सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> पारम्परिकस्य आधुनिकस्य च परिवहनस्य परस्परं संयोजनम् : माचिसस्य क्षयः वायुमालस्य च उदयः

पारम्परिकस्य आधुनिकस्य च परिवहनस्य खण्डः : माचिसस्य क्षयः विमानमालस्य च उदयः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वायुमालवाहनपरिवहनस्य उच्चदक्षतायाः वेगस्य च कारणेन वैश्विकव्यापारे अधिकाधिकं महत्त्वपूर्णा भूमिका अस्ति । आधुनिक अर्थव्यवस्थायाः वेगस्य समयसापेक्षतायाः च उच्चापेक्षां पूरयित्वा अल्पकाले एव दूरस्थगन्तव्यस्थानेषु मालस्य वितरणं कर्तुं शक्नोति । तस्य विपरीतम्, मैच-उद्योगस्य क्षयः प्रौद्योगिकी-प्रगतेः, परिवर्तनशील-उपभोक्तृ-अभ्यासानां च प्रभावं प्रतिबिम्बयति ।

विमानयानस्य मालवाहनस्य च उदयेन न केवलं मालस्य परिभ्रमणस्य मार्गः परिवर्तितः, अपितु तत्सम्बद्धानां उद्योगानां विकासः अपि प्रवर्धितः । यथा - विमाननिर्माणस्य, रसदप्रबन्धनस्य, गोदामस्य इत्यादीनां उद्योगानां उन्नतिः अभवत् । तत्सह अन्तर्राष्ट्रीयव्यापारस्य समृद्धिं प्रवर्धयति, देशानाम् आर्थिकसम्बन्धान् अपि समीपं करोति ।

परन्तु विमानमार्गेण मालवाहनस्य अपि केषाञ्चन आव्हानानां सम्मुखीभवति । उच्चव्ययः, जटिलसञ्चालनप्रबन्धनम्, पर्यावरणस्य उपरि प्रभावः इत्यादीनां विषयाणां निरन्तरं अन्वेषणं समाधानं च करणीयम् । व्ययस्य न्यूनीकरणाय विमानसेवानां, रसदकम्पनीनां च मार्गनियोजनस्य निरन्तरं अनुकूलनं, भारकारकाणां वर्धनं, उन्नतप्रौद्योगिकीनां प्रबन्धनपद्धतीनां च आवश्यकता वर्तते तत्सह, अस्माभिः पर्यावरणसंरक्षणे अपि ध्यानं दातव्यं, स्थायिविकासस्य प्रवर्धनं च करणीयम् ।

तस्य विपरीतम्, विपण्यमागधायां तीव्रक्षयस्य सम्मुखे मैच-उद्योगः समये परिवर्तनं, उन्नयनं च कर्तुं असफलः अभवत् । एतेन अन्येभ्यः उद्योगेभ्यः अपि जागरणं ध्वनितम्, यत् कम्पनीभ्यः निरन्तरं नवीनतां कर्तुं, विपण्यपरिवर्तनस्य अनुकूलतायै समयस्य तालमेलं स्थापयितुं च स्मरणं जातम्।

संक्षेपेण यद्यपि मैच-उद्योगः क्षीणः भवति तथा च विमानयानं मालवाहनं च प्रफुल्लितं भवति तथापि एतयोः द्वयोः अपि आर्थिकविकासस्य नियमाः प्रवृत्तयः च प्रतिबिम्बिताः सन्ति उद्यमाः समाजश्च अस्मात् अनुभवात् पाठं गृहीत्वा उद्योगस्य अनुकूलनं, उन्नयनं, स्थायिविकासं च निरन्तरं प्रवर्तयितव्यम्।