सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> फुकुशिमा परमाणुदुर्घटनायाः आधुनिकरसदसेवानां च सम्भाव्यसम्बन्धः

फुकुशिमा परमाणुदुर्घटनायाः आधुनिकरसदसेवानां च सम्भाव्यसम्बन्धाः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं फुकुशिमा-परमाणुदुर्घटनायाः कारणेन जापानस्य ऊर्जासंरचनायाः प्रमुखाः परिवर्तनाः अभवन् । परमाणु ऊर्जायाः आश्रयं न्यूनीकर्तुं जापानदेशेन नवीकरणीय ऊर्जायाः विकासः उपयोगः च वर्धितः । एतत् परिवर्तनं न केवलं जापानस्य घरेलु औद्योगिकं उत्पादनं प्रभावितं करोति, अपितु तस्य रसद-उद्योगस्य ऊर्जा-आपूर्तिषु अपि निश्चितः प्रभावः भवति । विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारः कुशलपरिवहनजालस्य पर्याप्त ऊर्जासमर्थनस्य च उपरि निर्भरं भवति । ऊर्जासंरचनायाः समायोजनेन परिवहनव्ययस्य उतार-चढावः भवितुम् अर्हति, यत् क्रमेण द्रुतवितरणसेवानां मूल्यं कार्यक्षमतां च प्रभावितं करोति

द्वितीयं तु फुकुशिमा-परमाणुदुर्घटना जापानदेशस्य खाद्यसुरक्षानिरीक्षणं अधिकं कठोरं कृतवान् । परमाणुविकिरणस्य सम्भाव्यधमकीकारणात् जापानदेशेन खाद्यस्य आयातनिर्यातविषये अधिकं सावधानं दृष्टिकोणं स्वीकृतम् अस्ति । एतेन विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारे खाद्यवस्तूनाम् परिवहनार्थं नूतनाः आव्हानाः आगताः। एक्स्प्रेस् डिलिवरी कम्पनीभिः एतत् सुनिश्चितं कर्तुं आवश्यकं यत् तेषां परिवहनं भवति यत् खाद्यं सख्तसुरक्षामानकान् पूरयति, येन परिवहनप्रक्रियायाः समये परीक्षणसत्यापनलिङ्काः निःसंदेहं वर्धन्ते, येन परिवहनसमयः विस्तारितः, व्ययः च वर्धितः भवितुम् अर्हति

अपि च, फुकुशिमा-परमाणुदुर्घटनायाः कारणात् जापानस्य पर्यटन-उद्योगे घोरः आघातः अभवत् । पर्यटकानाम् संख्यायां न्यूनता न केवलं स्थानीय-आर्थिक-आयस्य प्रभावं करोति, अपितु परोक्षरूपेण रसद-माङ्गं अपि प्रभावितं करोति । मूलतः पर्यटन-उद्योगस्य सेवां कुर्वन्तः रसद-वितरण-जालाः निष्क्रियाः भवितुम् अर्हन्ति अथवा तेषां उपयोगः न्यूनीकृतः भवितुम् अर्हति । परन्तु एतेन विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारस्य कृते अपि केचन विकासावकाशाः प्राप्यन्ते । एक्स्प्रेस् डिलिवरी कम्पनयः निष्क्रियरसदसंसाधनानाम् उपयोगं कर्तुं, वितरणमार्गाणां गोदामसुविधानां च अनुकूलनं कर्तुं, सेवागुणवत्तायां दक्षतायां च सुधारं कर्तुं शक्नुवन्ति

तदतिरिक्तं फुकुशिमा-परमाणुदुर्घटनायाः अनन्तरं जापान-सर्वकारेण पर्यावरणसंरक्षणस्य विषये अधिकं बलं दत्तम् अस्ति । रसदक्षेत्रे अस्य अर्थः अस्ति यत् द्रुतवितरणकम्पनीनां पर्यावरणस्य उपरि प्रभावं न्यूनीकर्तुं अधिकपर्यावरणसौहृदपरिवहनपद्धतीः, पैकेजिंग्सामग्री च स्वीकर्तुं आवश्यकता वर्तते विदेशेषु द्वारे द्वारे एक्स्प्रेस्-वितरण-व्यापारस्य कृते, एतदर्थं प्रौद्योगिकी-अनुसन्धान-विकास-उपकरण-अद्यतनयोः अधिक-निधि-निवेशस्य आवश्यकता भवितुम् अर्हति, परन्तु दीर्घकालं यावत्, एतत् कम्पनीयाः सामाजिक-प्रतिबिम्बं, विपण्य-प्रतिस्पर्धां च सुधारयितुम् सहायकं भविष्यति

अन्ते फुकुशिमा-परमाणुदुर्घटनायाः कारणात् जापानी-समाजस्य जोखिमानां विषये जागरूकतायां तस्य प्रतिक्रिया-क्षमतायां च अधिकं सुधारः अभवत् । एषा जोखिमजागरूकता क्रमेण रसद-उद्योगे अपि प्रविष्टा अस्ति । यदा विदेशेषु द्वारे द्वारे एक्स्प्रेस्-वितरण-व्यापारः प्राकृतिक-आपदानां, जनस्वास्थ्य-घटनानां च इत्यादीनां अप्रत्याशित-कारकाणां सामनां करोति तदा सेवानां निरन्तरताम् स्थिरतां च सुनिश्चित्य अधिकपूर्ण-आपातकालीन-योजनानि, जोखिम-प्रबन्धन-तन्त्राणि च स्थापयितुं आवश्यकम् अस्ति

सारांशतः, यद्यपि फुकुशिमा-परमाणुदुर्घटनायाः प्रत्यक्षतया विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारेण सह सम्बन्धः न दृश्यते तथापि ऊर्जा, खाद्यपरिवेक्षणम्, पर्यटनम् इत्यादिषु अनेकेषु पक्षेषु अस्य व्यवसायस्य विकासे प्रभावः अभवत् , पर्यावरणसंरक्षणं तथा जोखिमप्रबन्धनम्। रसदकम्पनीभिः एतेषु परिवर्तनेषु निकटतया ध्यानं दातव्यं, विपण्यमागधानां अनुकूलतया सक्रियरूपेण अनुकूलनं कर्तव्यं, स्थायिविकासं प्राप्तुं सेवासु निरन्तरं नवीनतां अनुकूलनं च कर्तव्यम्।