सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> परम्परातः आधुनिकतापर्यन्तं: औद्योगिकपरिवर्तनविषये विचाराः

परम्परातः आधुनिकतापर्यन्तं : औद्योगिकपरिवर्तनविषये विचाराः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकीकरणस्य उन्नतिः प्रौद्योगिकी नवीनतां आर्थिकसंरचनात्मकसमायोजनं च आनयत् । एकदा समृद्धः माचिसकारखानः उत्पादनपद्धतीनां उत्पादानाञ्च सीमानां कारणात् विपण्यमागधानां परिवर्तनानां च अनुकूलतां प्राप्तुं असमर्थः आसीत् आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन वैश्विक-आर्थिक-एकीकरणस्य सन्दर्भे विमानयानं मालवाहनं च तीव्रगत्या वर्धमानम् अस्ति । उच्चदक्षतायाः वेगस्य च कारणेन जनानां वस्तुसञ्चारवेगस्य अनुसरणं तृप्तं करोति ।

विमानयानस्य मालवाहनस्य च विकासेन न केवलं वस्तुपरिवहनस्य मार्गः परिवर्तितः, अपितु सम्पूर्णे उद्योगशृङ्खले अपि गहनः प्रभावः अभवत् एतत् उत्पादनस्य उपभोगस्य च मध्ये समयस्य स्थानस्य च दूरीं लघु करोति, येन कम्पनीः विपण्यमागधायाः प्रतिक्रियां शीघ्रं कर्तुं, सूचीप्रबन्धनस्य अनुकूलनं कर्तुं, परिचालनव्ययस्य न्यूनीकरणं च कर्तुं शक्नुवन्ति तत्सह अन्तर्राष्ट्रीयव्यापारस्य समृद्धिं अपि प्रवर्धयति, येन विभिन्नदेशानां विशेषोत्पादाः भौगोलिकप्रतिबन्धान् अतिक्रम्य अल्पकाले एव वैश्विकग्राहकानाम् हस्ते प्राप्तुं शक्नुवन्ति

परन्तु वायुमार्गेण मालवाहनं न दोषरहितं भवति । अस्य उच्चव्ययः केषाञ्चन वस्तूनाम् परिवहनविकल्पान् सीमितं करोति, तथा च केषाञ्चन न्यूनमूल्यकर्तृणां, भारीभारयुक्तानां वस्तूनाम् कृते सर्वोत्तमः विकल्पः न भवेत् । तदतिरिक्तं विमानयानस्य अपि ईंधनमूल्ये उतार-चढावः, कठिनवायुक्षेत्रस्य संसाधनं च इत्यादीनि समस्यानि सन्ति ।

तस्य विपरीतम् बोटौ मैच फैक्ट्री इत्यादयः पारम्परिकाः उद्योगाः प्रायः विपण्यप्रतिस्पर्धायाः, प्रौद्योगिकीप्रगतेः च सामना कर्तुं असमर्थाः दृश्यन्ते । तेषां उत्पादनप्रक्रियाः प्रबन्धनप्रतिमानं च तुल्यकालिकरूपेण पश्चात्तापं कुर्वन्ति, तेषां कालस्य तालमेलं स्थापयितुं कठिनं भवति । यदा विपण्यमागधा परिवर्तते, अथवा अधिकप्रतिस्पर्धात्मकाः विकल्पाः उद्भवन्ति तदा एते पारम्परिकाः उद्योगाः विपत्तौ पतन्ति, अन्ते च क्षयः भवितुम् अर्हन्ति ।

बोटौ-मैच-कारखानस्य ध्वंसात् आरभ्य वायुमालवाहनस्य उदयपर्यन्तं औद्योगिकविकासस्य क्रूरं पक्षं नवीनतायाः परिवर्तनस्य च शक्तिं च वयं दृष्टवन्तः |. द्रुतपरिवर्तनस्य अस्मिन् युगे निरन्तरं नवीनतां कृत्वा, विपण्यपरिवर्तनस्य अनुकूलतां च कृत्वा एव उद्यमाः तीव्रप्रतिस्पर्धायां अजेयाः तिष्ठन्ति तत्सह, सर्वकारेण समाजेन च उद्यमानाम् नवीनतायाः परिवर्तनस्य च कृते उत्तमं वातावरणं समर्थनं च प्रदातव्यं तथा च उद्योगस्य उन्नयनं विकासं च प्रवर्धयितव्यम्।

संक्षेपेण औद्योगिकपरिवर्तनं जटिला दीर्घा च प्रक्रिया अस्ति, यत्र प्रौद्योगिकी, विपण्यं, नीतिः इत्यादयः बहवः पक्षाः सन्ति । अस्माभिः इतिहासात् पाठं ज्ञातव्यं, समयस्य अवसरान् ग्रहीतुं, स्थायि-आर्थिक-विकासः प्राप्तुं च आवश्यकम् |