सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> आधारभूतसंरचना एवं क्षेत्रीय विकास में नए अवसर

क्षेत्रीयविकासे आधारभूतसंरचना तथा नवीन अवसर


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधारभूतसंरचनानिर्माणं क्षेत्रीयविकासस्य आधारशिला अस्ति । उत्तममार्गाः, सेतुः, संचारसुविधाः इत्यादयः जनानां सामग्रीनां च प्रवाहं प्रवर्धयितुं, उत्पादनदक्षतायां सुधारं कर्तुं, निवेशं आकर्षयितुं च शक्नुवन्ति । ऊर्जाक्षेत्रे सहकार्यं आर्थिकवृद्ध्यर्थं प्रेरणाम् अयच्छति, औद्योगिकीकरणस्य आधुनिकीकरणस्य च प्रक्रियां प्रवर्धयति च । कृषिसहकार्यं न केवलं खाद्यसुरक्षायाः सह सम्बद्धम् अस्ति, अपितु ग्रामीणविकासस्य प्रवर्धनस्य, कृषकाणां आयस्य वर्धनस्य च कुञ्जी अपि अस्ति ।

परन्तु एतेभ्यः स्पष्टसम्बन्धेभ्यः परं सुलभतया उपेक्षिताः पक्षाः सन्ति । यथा, रसदवितरणस्य अनुकूलनं अपि महत्त्वपूर्णां भूमिकां निर्वहति । यद्यपि एतेषु सहकार्यक्षेत्रेषु प्रत्यक्षतया न दृश्यते तथापि कुशलसञ्चारं प्राप्तुं एषः प्रमुखः कडिः अस्ति ।

विदेशेषु द्वारे द्वारे द्रुतवितरणं उदाहरणरूपेण गृहीत्वा यद्यपि उपरिष्टात् तस्य प्रत्यक्षतया आधारभूतसंरचनानिर्माणे, ऊर्जा, कृषिः इत्यादिषु क्षेत्रेषु सहकार्यस्य सम्बन्धः नास्ति तथापि वस्तुतः तस्य सम्बन्धः अविच्छिन्नः अस्ति कुशलमूलसंरचना द्रुतवितरणस्य गतिं कार्यक्षमतां च सुधारयितुं शक्नोति, स्थिर ऊर्जा आपूर्तिः रसदसाधनानाम् सामान्यसञ्चालनं सुनिश्चितं करोति, कृषिविकासः च द्रुतवितरणस्य कृषिजन्यपदार्थानाम् परिवहनार्थं मालस्य समृद्धं स्रोतः प्रदाति

रसददृष्ट्या विदेशेषु द्रुतवितरणसेवानां विकासाय दृढमूलसंरचनासमर्थनस्य आवश्यकता वर्तते । आधुनिकबन्दरगाहाः, विमानस्थानकानि, मार्गजालानि च मालस्य आयातनिर्यातप्रक्रियायाः त्वरिततां कर्तुं शक्नुवन्ति तथा च परिवहनसमयं व्ययञ्च न्यूनीकर्तुं शक्नुवन्ति । उन्नतगोदामसुविधाः मालस्य सुरक्षितं भण्डारणं, द्रुततरं क्रमणं च सुनिश्चितं कर्तुं शक्नुवन्ति ।

ऊर्जाक्षेत्रे रसद-उद्योगे कार्बन-उत्सर्जनस्य न्यूनीकरणाय स्वच्छ-ऊर्जायाः प्रयोगः महत्त्वपूर्णः अस्ति । विद्युत्वाहनानि, सौर-सञ्चालितानि गोदाम-उपकरणाः च इत्यादीनि नवीन-प्रौद्योगिकीनि न केवलं पर्यावरणस्य रक्षणाय सहायकाः भवन्ति, अपितु ऊर्जा-व्ययस्य न्यूनीकरणं च कुर्वन्ति, विदेशेषु द्वारे द्वारे द्रुत-वितरण-सेवानां स्थायित्वं च सुधारयन्ति

विदेशेषु द्वारे द्वारे द्रुतवितरणस्य कृते अपि कृषिविकासस्य महत्त्वम् अस्ति । कृषिजन्यपदार्थानाम् समृद्धा विविधा च आपूर्तिः सीमापारकृषिव्यापारस्य अधिकान् अवसरान् प्रदाति । कुशलशीतशृङ्खलाप्रौद्योगिकी परिवहनकाले कृषिजन्यपदार्थानाम् ताजगीं सुनिश्चित्य उच्चगुणवत्तायुक्तानां खाद्यानां उपभोक्तृणां माङ्गं पूरयितुं शक्नोति।

तदतिरिक्तं नीतिवातावरणं प्रौद्योगिकीनवीनीकरणं च एतेषां क्षेत्राणां समन्वितं विकासं प्रवर्धयति। सर्वकारेण निर्गताः समर्थननीतयः आधारभूतसंरचनानिर्माणं, ऊर्जाविकासं, कृषिआधुनिकीकरणं च प्रवर्धयितुं शक्नुवन्ति, तथैव रसद-उद्योगस्य अनुकूलविकासस्य परिस्थितयः अपि सृज्यन्ते परिवहनमार्गाणां अनुकूलनार्थं, विपण्यमाङ्गस्य पूर्वानुमानं च कर्तुं बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनि प्रौद्योगिकीनवाचाराः प्रमुखा भूमिकां निर्वहन्ति ।

संक्षेपेण, आधारभूतसंरचनानिर्माणं, ऊर्जा, कृषिः इत्यादिषु क्षेत्रेषु सहकार्यं विकासं च परस्परं सम्बद्धं भवति, क्षेत्रीयसमृद्धौ संयुक्तरूपेण योगदानं ददाति च। विदेशेषु द्वारे द्वारे द्रुतवितरणसेवा यद्यपि तुच्छा प्रतीयते तथापि अस्मिन् भव्यविकासचित्रे अद्वितीयरीत्या अनिवार्यरूपेण भूमिकां निर्वहति।