समाचारं
समाचारं
Home> उद्योग समाचार> ई-वाणिज्य एक्सप्रेस वितरण तथा स्वायत्त वाहनों के प्रौद्योगिकी एकीकरण की सम्भावना
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वायत्तवाहनचालनप्रौद्योगिक्याः ई-वाणिज्यस्य द्रुतवितरणस्य वितरणदक्षतायां महत्त्वपूर्णं सुधारः भविष्यति इति अपेक्षा अस्ति। पारम्परिकः द्रुतवितरणं हस्तचालनस्य उपरि निर्भरं भवति, यस्मिन् उच्चश्रमव्ययः, सीमितकार्यसमयः, यातायातसुरक्षाजोखिमाः इत्यादयः समस्याः सन्ति स्वयमेव चालितानि काराः चालकस्य विश्रामस्य, क्लान्ततायाः च विचारं विना २४ घण्टाः कार्यं कर्तुं शक्नुवन्ति, अतः प्रसवसमयः बहु लघुः भवति, वितरणस्य आवृत्तिः च वर्धते तदतिरिक्तं स्वायत्तवाहनानि सटीकमार्गनियोजनेन बुद्धिमान् समयनिर्धारणेन च परिवहनकाले भ्रमणकाले रिक्तवाहनचालनं न्यूनीकर्तुं शक्नुवन्ति, येन ऊर्जायाः उपभोगः, परिचालनव्ययः च न्यूनीकरोति
तथापि एतस्य दृष्टेः साक्षात्कारः सुलभः न अभवत् । यद्यपि लिडार-प्रौद्योगिकी स्वायत्तवाहनचालनार्थं प्रमुखसंवेदनक्षमतां प्रदाति तथापि तस्य उच्चव्ययः व्यापकप्रयोगाय बाधकः अभवत् । सम्प्रति उच्चगुणवत्तायुक्तानि लिडार-उपकरणं महत् भवति, येन लिडार-युक्तानां स्वचालित-कारानाम् मूल्यं महत्त्वपूर्णतया वर्धते
नियामकविषया अपि एकं त्वरितचुनौत्यम् अस्ति। सार्वजनिकमार्गेषु स्वायत्तवाहनानां संचालनाय स्पष्टकानूनीमान्यतानां नियामकरूपरेखाणां च आवश्यकता वर्तते । यथा - यातायातदुर्घटने दायित्वस्य विषयः विशेषतया महत्त्वपूर्णः भवति । यदि स्वयमेव चालितस्य कारस्य प्रणालीविफलतायाः कारणेन दुर्घटना भवति तर्हि कारनिर्माता, प्रौद्योगिकीप्रदाता वा संचालकः वा उत्तरदायित्वं वहितुं शक्नोति वा? तदतिरिक्तं स्वायत्तवाहनानां बीमाव्यवस्थायाः, आँकडागोपनीयतासंरक्षणस्य च विषये नियमाः अद्यापि पूर्णाः न सन्ति ।
ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य कृते एतासां समस्यानां समाधानं महत्त्वपूर्णम् अस्ति । एकतः लिडारस्य व्ययस्य न्यूनीकरणेन स्वायत्तवाहनानि आर्थिकदृष्ट्या अधिकं सम्भवं भविष्यन्ति, अतः द्रुतप्रसवस्य प्रयोगः त्वरितः भविष्यति । प्रासंगिकाः उद्यमाः वैज्ञानिकसंशोधनसंस्थाः च प्रौद्योगिकी-नवीनीकरणस्य, सामूहिक-उत्पादनस्य च माध्यमेन व्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति, तथैव लिडारस्य कार्यप्रदर्शने विश्वसनीयतायां च सुधारं कर्तुं शक्नुवन्ति अपरपक्षे स्वायत्तवाहनानां व्यावसायिकप्रयोगाय उत्तमं कानूनीवातावरणं निर्मातुं सर्वकारेण नियामकप्राधिकारिभिः च प्रासंगिकविनियमानाम् निर्माणं सुधारणं च शीघ्रं कर्तव्यम्।
भविष्ये वयं ई-वाणिज्यस्य द्रुतवितरणस्य स्वायत्तवाहनानां च गहनं एकीकरणं द्रष्टुं प्रतीक्षामहे। यदा व्ययस्य नियामकविषयाणां च सम्यक् समाधानं भवति तदा स्वायत्तवाहनानि ई-वाणिज्य-एक्सप्रेस्-वितरणस्य मुख्यशक्तिः भविष्यन्ति, येन उपभोक्तृभ्यः द्रुततरं, अधिकसुलभं, अधिककुशलं च सेवा-अनुभवं भविष्यति एतेन न केवलं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य परिचालन-प्रतिरूपे परिवर्तनं भविष्यति, अपितु सम्पूर्णे रसद-उद्योगे सामाजिक-अर्थव्यवस्थायां च गहनः प्रभावः भविष्यति |.
संक्षेपेण, यद्यपि लिडार-प्रौद्योगिक्याः प्रवर्धितानां स्वायत्त-वाहनानां व्यावसायिकीकरण-प्रक्रिया आव्हानैः परिपूर्णा अस्ति तथापि ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य कृते विशालाः अवसराः सन्ति व्यय-विनियम-सदृशान् विषयान् सक्रियरूपेण सम्बोधयित्वा एव वयं द्वयोः सफलं एकीकरणं प्राप्तुं शक्नुमः, रसदक्षेत्रे नूतनं युगं च निर्मातुं शक्नुमः |.