सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "ई-वाणिज्यम् तथा वाहन-लिडार: दूरस्थाः प्रतीयमानाः चौराहाः सम्भाव्य अवसराः च"

"ई-वाणिज्यम् तथा वाहन-लिडार्: दूरस्थाः प्रतीयमानाः चौराहाः सम्भाव्य अवसराः च"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं ई-वाणिज्यस्य समृद्धिः कुशल-रसद-वितरण-व्यवस्थायाः उपरि निर्भरं भवति । उपभोक्तृणां आवश्यकतानां पूर्तये उपयोक्तृ-अनुभवस्य उन्नयनार्थं च द्रुत-सटीक-एक्सप्रेस्-वितरण-सेवाः प्रमुखाः सन्ति । तस्मिन् एव काले स्वायत्तवाहनचालनस्य क्षेत्रे वाहन-स्थापितस्य लिडारस्य प्रयोगेन रसद-परिवहन-क्षेत्रे प्रमुखाः सफलताः आगमिष्यन्ति इति अपेक्षा अस्ति यदि स्वयमेव चालयितुं शक्नुवन्ति ट्रकाः व्यापकरूपेण उपयोक्तुं शक्यन्ते तर्हि रसदपरिवहनस्य दक्षतायां सुरक्षायां च महतीं सुधारं करिष्यति, श्रमव्ययस्य न्यूनीकरणं करिष्यति, ई-वाणिज्यरसदस्य संचालनप्रतिरूपं च अधिकं अनुकूलं करिष्यति

द्वितीयं, तकनीकीदृष्ट्या ई-वाणिज्यक्षेत्रे आँकडासंसाधनविश्लेषणक्षमता वाहन-माउण्टेड् लिडारस्य आँकडा-संग्रहण-प्रक्रियाकरणेन सह किञ्चित् सदृशी अस्ति ई-वाणिज्य-मञ्चाः विशाल-उपयोक्तृ-दत्तांशस्य खननं कृत्वा सटीक-विपणनस्य व्यक्तिगत-अनुशंसानाम् च साक्षात्कारं कुर्वन्ति । तथैव वाहन-माउण्टेड् लिडार्-इत्यत्र अपि समीचीन-चालन-निर्णयानां कृते परितः वातावरणात् बृहत्-मात्रायां आँकडानां वास्तविक-समय-प्रक्रियाकरणं विश्लेषणं च आवश्यकं भवति दत्तांशसंसाधनविश्लेषणयोः एषः तान्त्रिकः अनुभवः परस्परं किञ्चित्पर्यन्तं शिक्षितुं, एकीकृत्य च कर्तुं शक्यते ।

अपि च ई-वाणिज्यस्य विकासेन सम्बन्धित-उद्योगानाम् नवीनता, उन्नयनं च प्रवर्धितम् अस्ति । यथा, बुद्धिमान् गोदामप्रणालीनां, मानवरहितवितरणसाधनानाम् इत्यादीनां विकासः, अनुप्रयोगः च ई-वाणिज्यस्य आवश्यकताभिः सह निकटतया सम्बद्धः अस्ति एतेषां प्रौद्योगिकीनां विकासेन रसदपरिदृश्येषु वाहन-स्थापितस्य लिडारस्य अनुप्रयोगाय नूतनाः विचाराः समाधानाः च प्राप्यन्ते । यथा, गोदामेषु मालस्य क्रमणं, नियन्त्रणं च उपकरणेषु लिडार-प्रौद्योगिकीम् प्रयोज्य गोदाम-सञ्चालनस्य स्वचालन-स्तरं, कार्यक्षमतां च सुदृढं कर्तुं शक्यते

परन्तु ई-वाणिज्यस्य, वाहन-माउण्टेड् लिडार्-इत्यस्य च गहनं एकीकरणं समन्वितं विकासं च प्राप्तुं बहवः आव्हानाः अपि सन्ति । एकतः प्रौद्योगिक्याः परिपक्वतायां स्थिरतायां च अद्यापि अधिकं सुधारस्य आवश्यकता वर्तते । यद्यपि वाहन-माउण्टेड् लिडार्-प्रौद्योगिक्याः अन्तिमेषु वर्षेषु महती प्रगतिः अभवत् तथापि जटिल-मार्ग-पर्यावरण-स्थितौ तस्य विश्वसनीयतायाः सटीकतायाश्च अद्यापि सत्यापनस्य आवश्यकता वर्तते अपरपक्षे प्रासंगिकविनियमनीतिषु अपूर्णताः अपि तस्य प्रयोगं प्रचारं च प्रतिबन्धयन्ति । स्वायत्तवाहनानि मार्गे स्थापयितुं स्पष्टं कानूनी नियामकसमर्थनं आवश्यकं भवति, अस्मिन् विषये अद्यापि बहवः अन्तरालाः अनिश्चितताश्च सन्ति

तदतिरिक्तं व्ययः अपि एकः विषयः अस्ति यस्य अवहेलना कर्तुं न शक्यते। वाहन-स्थापितानां लिडार-उपकरणानाम् वर्तमानं मूल्यं तुल्यकालिकरूपेण अधिकं भवति, येन रसद-वाहनेषु बृहत्-प्रमाणेन अनुप्रयोगाः अधिक-आर्थिक-दबावे भवन्ति तस्मिन् एव काले ई-वाणिज्य-उद्योगः व्ययस्य प्रति अत्यन्तं संवेदनशीलः अस्ति यदि नूतनानां प्रौद्योगिकीनां प्रवर्तनेन महत्त्वपूर्णं लाभसुधारं न आनेतुं शक्यते तर्हि कम्पनयः तान् स्वीकर्तुं सावधानाः भवितुम् अर्हन्ति ।

आव्हानानां अभावेऽपि अस्माकं विश्वासस्य कारणं वर्तते यत् प्रौद्योगिक्याः निरन्तर-उन्नति-नवीनीकरणेन सह ई-वाणिज्यस्य वाहन-माउण्टेड् लिडार्-इत्यस्य च संयोजनेन भविष्यस्य व्यापार-परिवहन-क्षेत्रेषु अधिकानि सम्भावनानि आनयिष्यन्ति |. भविष्ये वयं चालकरहिताः ई-वाणिज्य-रसद-वाहनानि नगरानां वीथिषु द्रुतं, सटीकं, कुशलं च वितरणसेवाः प्राप्तुं शटलं पश्यामः |. एतेन न केवलं ई-वाणिज्य-उद्योगस्य प्रतिस्पर्धा-परिदृश्यं परिवर्तयिष्यते, अपितु जनानां जीवने अधिका सुविधा अपि भविष्यति ।

संक्षेपेण, ई-वाणिज्यम्, वाहन-लिडार् च, द्वौ सर्वथा भिन्नौ प्रतीयमानौ क्षेत्रौ, अप्रत्याशितरूपेण परस्परं समीपं गच्छतः, प्रभावं च कुर्वन्तौ स्तः । अस्माभिः मुक्तं मनः स्थापयितव्यं तथा च समाजस्य विकासं प्रगतिं च संयुक्तरूपेण प्रवर्धयितुं तेषां मध्ये सम्भाव्यसम्बन्धानां सहकार्यस्य अवसरानां च सक्रियरूपेण अन्वेषणं कर्तव्यम्।