समाचारं
समाचारं
Home> उद्योगसमाचारः> फुकुशिमा परमाणुदुर्घटनादायित्वविवादस्य उदयमानरसदप्रतिमानयोः च गुप्तसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
फुकुशिमा-परमाणुदुर्घटना स्थानीयक्षेत्रे महतीं आपदाम् आनयत् टोक्यो-विद्युत्-कम्पनी अत्यधिकं उत्तरदायित्वं स्कन्धे स्वीकृतवती इति दावान् कृत्वा सर्वकारेण स्वस्य उत्तरदायित्वं साझां कर्तुं पृष्टवती । एषा घटना प्रतिबिम्बयति यत् प्रमुखसंकटानाम् सम्मुखे उत्तरदायित्वस्य परिभाषा, आवंटनं च केन्द्रविषयः अभवत् । रसदक्षेत्रे विशेषतः विदेशेषु द्रुतवितरणस्य उदयमानप्रतिरूपे अपि वयं समानदायित्वस्य, आव्हानानां च सामनां कुर्मः।
विदेशेषु द्वारे द्वारे द्रुतवितरणसेवा उपभोक्तृभ्यः महतीं सुविधां जनयति, परन्तु सा अनेके दायित्वविषयेषु अपि आगच्छति । यथा मालस्य सुरक्षितपरिवहनं, समीचीनवितरणं, सीमाशुल्कानुपालनम् इत्यादिषु एकवारं समस्याः उत्पद्यन्ते चेत् उत्तरदायित्वस्य कथं विभाजनं कर्तव्यम्? एतत् फुकुशिमा-परमाणुदुर्घटने टोक्यो-विद्युत्-कम्पन्योः दायित्व-दुविधायाः सदृशम् अस्ति ।
फुकुशिमा-परमाणुदुर्घटने टोक्यो-विद्युत्-कम्पनीं परमाणु-विकिरणस्य दीर्घकालीन-प्रभावः, पर्यावरण-पुनर्स्थापनम् इत्यादीनां विशालानां दायित्वानाम् सामना कर्तुं अभवत् विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाप्रदातृभ्यः अपि मालस्य हानिः, क्षतिः, विलम्बः इत्यादीनां सम्भाव्यहानिः उत्तरदायित्वं च विचारयितुं आवश्यकता वर्तते।
तदतिरिक्तं सामाजिकविश्वासस्य दृष्ट्या टोक्यो विद्युत् विद्युत् कम्पनीयाः दायित्वविवादेन तस्मिन् जनविश्वासः दुर्बलः अभवत्, तस्याः निगमप्रतिबिम्बं च क्षतिग्रस्तं जातम् तथैव यदि विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः दायित्वविषयान् सम्यक् सम्भालितुं न शक्नुवन्ति तर्हि उपभोक्तृविश्वासं अपि प्रभावितं करिष्यति, उद्योगस्य विकासे बाधां च जनयिष्यति।
संक्षेपेण, यद्यपि फुकुशिमा-परमाणुदुर्घटना, विदेशेषु द्रुत-प्रसवः च भिन्न-भिन्न-क्षेत्रेषु एव दृश्यते तथापि उत्तरदायित्वस्य चिन्तनस्य, निबन्धनस्य च दृष्ट्या किञ्चित् परस्पर-सन्दर्भस्य, चिन्तनस्य च योग्यं किमपि अस्ति