सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> टाइम्स विकासाधीन रसद एवं शिक्षा सहयोग

कालस्य विकासस्य अन्तर्गतं रसदः शिक्षा च समन्वयः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रसद-उद्योगः तीव्रगत्या विकसितः अस्ति, तस्य सेवाः अधिकतया परिष्कृताः वैश्वीकरणाः च भवन्ति । विशेषतः विदेशेषु एक्स्प्रेस्-वितरण-व्यापारः जनानां जीवनस्य अनिवार्यः भागः अभवत् । सीमापारं ई-वाणिज्यस्य उदयात् आरभ्य व्यक्तिगतवस्तूनाम् सीमापारवितरणं यावत् विदेशेषु द्रुतगतिना वितरणेन जनानां कृते महती सुविधा अभवत् ।

परन्तु विदेशेषु द्रुतप्रसवः सर्वदा सुचारुरूपेण नौकायानं न भवति । सीमापारयानयात्रायां बहवः आव्हानाः सन्ति । यथा, विभिन्नेषु देशेषु क्षेत्रेषु च नीतिविनियमानाम् अन्तरं, शुल्कविषयेषु, रसदस्य समयसापेक्षतायाः गारण्टी च इत्यादयः। एताः समस्याः न केवलं उपभोक्तृ-अनुभवं प्रभावितयन्ति, अपितु द्रुत-वितरण-कम्पनीनां संचालनाय, प्रबन्धनाय च अधिकानि आवश्यकतानि अपि अग्रे स्थापयन्ति ।

तस्मिन् एव काले शिक्षाक्षेत्रे अपि गहनाः परिवर्तनाः भवन्ति । छात्राणां व्यापकगुणवत्तायाः, विशेषतः भौगोलिकसाक्षरतायाः, व्यावहारिकक्षमतायाः च संवर्धनं शिक्षाविदां केन्द्रबिन्दुः अभवत् । सहकार्यस्य माध्यमेन वयं छात्राणां कृते भौगोलिकज्ञानं ज्ञातुं वास्तविकपरिस्थितौ प्रयोक्तुं च अधिकव्यावहारिकावकाशान् प्रदामः।

अतः, रसद-उद्योगस्य शिक्षायाः अस्य परिवर्तनस्य विकासस्य च मध्ये कः सम्बन्धः अस्ति ? सर्वप्रथमं रसददृष्ट्या कुशलविदेशेषु एक्स्प्रेस्सेवासु भौगोलिकज्ञानस्य गहनबोधस्य अनुप्रयोगस्य च आवश्यकता भवति । द्रुतवितरणकम्पनीनां कर्मचारिणां परिवहनमार्गानां तर्कसंगतरूपेण योजनां कर्तुं इष्टतमपरिवहनविधिं च चयनं कर्तुं विभिन्नदेशानां क्षेत्राणां च भौगोलिकस्थानं, जलवायुस्थितिः, यातायातस्य स्थितिः अन्ये भौगोलिककारकाः च अवगन्तुं आवश्यकाः सन्ति, येन रसददक्षतायां सुधारः भवति, व्ययस्य न्यूनता च भवति

शिक्षायाः कृते रसद-उद्योगस्य विकासेन भूगोल-शिक्षायाः कृते शिक्षण-संसाधनानाम्, व्यावहारिक-प्रकरणानाम् च धनं प्राप्यते । छात्राः विदेशेषु एक्स्प्रेस् वितरणस्य परिचालनप्रक्रियाणां अध्ययनं कर्तुं शक्नुवन्ति तथा च रसदविषये विभिन्नक्षेत्रेषु भौगोलिकवातावरणस्य प्रभावं अवगन्तुं शक्नुवन्ति, येन भौगोलिकज्ञानस्य विषये तेषां अवगमनं निपुणतां च गभीरं भवति। तदतिरिक्तं रसदकम्पनीनां विद्यालयानां च सहकार्यं छात्राणां कृते प्रशिक्षणकार्यं व्यावहारिकं च अवसरं प्रदातुं शक्नोति, येन ते व्यावहारिककार्य्ये भौगोलिकज्ञानस्य अनुप्रयोगस्य अनुभवं कर्तुं शक्नुवन्ति।

न केवलं, रसद-उद्योगस्य विकासेन शैक्षिक-अवधारणासु, पद्धतीषु च अपि निश्चितः प्रभावः अभवत् । वैश्वीकरणस्य सन्दर्भे छात्राणां अन्तरसांस्कृतिकसञ्चारकौशलस्य वैश्विकदृष्टिकोणस्य च संवर्धनं प्रति शिक्षायाः अधिकं ध्यानं दातव्यम्। वैश्वीकरणस्य उत्पादरूपेण विदेशेषु द्रुतगतिना वितरणं छात्राणां कृते विभिन्नदेशान् संस्कृतिं च अवगन्तुं खिडकीं प्रदाति। विदेशेषु एक्स्प्रेस्-व्यापारस्य सम्पर्कं कृत्वा छात्राः विश्वस्य विविधतां अधिकतया अवगन्तुं शक्नुवन्ति, मुक्तं समावेशी-मानसिकतां च संवर्धयितुं शक्नुवन्ति ।

अपरपक्षे शिक्षायाः प्रगतिः रसद-उद्योगस्य विकासाय अपि दृढं समर्थनं ददाति । उच्चगुणवत्तायुक्ताः प्रतिभाः रसद-उद्यमानां नवीनतायाः विकासस्य च कुञ्जी भवन्ति । भूगोलशिक्षां सुदृढां कृत्वा ठोसभौगोलिकज्ञानेन व्यावहारिकक्षमताभिः च सह प्रतिभानां संवर्धनं कृत्वा वयं रसद-उद्योगस्य विकासे नूतनजीवनशक्तिं प्रविष्टुं शक्नुमः |. तत्सह, शिक्षायाः लोकप्रियीकरणं सुधारणं च रसद-उद्योगस्य विषये समाजस्य जागरूकतां अवगमनं च वर्धयितुं शक्नोति तथा च रसद-उद्योगस्य विकासाय उत्तमं सामाजिकं वातावरणं निर्मातुं शक्नोति।

संक्षेपेण वक्तुं शक्यते यत् रसद-उद्योगस्य विकासः शिक्षा च परस्परं प्रवर्धयति, प्रभावं च करोति । कालस्य विकासस्य तरङ्गे अस्माभिः एतत् सम्बन्धं पूर्णतया साक्षात्कर्तव्यं, द्वयोः मध्ये सहकार्यं आदानप्रदानं च सुदृढं कर्तव्यं, सामाजिकप्रगतिः विकासं च संयुक्तरूपेण प्रवर्धनीयम् |.