समाचारं
समाचारं
Home> Industry News> "मलेशियादेशे वित्तीय-अङ्कीकरणस्य मालवाहन-उद्योगस्य च सम्भाव्यः चौराहः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतत् परिवर्तनं उद्यमानाम् अधिककुशलवित्तीयसेवाः अभिनवसमाधानं च प्रदाति । यथा, अङ्कीयभुगतानप्रणालीनां लोकप्रियतायाः कारणात् निगमपुञ्जप्रवाहः अधिकसुलभः अभवत्, लेनदेनव्ययः च न्यूनीकृतः । तस्मिन् एव काले वित्तीयजोखिममूल्यांकने बृहत्दत्तांशस्य कृत्रिमबुद्धेः च प्रयोगः कम्पनीभ्यः अधिकसटीकनिर्णयान् कर्तुं तथा च निधिसम्पदां च तर्कसंगतरूपेण योजनां कर्तुं शक्नोति
परन्तु एतत् अङ्कीयरूपान्तरणं केवलं वित्तीयक्षेत्रे एव सीमितं नास्ति, अन्येषु उद्योगेषु अपि अस्य गहनः प्रभावः भवति । विशेषतः विमानयानमालवाहक-उद्योगेन सह सम्भाव्य-चतुष्पथाः, सम्पर्काः च सन्ति ।
आधुनिकरसदव्यवस्थायां महत्त्वपूर्णकडित्वेन विमानमालवाहनपरिवहनं, व्ययनियन्त्रणं च वैश्विकव्यापारस्य विकासाय महत्त्वपूर्णम् अस्ति । वायुमालस्य सेवागुणवत्तायां प्रतिस्पर्धायां च अङ्कीयप्रौद्योगिक्याः अनुप्रयोगः प्रमुखा भूमिकां निर्वहति ।
प्रथमं, अङ्कीयपरिवर्तनेन वायुमालवाहककम्पनयः विपण्यमाङ्गस्य अधिकसटीकरूपेण पूर्वानुमानं कर्तुं समर्थाः भवन्ति । बृहत् आँकडा विश्लेषणस्य माध्यमेन कम्पनयः विभिन्नेषु क्षेत्रेषु भिन्नसमयावधिषु च मालवाहनपरिवहनस्य परिमाणस्य प्रकाराणां च परिवर्तनशीलप्रवृत्तिं अवगन्तुं शक्नुवन्ति, येन क्षमताविनियोगः मार्गनियोजनं च पूर्वमेव कर्तुं शक्यते एतेन न केवलं परिवहनदक्षता सुधरति, अपितु रिक्तभारस्य दरं न्यूनीकरोति, व्ययस्य रक्षणं च भवति ।
द्वितीयं, अङ्कीयप्रौद्योगिक्याः कारणात् वायुमालवाहनस्य रसदप्रबन्धने गुप्तचरिः सक्षमा अभवत् । मालस्य गोदाम, लोडिंग्, अनलोडिंग् इत्यस्मात् आरभ्य परिवहनकाले अनुसरणं निरीक्षणं च यावत् सर्वं डिजिटलप्रणालीद्वारा वास्तविकसमये प्रबन्धनं अनुकूलनं च कर्तुं शक्यते यथा, IoT प्रौद्योगिक्याः उपयोगेन मालस्य स्थानस्य स्थितिसूचना च वास्तविकसमये रसदमञ्चे प्रसारयितुं शक्यते, येन ग्राहकाः कदापि मालस्य परिवहनप्रगतेः निरीक्षणं कर्तुं शक्नुवन्ति, येन सेवापारदर्शितायां सन्तुष्टौ च सुधारः भवति
अपि च, वित्तीयक्षेत्रे डिजिटलरूपान्तरणेन वायुमालवाहककम्पनीभ्यः अधिकलचीलानि विविधानि च वित्तपोषणमार्गाणि, जोखिमप्रबन्धनसाधनं च प्रदत्तानि सन्ति डिजिटलवित्तीयमञ्चानां साहाय्येन कम्पनयः व्यावसायिकपरिमाणस्य विस्तारार्थं, उपकरणानां अद्यतनीकरणाय, प्रौद्योगिकीसंशोधनविकासाय च वित्तीयसमर्थनं अधिकसुलभतया प्राप्तुं शक्नुवन्ति तस्मिन् एव काले वित्तीयप्रौद्योगिकीकम्पनीभिः प्रदत्तानां जोखिममूल्यांकनस्य बीमासेवानां च वायुमालवाहककम्पनीनां परिचालनजोखिमानां न्यूनीकरणे साहाय्यं कृतम् अस्ति ।
अपरपक्षे विमानपरिवहनमालस्य विकासेन मलेशियादेशस्य वित्तीयक्षेत्रस्य अङ्कीयपरिवर्तनं प्रवर्धितम् । यथा यथा वायुमालवाहनव्यापारः वर्धते तथा तथा वित्तीयसेवानां माङ्गलिका अधिकाधिकं विविधा जटिला च भवति । एतेन वित्तीयसंस्थाः सेवाप्रतिमानानाम् उत्पादानाञ्च निरन्तरं नवीनतां कर्तुं प्रेरिताः, तथा च वायुमालवाहक-उद्योगस्य आवश्यकतानां पूर्तये सेवा-दक्षतां गुणवत्तां च सुधारयितुम् डिजिटल-प्रौद्योगिक्याः उपयोगं कर्तुं प्रेरिताः
संक्षेपेण मलेशियादेशस्य बैंकिंग-वित्तीयक्षेत्रस्य तथा विमानपरिवहन-मालवाहक-उद्योगस्य डिजिटल-रूपान्तरणं परस्परं प्रचारं करोति, सहकारिरूपेण च विकासं करोति, अर्थव्यवस्थायाः समृद्धौ च संयुक्तरूपेण योगदानं ददाति |.