सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> प्रशंसकः मिंगझेङ्गः जापानस्य सहायतायाः पृष्ठतः नूतनानां रसद-अवकाशानां कृते धन्यवादं ददाति

प्रशंसकः मिङ्ग्झेङ्गः जापानदेशस्य साहाय्यस्य पृष्ठतः नूतनानां रसदस्य अवसरानां कृते धन्यवादं ददाति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यत्वे वैश्विकव्यापारः अधिकाधिकं समृद्धः अस्ति, विदेशेषु वस्तूनाम् उपभोक्तृमागधा च निरन्तरं वर्धते । विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः यथा समयः आवश्यकाः तथा उद्भूताः, येन सीमापारं शॉपिङ्गं कर्तुं महती सुविधा प्राप्यते स्म । एतेन न केवलं जनानां उपभोगप्रकारेषु परिवर्तनं भवति, अपितु विभिन्नदेशानां आर्थिकव्यापारप्रकारेषु अपि गहनः प्रभावः भवति ।

उपभोक्तुः दृष्ट्या विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाभिः तेभ्यः विश्वस्य विशेषोत्पादाः सहजतया प्राप्तुं शक्यन्ते । व्यक्तिगतरूपेण क्रयणार्थं विदेशं गन्तुं आवश्यकता नास्ति, केवलं मूषकं क्लिक् कृत्वा भवतः प्रियवस्तूनि सहस्राणि माइल-माइल-पर्यन्तं भवतः द्वारे वितरितुं शक्यन्ते एषा सुविधा उपभोक्तृणां व्यक्तिगत-आवश्यकतानां महतीं पूर्तिं करोति, तेषां जीवन-विकल्पान् च समृद्धयति । तस्मिन् एव काले विदेशेषु द्रुतवितरणस्य कुशलसेवाभिः उपभोक्तृणां शॉपिङ्ग-अनुभवः अपि सुदृढः अभवत्, सीमापार-ई-वाणिज्यस्य विषये तेषां विश्वासः, निर्भरता च वर्धिता अस्ति

उद्यमानाम् कृते विदेशेषु द्रुतगतिना द्वारसेवासु वितरणेन विपण्यमार्गाः विस्तृताः भवन्ति, व्यापारव्ययस्य न्यूनीकरणं च भवति । पूर्वं यदा कम्पनयः विदेशेषु विपणानाम् विस्तारं कुर्वन्ति स्म तदा तेषां समक्षं प्रायः दुर्बलरसदव्यवस्था, दीर्घवितरणचक्रम् इत्यादीनां समस्यानां सामना भवति स्म, येन निःसंदेहं परिचालनव्ययः, जोखिमाः च वर्धन्ते स्म अधुना कुशलाः विदेशेषु द्रुतवितरणसेवाः कम्पनीभ्यः उत्पादानाम् अन्तर्राष्ट्रीयविपण्यं प्रति अधिकशीघ्रं धकेलितुं साहाय्यं कर्तुं शक्नुवन्ति तथा च विपण्यप्रतिस्पर्धासु सुधारं कर्तुं शक्नुवन्ति। विशेषतः लघु-मध्यम-उद्यमानां कृते विदेशेषु द्वारे द्वारे द्रुत-वितरण-सेवाः तेभ्यः बृहत्-उद्यमानां समानानि प्रतिस्पर्धा-अवकाशान् प्रदास्यन्ति, येन विपण्यां निष्पक्ष-प्रतिस्पर्धां, विविध-विकासः च प्रवर्धयन्ति

अन्तर्राष्ट्रीयव्यापारे विदेशेषु द्रुतवितरणसेवानां उदयेन व्यापारनियमानां नियामकव्यवस्थानां च सुधारः अपि अभवत् । सीमापार-एक्सप्रेस्-वितरण-व्यापारस्य निरन्तरवृद्ध्या विभिन्नेषु देशेषु सर्वकारेण उपभोक्तृ-अधिकारस्य रक्षणाय, विपण्य-व्यवस्थायाः निर्वाहार्थं च एक्सप्रेस्-वितरण-उद्योगस्य पर्यवेक्षणं नियमनं च सुदृढं कृतम् अस्ति एतेन न केवलं द्रुतवितरणसेवानां गुणवत्तां सुरक्षां च सुनिश्चित्य साहाय्यं भवति, अपितु अन्तर्राष्ट्रीयव्यापारस्य स्वस्थविकासाय उत्तमं वातावरणं निर्मीयते।

परन्तु विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवासु अपि विकासप्रक्रियायां काश्चन आव्हानाः सन्ति । यथा, रसदसूचनायाः सटीकता, पारदर्शिता च अद्यापि सुधारणीयाः । यतो हि सीमापारपरिवहनं बहुविधाः लिङ्काः भिन्नाः रसदसञ्चालकाः च सन्ति, सूचनासञ्चारः विलम्बं वा त्रुटिं वा प्राप्नोति, येन उपभोक्तारः स्वस्य संकुलस्य परिवहनस्य स्थितिं समये एव अवगन्तुं असमर्थाः भवन्ति, यस्य परिणामेण चिन्ता असन्तुष्टिः च भवति तदतिरिक्तं एक्स्प्रेस्-सङ्कुलानाम् सुरक्षा-गोपनीयता-रक्षणम् अपि एकः विषयः अस्ति यस्य अवहेलना कर्तुं न शक्यते । सीमापारयानस्य समये संकुलाः बहुदेशेषु क्षेत्रेषु च गन्तुं शक्नुवन्ति, येषु हानिः, क्षतिः, चोरी च इत्यादीनां जोखिमानां सामना भवति । तत्सह उपभोक्तृणां व्यक्तिगतसूचनाः अपि सम्यक् रक्षितुं आवश्यकाः येन लीकेजः दुरुपयोगः च न भवति ।

एतासां आव्हानानां सामना कर्तुं द्रुतवितरणकम्पनीनां, प्रासंगिकविभागानाञ्च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। एक्स्प्रेस् डिलिवरी कम्पनीभिः प्रौद्योगिकीनिवेशः वर्धयितुं, रसदसूचनाप्रणालीनां गुप्तचरस्तरं सुधारयितुम्, पार्सलपरिवहनप्रक्रियायाः वास्तविकसमयनिरीक्षणं सटीकनिरीक्षणं च प्राप्तव्यम्। तत्सह सेवागुणवत्तां सुरक्षाजागरूकतां च सुधारयितुम् कर्मचारिणां प्रशिक्षणं सुदृढं भविष्यति। प्रासंगिकविभागैः कानूनविनियमानाम् स्थापनां सुधारणं च करणीयम्, द्रुतवितरण-उद्योगस्य पर्यवेक्षणं कानूनप्रवर्तनं च सुदृढं कर्तव्यं, अवैधक्रियाकलापानाम् उपरि भृशं दमनं करणीयम्, उपभोक्तृणां वैध-अधिकार-हितयोः रक्षणं च करणीयम् |.

संक्षेपेण, वैश्विकव्यापारस्य उपभोगस्य च महत्त्वपूर्णसमर्थनरूपेण विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवानां आर्थिकवृद्धेः प्रवर्धनार्थं, उपभोक्तृमागधानां पूर्तये, व्यापार-उदारीकरणस्य, सुविधायाः च प्रवर्धनार्थं महत् महत्त्वम् अस्ति भविष्ये विकासे वयं विदेशेषु एक्स्प्रेस् सेवानां निरन्तरं नवीनतां सुधारं च द्रष्टुं प्रतीक्षामहे, येन जनानां कृते अधिका सुविधाः अवसराः च आनयन्ति।