सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> ट्रकचालकानाम् थकानवाहनदुर्घटनानां पृष्ठतः रसद उद्योगस्य चुनौतयः

ट्रकचालकस्य थकानस्य वाहनचालनदुर्घटनानां पृष्ठतः रसद-उद्योगस्य चुनौती


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं ट्रकयानं रसदस्य महत्त्वपूर्णः भागः अस्ति । परन्तु निद्रालुवाहनचालनस्य कारणेन उत्पद्यमानाः दुर्घटनाः ट्रकवाहने प्रबन्धनस्य दुर्बलतां प्रकाशयन्ति । चालकाः पर्याप्तं विश्रामं विना दीर्घघण्टाः कार्यं कुर्वन्ति, येन न केवलं जीवनसुरक्षायाः कृते खतरा भवति, अपितु मालस्य समये वितरणं अपि प्रभावितं भवति ।

तस्य विपरीतम् एयर एक्स्प्रेस् इत्यस्य वेगस्य कार्यक्षमतायाः च महत्त्वपूर्णाः लाभाः सन्ति । एतत् उन्नतमार्गजालेषु, कुशलक्रमणप्रणालीषु च अवलम्ब्य मालस्य शीघ्रं गन्तव्यस्थानेषु वितरणं करोति । परन्तु एयर एक्स्प्रेस् इत्यस्य समक्षं उच्चव्ययः, मौसमस्य महत् प्रभावः इत्यादीनि आव्हानानि अपि सन्ति ।

अधिकं इष्टतमं संसाधनविनियोगं प्राप्तुं रसद-उद्योगस्य विविध-परिवहन-विधिनां लाभ-हानि-विषये व्यापकरूपेण विचारः करणीयः अस्ति । ट्रकपरिवहनार्थं चालकप्रबन्धनं प्रशिक्षणं च सुदृढं कर्तुं उचितकार्यसमयविश्रामव्यवस्थां च स्थापयितुं महत्त्वपूर्णम् अस्ति। तस्मिन् एव काले चालकाः उत्तमचालनस्थितौ सन्ति इति सुनिश्चित्य वास्तविकसमयनिरीक्षणार्थं तान्त्रिकसाधनानाम् उपयोगः भवति ।

एयर एक्स्प्रेस् वेगस्य अनुसरणं करोति चेदपि तया निरन्तरं व्ययस्य न्यूनीकरणं करणीयम्, सेवागुणवत्ता च सुधारः करणीयः । मार्गानाम् अनुकूलनं कृत्वा विमानस्य उपयोगे सुधारं कृत्वा विपण्यां तस्य प्रतिस्पर्धां वर्धयन्तु।

संक्षेपेण अस्य ट्रकचालकस्य क्लान्तवाहनदुर्घटनातः अस्माभिः रसद-उद्योगस्य समग्रविकासस्य आवश्यकताः द्रष्टव्याः |. ट्रकपरिवहनं वा एयरएक्स्प्रेस् वा, वर्धमानं रसद-आवश्यकतानां पूर्तये तेषां निरन्तरं सुधारः सिद्धः च करणीयः, तथा च मालस्य गन्तव्यस्थानं प्रति सुरक्षिततया, शीघ्रं, सटीकतया च वितरितुं सुनिश्चितं करणीयम् |.