सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> विदेशेषु एक्स्प्रेस् वितरणं नकली धनं च गेम कंसोलविवादः उद्योगस्य अराजकता तथा चिन्तनम्

विदेशेषु एक्स्प्रेस् वितरणं नकलीधनक्रीडायन्त्रविवादः: उद्योगस्य अराजकता चिन्तनं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा, पर्यटकस्य अभिनयं कृत्वा नकली HKD 3,000 नोटैः सह क्रीडायन्त्रं धक्कायमानस्य अद्यतनघटना विदेशेषु एक्स्प्रेस्-वितरणेन सह प्रत्यक्षतया सम्बद्धा न दृश्यते, परन्तु वस्तुतः तस्य पृष्ठतः उद्योगनियमेषु, पर्यवेक्षणे च समानताः सन्ति

प्रथमं विदेशेषु एक्स्प्रेस्-वितरण-उद्योगस्य द्रुत-विकासस्य प्रक्रियायां विषम-सेवा-गुणवत्तायाः घटना अस्ति । वेगस्य अनुसरणार्थं केचन द्रुतवितरणकम्पनयः पुटस्य सुरक्षानिरीक्षणस्य अवहेलनां कुर्वन्ति, येन केचन निषिद्धवस्तूनि वा नकली-अल्पवस्तूनि वा विपण्यां प्रवहन्ति एतत् नकलीधनयन्त्रस्य, क्रीडायन्त्रस्य च घटना इव अस्ति, यत्र अपराधिनः पर्यटकानाम् परिचयस्य उपयोगं कृत्वा अवैधसाधनं विपण्यं प्रति आनयितुं अवैधलाभं च अन्वेषयन्ति स्म

द्वितीयं मूल्यस्पर्धायाः दृष्ट्या विदेशेषु एक्स्प्रेस्-वितरण-उद्योगः अपि घोर-स्थितीनां सामनां कुर्वन् अस्ति । ग्राहकानाम् आकर्षणार्थं केचन लघु-एक्सप्रेस्-वितरण-कम्पनयः न्यून-मूल्यक-रणनीतिं स्वीकुर्वन्ति, परन्तु सेवा-प्रक्रियायां स्व-मानकानि न्यूनीकरोति, यथा विलम्बित-वितरण-समयः, क्षतिग्रस्ताः संकुलाः इत्यादयः एतत् नकलीधनयन्त्रे, क्रीडायन्त्रप्रसङ्गे च धोखाधड़ीयाः सदृशं भवति, ययोः द्वयोः अपि अल्पकालीनहिताय उपभोक्तृणां अधिकारस्य, हितस्य च हानिः भवति

अपि च, अपूर्णानि नियामकतन्त्राणि अपि विदेशेषु एक्स्प्रेस्-वितरण-उद्योगस्य, नकली-नोट्-गेम-कन्सोल्-घटनानां च सामान्यसमस्या अस्ति विदेशेषु द्रुतप्रसवस्य कृते यतः तस्मिन् विभिन्नदेशानां प्रदेशानां च नियमाः विनियमाः च सम्मिलिताः सन्ति, अतः पर्यवेक्षणं अधिकं कठिनं भवति, लूपहोल्स् च भवितुं प्रवृत्ताः भवन्ति नकली-नगद-यन्त्राणां, गेम-कन्सोल्-इत्यस्य च सन्दर्भे एव अपराधिनां लाभं ग्रहीतुं अवसरः पर्यवेक्षणस्य अभावः एव अभवत्

तदतिरिक्तं उपभोक्तृणां आत्मरक्षणजागरूकता अपि एतयोः क्षेत्रयोः विशेषतया महत्त्वपूर्णा अस्ति । विदेशेषु द्रुतवितरणसेवानां चयनं कुर्वन् उपभोक्तृभ्यः सूचनाविषमतायाः कारणेन हानिः न भवेत् इति नियमविनियमाः स्पष्टतया अवगन्तुं आवश्यकम्। तथैव पर्यटकत्वेन अभिनयं कृत्वा विक्रयप्रचारादिविविधानाम् आकर्षकप्रतीतानां अवसरानां सम्मुखे उपभोक्तारः सतर्काः एव तिष्ठेयुः, घोटाले न पतितुं सहजतया विश्वासं न कुर्वन्तु

सारांशतः, यद्यपि विदेशेषु द्वारे द्वारे एक्स्प्रेस् वितरणसेवा तथा नकली मुद्रा तथा गेम कन्सोल् घटनाः उपरिष्टात् भिन्नाः सन्ति तथापि उद्योगविनियमानाम्, पर्यवेक्षणस्य, उपभोक्तृसंरक्षणस्य च दृष्ट्या अस्माकं गहनचिन्तनस्य, सुधारस्य च योग्याः क्षेत्राणि सन्ति . सर्वेषां कडिनां निरन्तरं सुधारं सुदृढीकरणं च कृत्वा एव वयं उद्योगस्य स्वस्थविकासं सुनिश्चित्य उपभोक्तृणां वैधाधिकारस्य हितस्य च रक्षणं कर्तुं शक्नुमः।