समाचारं
समाचारं
Home> उद्योगसमाचार> सामाजिकसुरक्षाशुल्कदरसमायोजनं तथा आधुनिकरसदपरिवहनउद्योगस्य समन्वितविकासः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्थिकसञ्चालने महत्त्वपूर्णकडिः इति नाम्ना आधुनिकः रसद-परिवहन-उद्योगः तीव्रगत्या विकसितः अस्ति । तेषु एयर एक्स्प्रेस् उच्चदक्षतायाः वेगस्य च कारणेन रसदक्षेत्रस्य प्रमुखः भागः अभवत् । परन्तु रसद-परिवहन-उद्योगे अपि बहवः आव्हानाः, अवसराः च सन्ति ।
सामाजिकबीमादराणां न्यूनीकरणेन रसदकम्पनीनां परिचालनव्ययः न्यूनीकर्तुं शक्यते । व्ययस्य न्यूनता उद्यमानाम् सेवानां अनुकूलनार्थं प्रतिस्पर्धां च वर्धयितुं साहाय्यं करोति, तस्मात् एयरएक्स्प्रेस्-व्यापारस्य विस्तारं प्रवर्धयति । उदाहरणार्थं, कम्पनयः एयरएक्स्प्रेस् प्रसंस्करणदक्षतां सेवागुणवत्तां च सुधारयितुम् उपकरणानां अद्यतनीकरणे, प्रौद्योगिकीसंशोधनविकासे, कार्मिकप्रशिक्षणे च रक्षितधनं निवेशयितुं शक्नुवन्ति
तत्सह, एतेन रसद-उद्योगस्य एकीकरणं, उन्नयनं च प्रवर्तयितुं शक्यते । व्ययस्य दबावस्य निवृत्तेः अनन्तरं केषाञ्चन लघुरसदकम्पनीनां बृहत्कम्पनीभिः सह स्पर्धां कर्तुं अधिकं गतिशीलं विपण्यसंरचनां निर्मातुं अवसरः भवति एतादृशे वातावरणे एयर एक्स्प्रेस् व्यापकं कवरेजं शीघ्रं वितरणं च प्राप्तुं अधिकानि संसाधनानि समर्थनं च प्राप्स्यति इति अपेक्षा अस्ति ।
तदतिरिक्तं साधारणसमृद्धेः लक्ष्यं सर्वकारं आधारभूतसंरचनानां निवेशं वर्धयितुं रसदव्यवस्थायां परिवहनस्य च स्थितिसुधारं कर्तुं प्रेरयति । नवनिर्मितानि विमानस्थानकानि, राजमार्गाः, रसदपार्काः इत्यादयः सुविधाः एयरएक्स्प्रेस्-विकासाय उत्तमं आधारं प्रददति । परिवहनजालस्य सुधारणेन विमान-एक्सप्रेस्-शिपमेण्ट् अधिकसुलभतया स्वगन्तव्यस्थानं प्राप्तुं, परिवहनसमयः लघुः भवति, ग्राहकसन्तुष्टिः च सुदृढः भवति
परन्तु एयर एक्सप्रेस् इत्यस्य विकासः सुचारुरूपेण न अभवत् । द्रुतविकासप्रक्रियायां काश्चन समस्याः अपि सन्ति येषां समाधानं करणीयम् । यथा, पर्यावरणसंरक्षणस्य दाबः क्रमेण वर्धमानः अस्ति, वायुएक्स्प्रेस् परिवहनस्य समये कार्बन उत्सर्जनस्य विषयः च ध्यानं आकर्षितवान् सततविकासं प्राप्तुं रसदकम्पनीनां पर्यावरणस्य उपरि तेषां प्रभावं न्यूनीकर्तुं हरितप्रौद्योगिकीनां, परिचालनप्रतिमानानाञ्च अन्वेषणस्य आवश्यकता वर्तते ।
अपि च, यथा यथा विपण्यस्पर्धा तीव्रताम् अवाप्नोति तथा तथा सेवागुणवत्तां सुनिश्चित्य प्रमुखं भवति । ग्राहकानाम् संकुलनिरीक्षणस्य, समये वितरणस्य, सुरक्षायाः च अधिकानि आवश्यकतानि सन्ति । ग्राहकानाम् आवश्यकतानां पूर्तये रसदकम्पनीनां अधिकपूर्णसूचनाप्रणालीनां सेवातन्त्राणां च स्थापनायाः आवश्यकता वर्तते ।
सारांशेन, साधारणसमृद्धिं प्राप्तुं सामाजिकसुरक्षादराणां न्यूनीकरणस्य नीतिसिफारिशैः रसद-परिवहन-उद्योगस्य, विशेषतः एयर-एक्सप्रेस्-व्यापारस्य विकासाय अनुकूलाः परिस्थितयः निर्मिताः परन्तु उद्यमानाम् आव्हानानां प्रति सक्रियरूपेण प्रतिक्रियां दातुं, अवसरान् ग्रहीतुं, स्थायिविकासं प्रगतिञ्च प्राप्तुं च आवश्यकता वर्तते।