सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> जापान-वियतनाम-सहकार्यस्य पृष्ठतः व्यापाररसदस्य विषये नवीनदृष्टिकोणाः

जापान-वियतनाम-सहकार्यस्य पृष्ठतः व्यापाररसदस्य विषये एकः नूतनः दृष्टिकोणः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकदृष्ट्या द्वयोः पक्षयोः सहकार्यं व्यापारवृद्धिं प्रवर्धयिष्यति इति अपेक्षा अस्ति । जापानदेशस्य प्रौद्योगिक्याः पूंजीयाश्च लाभाः सन्ति, वियतनामदेशे तु प्रचुरं श्रमिकं सम्भाव्यविपण्यं च अस्ति । एषा पूरकता विनिर्माणकृष्यादिक्षेत्रेषु पक्षद्वयस्य सहकार्यस्य विस्तृतं स्थानं प्रदाति । यथा, इलेक्ट्रॉनिक्स-उद्योगे जापानस्य उन्नत-प्रौद्योगिक्याः वियतनाम-देशस्य न्यून-लाभ-उत्पादनस्य च संयोजनेन अधिक-प्रतिस्पर्धात्मक-उत्पादाः सृज्यन्ते, येन अन्तर्राष्ट्रीय-व्यापारस्य विकासः प्रवर्धितः भवति

सुरक्षाक्षेत्रे सहकार्यं अपि उपेक्षितुं न शक्यते। क्षेत्रीयवैश्विकसुरक्षाचुनौत्ययोः संयुक्तरूपेण प्रतिक्रियां दत्त्वा क्षेत्रीयस्थिरतां निर्वाहयितुं आर्थिकसहकार्यस्य उत्तमं वातावरणं निर्मातुं साहाय्यं करिष्यति। सुरक्षासहकार्यं सुदृढं कृत्वा अन्तर्राष्ट्रीयकार्येषु उभयपक्षस्य स्वरं प्रभावं च वर्धयितुं शक्यते ।

परन्तु अन्तर्राष्ट्रीयव्यापाररसदस्य कृते अपि अस्य सहकार्यस्य सम्भाव्यप्रभावाः सन्ति । यथा यथा व्यापारप्रवाहः वर्धते तथा तथा रसदस्य माङ्गल्यं वर्धते इति अनिवार्यम्। अस्मिन् सन्दर्भे विदेशेषु द्रुतवितरणसेवानां महत्त्वं अधिकाधिकं प्रमुखं जातम् ।

आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवा सीमापार-व्यापारस्य कृते सुलभं कुशलं च समाधानं प्रदाति । एतत् प्रत्यक्षतया उपभोक्तृभ्यः मालवितरणं, मध्यवर्तीलिङ्कानां न्यूनीकरणं, ग्राहकसन्तुष्टिं च सुधारयितुम् अर्हति । जापान-वियतनाम-देशयोः सहकार्यं सुदृढं भवति चेत् विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवानां माङ्गल्यं अधिकं वर्धयितुं शक्यते ।

एकतः जापानी उच्चस्तरीयाः उत्पादाः विदेशेषु द्रुतवितरणसेवाद्वारा वियतनामीविपण्ये अधिकशीघ्रं प्रवेशं करिष्यन्ति इति अपेक्षा अस्ति । जापानस्य उच्चगुणवत्तायुक्तानि उत्पादानि यथा इलेक्ट्रॉनिक-उत्पादाः, वाहन-भागाः च पूर्वं बोझिल-रसद-लिङ्कानां कारणात् कतिपयानां प्रतिबन्धानां अधीनाः भवितुम् अर्हन्ति परन्तु द्रुतवितरणसेवानां अनुकूलनेन एते मालाः वियतनामी उपभोक्तृणां आवश्यकतां शीघ्रं पूरयितुं शक्नुवन्ति ।

अपरपक्षे वियतनामस्य विशेषकृषिपदार्थाः हस्तशिल्पाः अपि विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां साहाय्येन जापानदेशे स्वविपण्यस्य विस्तारं कर्तुं शक्नुवन्ति वियतनामस्य विशेषोत्पादानाम् यथा फलं वस्त्रं च जापानदेशे निश्चिता विपण्यक्षमता भवितुम् अर्हति, तथा च सुविधाजनकाः द्रुतवितरणसेवाः एतेषां उत्पादानाम् प्रचारार्थं विक्रये च सहायकाः भविष्यन्ति

वर्धमानमागधां पूरयितुं विदेशेषु एक्स्प्रेस् द्वारे द्वारे सेवाप्रदातृणां स्वक्षमतासु सेवागुणवत्तायां च निरन्तरं सुधारस्य आवश्यकता वर्तते। अस्मिन् रसदजालस्य अनुकूलनं, वितरणवेगं वर्धयितुं, पार्सल्-निरीक्षणं सुदृढं कर्तुं, सूचनापारदर्शिता च अन्तर्भवति । तत्सह, द्रुतवितरणव्यापारस्य अनुपालनं सुचारुप्रगतिः च सुनिश्चित्य विभिन्नेषु देशेषु सीमाशुल्क-नियामक-अधिकारिभिः सह सहकार्यं सुदृढं कर्तुं अपि आवश्यकम् अस्ति

तदतिरिक्तं विदेशेषु द्रुतवितरणसेवानां विकासाय प्रौद्योगिकीनवाचारः अपि प्रमुखः कारकः अस्ति । रसदमार्गाणां अनुकूलनार्थं, माङ्गल्याः पूर्वानुमानं कर्तुं, गोदामप्रबन्धनदक्षतायां सुधारं कर्तुं च बृहत्दत्तांशः कृत्रिमबुद्धिः इत्यादीनां प्रौद्योगिकीनां उपयोगेन सेवास्तरस्य अधिकं सुधारः भविष्यति, व्ययस्य न्यूनीकरणं च भविष्यति

संक्षेपेण, जापान-वियतनाम-योः सहकार्यस्य न केवलं आर्थिक-सुरक्षा-क्षेत्रेषु प्रभावः भवति, अपितु विदेशेषु द्वारे द्वारे द्रुत-वितरण-सेवासु नूतनाः अवसराः, आव्हानानि च आनयति |. केवलं विपण्यपरिवर्तनस्य निरन्तरं अनुकूलतां कृत्वा सेवागुणवत्तायां नवीनताक्षमतासु च सुधारं कृत्वा एव वयं वर्धमानं तीव्रप्रतिस्पर्धायां विशिष्टाः भवितुम् अर्हति तथा च अन्तर्राष्ट्रीयव्यापारस्य विकासाय सशक्तसमर्थनं दातुं शक्नुमः।