सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> वर्तमानलोकप्रियरसदपद्धतीनां राष्ट्रियविकासस्य च सम्भाव्यसम्बन्धविषये

वर्तमान लोकप्रियरसदपद्धतीनां राष्ट्रियविकासस्य च सम्भाव्यसम्बन्धे


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयर एक्स्प्रेस् आधुनिकस्य रसदव्यवस्थायाः महत्त्वपूर्णः भागः अभवत् यतः तस्य द्रुतगतिः कुशलः च लक्षणः अस्ति । एतेन कालस्य स्थानस्य च अन्तरं लघु भवति, येन मालस्य अल्पतमसमये गन्तव्यस्थानं प्रति वितरणं भवति । तासां कालसंवेदनशीलवस्तूनाम्, यथा नवभोजनम्, औषधम् इत्यादयः, अस्य अपूरणीया भूमिका अस्ति ।

स्थूलस्तरात् एयरएक्स्प्रेस् इत्यस्य विकासः देशस्य आर्थिकविकासेन सह निकटतया सम्बद्धः अस्ति । देशस्य अर्थव्यवस्था यथा यथा विकसिता भवति तथा तथा रसदस्य वेगस्य कार्यक्षमतायाः च आवश्यकता अधिका भवति । एयरएक्स्प्रेस्-इत्यस्य उद्भवेन एतत् माङ्गं पूरितम्, अन्तर्राष्ट्रीयव्यापारस्य वृद्धिः प्रवर्धिता, देशानाम् आर्थिकसम्बन्धाः सुदृढाः च अभवन् ।

तस्मिन् एव काले एयर एक्स्प्रेस् इत्यस्य विकासेन सम्बन्धित-उद्योगेषु अपि सकारात्मकः प्रभावः अभवत् । यथा - एतेन विमानन-उद्योगस्य विकासः अभवत्, विमानयानानां संख्या, आवृत्तिः च वर्धिता, विमानस्थानकानां परिचालनदक्षता च उन्नता अभवत् तदतिरिक्तं रसदसूचनाकरणस्य प्रक्रियां प्रवर्धयति, रसदप्रबन्धनप्रौद्योगिक्यां नवीनतां च प्रवर्धयति ।

परन्तु एयर एक्सप्रेस् इत्यस्य विकासः सुचारुरूपेण न अभवत् । अस्य समक्षं केचन आव्हानाः समस्याः च सन्ति । यथा, उच्चपरिवहनव्ययः तस्य अनुप्रयोगव्याप्तिम्, केषुचित् दूरस्थक्षेत्रेषु अपर्याप्तसेवाकवरेजं, परिवहनकाले सुरक्षापर्यावरणसंरक्षणस्य विषयाः च सीमिताः भवन्ति

एतासां समस्यानां समाधानार्थं सर्वेषां पक्षेषु मिलित्वा कार्यं कर्तव्यम् । एयरएक्स्प्रेस् उद्योगस्य विकासाय समर्थनार्थं, आधारभूतसंरचनानिर्माणे निवेशं वर्धयितुं च सर्वकारः प्रासंगिकनीतिः प्रवर्तयितुं शक्नोति । उद्यमाः प्रौद्योगिकी-नवीनतां सुदृढां कर्तुं, परिवहनव्ययस्य न्यूनीकरणं कर्तुं, सेवा-गुणवत्तायां च सुधारं कर्तुं शक्नुवन्ति । तत्सङ्गमे समाजस्य सर्वेषां क्षेत्राणां वायु-एक्स्प्रेस्-उद्योगस्य प्रति अपि स्वस्य ध्यानं समर्थनं च सुदृढं करणीयम्, तस्य स्वस्थविकासस्य च संयुक्तरूपेण प्रवर्धनं कर्तव्यम् |.

संक्षेपेण एयर एक्स्प्रेस् आधुनिकरसदपद्धत्या विकासप्रक्रियायां बहवः आव्हानाः सन्ति, परन्तु तस्य सम्भावना अद्यापि विस्तृताः सन्ति । सर्वेषां पक्षानां संयुक्तप्रयत्नेन देशस्य आर्थिकविकासाय, जनानां जीवने च अधिका सुविधा, कल्याणं च आनयिष्यति इति मम विश्वासः ।