सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> नीति-बाजार-उतार-चढावयोः अन्तर्गतं रसद-भूमि-बाजारयोः नवीनदृष्टिकोणाः

नीति-विपण्य-उतार-चढावयोः अन्तर्गतं रसदस्य भू-विपण्यस्य च विषये नूतनः दृष्टिकोणः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रसद-उद्योगे विदेशेषु द्रुत-वितरण-सेवाः क्रमेण जनानां जीवनस्य भागः भवन्ति । वैश्वीकरणस्य प्रगतेः सङ्गमेन विदेशेषु शॉपिङ्ग् अधिकाधिकं भवति, विदेशेषु द्रुतवितरणस्य अपि आग्रहः वर्धते परन्तु एषा सेवा सुचारुरूपेण न प्रचलति, अनेकेषां आव्हानानां समस्यानां च सामनां करोति । यथा, सीमाशुल्कपरिवेक्षणं, परिवहनव्ययः, वितरणसमयानुभवः इत्यादयः उपयोक्तृअनुभवं सन्तुष्टिं च प्रभावितं कर्तुं शक्नुवन्ति ।

तत्सह, भूमिविपण्ये नीतिविनियमनं, आपूर्तिमाङ्गपरिवर्तनं च विदेशेषु द्रुतवितरण-उद्योगं अपि किञ्चित्पर्यन्तं प्रभावितं कुर्वन् अस्ति भूसंसाधनानाम् आवंटनं उपयोगश्च रसदसंरचनानां निर्माणेन सह प्रत्यक्षतया सम्बद्धः अस्ति । यदि भूविपण्यस्य आपूर्तिः कठिना भवति तर्हि रसदनिकुञ्जानां निर्माणं प्रतिबन्धितं भवितुम् अर्हति, अतः विदेशेषु द्रुतवितरणस्य गोदामस्य वितरणस्य च क्षमता प्रभाविता भवति

तदतिरिक्तं भूमिविपण्ये नीतिविनियमनस्य प्रभावः परोक्षरूपेण विदेशेषु द्रुतवितरणउद्योगे अपि प्रसारितः भविष्यति। भूमिविपण्यं स्थिरीकर्तुं सर्वकारः नीतीनां श्रृङ्खलां प्रवर्तयितुं शक्नोति, यथा भूमिविकासस्य प्रतिबन्धः, भूमिप्रयोगनियन्त्रणं सुदृढीकरणं च एताः नीतयः रसदकम्पनीनां कृते भूमिं प्राप्तुं अधिकं कठिनं कर्तुं शक्नुवन्ति, तस्मात् तेषां विस्तारस्य विकासस्य च योजनाः प्रभाविताः भवेयुः ।

एतासां चुनौतीनां सामना कर्तुं विदेशेषु एक्स्प्रेस्-वितरण-कम्पनीनां सेवा-प्रतिमानानाम् अनुकूलनं निरन्तरं कर्तुं, परिचालन-दक्षतायां सुधारं च कर्तुं आवश्यकता वर्तते सीमाशुल्कनिष्कासनं शीघ्रं कर्तुं सीमाशुल्कविभागैः सह सहकार्यं सुदृढं कर्तुं परिवहनव्ययस्य न्यूनीकरणाय वितरणमार्गाणां तर्कसंगतरूपेण योजनां कर्तुं; तत्सह उद्यमाः भूविपण्यस्य गतिशीलतायाः विषये अपि ध्यानं दत्त्वा विपण्यपरिवर्तनस्य अनुकूलतायै पूर्वमेव योजनाः, विन्यासाः च निर्मातव्याः

संक्षेपेण वर्तमान आर्थिकस्थितौ विदेशेषु द्रुतवितरण-उद्योगः भू-विपण्यं च परस्परं सम्बद्धौ स्तः, परस्परं प्रभावं च कुर्वन्ति । एतत् सम्बन्धं पूर्णतया स्वीकृत्य प्रभावी प्रतिक्रियारणनीतयः स्वीकृत्य एव उद्योगस्य स्थायिविकासः प्राप्तुं शक्यते ।