सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "वर्तमान पृष्ठभूमितः वाणिज्यिकपरिवहनस्य रसदस्य च नवीनाः प्रवृत्तयः"

"वर्तमानसन्दर्भे वाणिज्यिकपरिवहनस्य रसदस्य च नवीनप्रवृत्तयः"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्वीकरणस्य उन्नतिना अन्तर्राष्ट्रीयव्यापारः प्रफुल्लितः अस्ति, रसदस्य माङ्गल्यं च तीव्रगत्या वर्धते । मालस्य अन्तर्राष्ट्रीयपरिवहनं सरलं परिवहनकार्यं न भवति, अपितु अनेकेषां लिङ्कानां समावेशं कृत्वा जटिलव्यवस्था अस्ति । अस्मिन् प्रणाल्यां अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं कुशल-रसद-पद्धत्या महत्त्वपूर्णां भूमिकां निर्वहति ।

परन्तु यथा व्यस्तव्यापारमण्डले ट्रकदुर्घटना ज्ञातवती यत् रसदव्यवस्था सर्वदा सुचारुरूपेण न गच्छति। ट्रकचालकानाम् क्लान्तवाहनचालनसमस्या न केवलं व्यक्तिस्य कार्यस्थितिं प्रतिबिम्बयति, अपितु सम्पूर्णस्य रसद-उद्योगस्य दबावं, आव्हानानि च प्रतिबिम्बयति अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणक्षेत्रे समयस्य तात्कालिकता, सेवानां उच्चगुणवत्ता-आवश्यकता च एक्सप्रेस्-वितरण-अभ्यासकानां कृते विशाल-कार्यदबावस्य सामनां करोति ग्राहकानाम् आवश्यकतानां पूर्तये प्रायः तेषां दीर्घघण्टाः कार्यं कर्तुं प्रवृत्ताः भवन्ति, येन निःसंदेहं श्रान्तवाहनचालनम् इत्यादीनां सुरक्षाखतानां सम्भावना वर्धते

तस्मिन् एव काले अन्तर्राष्ट्रीय-द्रुत-वितरणस्य तीव्र-विकासेन आधारभूत-संरचनायाः अधिकानि आवश्यकतानि अपि अग्रे स्थापितानि सन्ति । परिवहनमार्गस्य योजना वा गोदामसुविधानिर्माणं वा, तत्र बहुसंसाधनानाम् ऊर्जायाः च आवश्यकता भवति । केषुचित् क्षेत्रेषु अपूर्णाः आधारभूतसंरचना अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य विकासं प्रतिबन्धयति इति अटङ्कः जातः । एतत् यथा वाणिज्यिकक्षेत्रं यत्र दुर्घटना अभवत् यदि मार्गनियोजनं अयुक्तं भवति तथा च परिवहनसुविधाः वृद्धाः भवन्ति तर्हि यातायातस्य जामः दुर्घटना च अनिवार्यतया भविष्यति।

तदतिरिक्तं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य, रसद-उद्योगस्य च विकासे नीतयः नियमाः च महत्त्वपूर्णं प्रभावं कुर्वन्ति । विभिन्नेषु देशेषु क्षेत्रेषु च मालवाहनस्य भिन्नाः नियमाः सन्ति, येन अन्तर्राष्ट्रीय-द्रुत-वितरणस्य सीमापार-परिवहनस्य अनेकाः बाधाः सन्ति यथा, केषुचित् देशेषु मालस्य अत्यन्तं कठोरसुरक्षानिरीक्षणमानकाः सन्ति, येन निःसंदेहं परिवहनसमयः दीर्घः भविष्यति, व्ययः च वर्धते ट्रकचालकानाम् कार्यसमयस्य विश्रामसमयस्य च नियमाः परिवहनस्य सुरक्षायाः कार्यक्षमतायाः च प्रत्यक्षतया सम्बद्धाः सन्ति ।

अद्यत्वे पर्यावरणसंरक्षणस्य जागरूकतायाः वर्धनेन सह अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य विकासः अपि स्थायित्व-चुनौत्यस्य सामनां कुर्वन् अस्ति । एक्स्प्रेस्-सङ्कुलस्य बृहत्-स्तरीय-उत्पादनेन संसाधन-उपभोगः, पर्यावरण-प्रदूषणं च अभवत् । सेवागुणवत्तां सुनिश्चित्य कार्बन उत्सर्जनं न्यूनीकर्तुं हरितरसदं च कथं प्राप्तुं शक्यते इति उद्योगस्य केन्द्रबिन्दुः अभवत् । एतत् वाणिज्यिकक्षेत्रेषु ट्रकदुर्घटनानां सदृशम् अस्ति, दुर्घटने न केवलं क्षतिः, सम्पत्तिक्षतिः च अभवत्, अपितु पर्यावरणस्य किञ्चित् क्षतिः अपि अभवत्

सारांशेन वक्तुं शक्यते यत् व्यस्तव्यापारिकमण्डले ट्रकदुर्घटना एकान्तघटना नास्ति अन्तर्राष्ट्रीयत्वरितवितरणस्य विकासेन सह निकटतया सम्बद्धा अस्ति। केवलं बहुपक्षेभ्यः आरभ्य, पर्यवेक्षणं सुदृढं कृत्वा, आधारभूतसंरचनासुधारं कृत्वा, प्रौद्योगिकी-नवीनीकरणं प्रवर्धयित्वा, अभ्यासकानां गुणवत्तां च सुधारयित्वा एव वयं रसद-उद्योगस्य स्वस्थं स्थायि-विकासं प्राप्तुं शक्नुमः, आर्थिक-समृद्धौ अधिकं योगदानं दातुं च शक्नुमः |.