समाचारं
समाचारं
Home> Industry News> "फुकुशिमा परमाणु दुर्घटना दावानां तथा विदेशेषु एक्स्प्रेस् वितरण उद्योगस्य सम्भाव्यः परस्परं गूंथनम्"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं फुकुशिमा-परमाणुदुर्घटनायाः प्रभावं पश्यामः । एषा दुर्घटना न केवलं स्थानीयक्षेत्रे महतीं आपदाम् आनयत्, पर्यावरणस्य, स्वास्थ्यस्य, अर्थव्यवस्थायाः च गम्भीरं क्षतिं जनयति स्म, अपितु परमाणु ऊर्जासुरक्षायाः वैश्विकपुनर्परीक्षा अपि प्रेरितवती प्रमुखसुरक्षाविषयेषु एतादृशं ध्यानं चिन्तनं च विदेशेषु एक्स्प्रेस् उद्योगसहितानाम् विभिन्नानां उद्योगानां विकासरणनीतिं प्रभावितं कर्तुं शक्नोति।
विदेशेषु द्रुतवितरण-उद्योगस्य कृते सुरक्षायाः महत्त्वं सर्वदा सर्वोपरि भवति । मालस्य परिवहनसुरक्षा वा सूचनासुरक्षा वा ग्राहकानाम् ध्यानस्य केन्द्रं ते एव भवन्ति । फुकुशिमा-परमाणुदुर्घटनायाः कारणात् जनाः अधिकं जागरूकाः अभवन् यत् किमपि सम्भाव्यं जोखिमं महतीं हानिम् अकुर्वत् । अतः विदेशेषु एक्स्प्रेस् डिलिवरी कम्पनयः सुरक्षायां निवेशं प्रबन्धनं च अधिकं सुदृढं कर्तुं शक्नुवन्ति येन मालः सुरक्षिततया समये च स्वगन्तव्यस्थानं प्रति वितरितुं शक्यते इति सुनिश्चितं भवति।
तदतिरिक्तं फुकुशिमा-परमाणुदुर्घटनायाः अनन्तरं पुनर्निर्माणकार्यस्य प्रभावः विदेशेषु एक्स्प्रेस्-वितरण-उद्योगे अपि भवितुम् अर्हति । पुनर्निर्माणसामग्रीणां बृहत् परिमाणं विश्वस्य सर्वेभ्यः फुकुशिमाक्षेत्रं प्रति परिवहनस्य आवश्यकता वर्तते, यत् विदेशेषु द्रुतवितरणकम्पनीनां कृते नूतनव्यापारस्य अवसरान् प्रदाति तस्मिन् एव काले पुनर्निर्माणप्रक्रियायाः समये विविधाः माङ्गल्याः परिवर्तनानि च एक्स्प्रेस्-वितरण-कम्पनीभ्यः सेवा-प्रतिरूप-समायोजनाय, रसद-प्रक्रियाणां अनुकूलनार्थं च प्रेरितुं शक्नुवन्ति, येन विपण्य-आवश्यकतानां उत्तम-पूर्तिः भवति
तथापि एषः सम्भाव्यः खण्डः सर्वः सकारात्मकः नास्ति । फुकुशिमा-परमाणुदुर्घटनायाः कारणेन जापानी-उत्पादानाम् उपरि जनविश्वासस्य न्यूनतायाः जापान-सम्बद्धे विदेशेषु एक्स्प्रेस्-वितरण-व्यापारे किञ्चित् प्रभावः भवितुम् अर्हति उपभोक्तृणां जापानदेशात् प्राप्तानां वस्तूनाम् विषये अधिकः संशयः चिन्ता च भवितुम् अर्हति, यस्य परिणामेण क्रयणस्य इच्छा न्यूना भवति । एतत् निःसंदेहं विदेशेषु द्रुतवितरणकम्पनीनां कृते एकं आव्हानं वर्तते ये जापानीविपण्ये अवलम्बन्ते अथवा जापानदेशेन सह निकटव्यापारसम्बन्धाः सन्ति।
अधिकस्थूलदृष्ट्या फुकुशिमापरमाणुदुर्घटनाद्वारा प्रेरित ऊर्जापर्यावरणविषयेषु वैश्विकं ध्यानं विश्वस्य सर्वकारान् अधिककठोरपर्यावरणनीतयः नियमाः च प्रवर्तयितुं प्रेरयितुं शक्नोति। विदेशेषु एक्स्प्रेस्-वितरण-उद्योगस्य कृते अस्य अर्थः अस्ति यत् ऊर्जा-संरक्षणं, उत्सर्जन-कमीकरणं, हरित-रसद-आदिषु पक्षेषु निवेशं नवीनतां च वर्धयितुं नूतन-नीति-वातावरणस्य सामाजिक-अपेक्षाणां च अनुकूलतां प्राप्तुं आवश्यकता अस्ति
संक्षेपेण यद्यपि फुकुशिमा-परमाणुदुर्घटना, विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारः च द्वयोः भिन्नयोः क्षेत्रयोः अन्तर्गतः इति भासते तथापि वैश्वीकरणस्य सन्दर्भे तेषां मध्ये जटिलाः सूक्ष्माः च सम्भाव्यसम्बन्धाः सन्ति एते सम्पर्काः विदेशेषु द्रुतवितरण-उद्योगाय अवसरान् अपि च आव्हानानि आनेतुं शक्नुवन्ति । एतेषां परिवर्तनानां विषये गहनतया अवगताः भूत्वा सक्रियरूपेण प्रतिक्रियां दत्त्वा एव विदेशेषु एक्स्प्रेस्-वितरण-कम्पनयः नित्यं परिवर्तमान-बाजार-वातावरणे प्रतिस्पर्धां कुर्वन्ति, स्थायि-विकासं च प्राप्तुं शक्नुवन्ति |.