्धस्य पूर्णतया साक्षात्कारः करणीयः तथा च विदेशेषु एक्स्प्रेस्व्यापारस्य स्वस्थविकासस्य सक्रियरूपेण मार्गदर्शनं कर्तव्यं येन स्थानीय आर्थिकवृद्धिं राजकोषीयराजस्वस्थिरतां च प्रवर्धयितुं नूतनं इञ्जिनं भवितुम् अर्हति। तत्सह, अस्माभिः स्थानीय-अर्थव्यवस्थायाः स्थायि-विकासः सुनिश्चित्य सम्बन्धित-जोखिमानां निवारणं, पर्यवेक्षणं च सुदृढं कर्तव्यम् |.