सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> "ई-वाणिज्ये सुरक्षा सतर्कता च नवीनदृष्टिकोणाः विचाराः च"

"ई-वाणिज्ये सुरक्षा सतर्कता च: नवीनदृष्टिकोणाः विचाराः च"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. ई-वाणिज्यस्य विकासे सुरक्षाचुनौत्यं

ई-वाणिज्यस्य लोकप्रियतायाः कारणेन जनानां कृते महती सुविधा अभवत्, परन्तु सुरक्षाविषया अपि बहवः सन्ति । यथा, उपयोक्तारः अनवधानेन नकलीजालस्थलेषु, धोखाधड़ीपूर्णलिङ्केषु च क्लिक् कर्तुं शक्नुवन्ति, येन व्यक्तिगतसूचनाः लीकेजः भवति, सम्पत्तिहानिः च भवति । तदतिरिक्तं केचन अपराधिनः ई-वाणिज्यमञ्चेषु लूपहोल्स् इत्यस्य लाभं गृहीत्वा अवैधव्यवहारं, धोखाधड़ीं च कुर्वन्ति ।

2. पुलिस-अपीलस्य महत्त्वम्

पुलिस-आह्वानं प्रयोजनहीनं न भवति। एतत् नागरिकानां कृते एकप्रकारस्य रक्षणं स्मारकं च अस्ति। प्रचारं सुदृढं कृत्वा नागरिकान् सामान्यधोखाधड़ीविधिविषये अवगतं कृत्वा निवारणविषये जागरूकतां जनयित्वा आर्थिकहानिः बहुधा न्यूनीकर्तुं शक्यते

3. व्यक्तिभिः कथं प्रतिक्रिया कर्तव्या

उपभोक्तृत्वेन अस्माभिः ई-वाणिज्येन आनितसुविधायाः आनन्दं लभन्ते सजगता भवितव्या। अज्ञातस्रोताभ्यां लिङ्केषु, छूटसूचनासु च सहजतया विश्वासं न कुर्वन्तु, व्यापारिणः विश्वसनीयतां योग्यतां च सावधानीपूर्वकं सत्यापयन्तु । तत्सह, जालसुरक्षाविषये स्वस्य ज्ञानं सुदृढं कुर्वन्तु, नियमितरूपेण गुप्तशब्दान् अद्यतनं कुर्वन्तु, सुरक्षितदेयताविधिषु च उपयोगं कुर्वन्तु ।

4. ई-वाणिज्यमञ्चानां उत्तरदायित्वं उपायश्च

ई-वाणिज्य-मञ्चेषु अपि अशर्क्य-दायित्वम् अस्ति । तकनीकीसंरक्षणं सुदृढं कर्तव्यं, समये एव लूपहोल्स् मरम्मतं करणीयम्, सख्तं व्यापारिकसमीक्षातन्त्रं स्थापनीयं, उल्लङ्घनानां भृशं दमनं च करणीयम्। सम्यक् विक्रयोत्तरसेवाद्वारा उपभोक्तृणां अधिकारानां हितानाञ्च रक्षणं कुर्वन्तु।

5. समाजस्य संयुक्तप्रयत्नानाम् दिशानिर्देशः

ई-वाणिज्यक्षेत्रे सुरक्षां निर्वाहयितुम् समाजस्य सर्वेषां पक्षानां संयुक्तप्रयत्नाः आवश्यकाः सन्ति । सर्वकारेण पर्यवेक्षणं सुदृढं कर्तव्यं, प्रासंगिककायदानानि विनियमाः च निर्मातव्याः, अवैध-आपराधिक-क्रियाकलापानाम् उपरि दमनं च तीव्रं कर्तव्यम् |. मीडिया जनमतपरिवेक्षणस्य भूमिकां निर्वहन्तु, दुष्टघटनानां उजागरं कुर्वन्तु, ई-वाणिज्यजोखिमान् सम्यक् द्रष्टुं जनसमूहं मार्गदर्शनं कुर्वन्तु च। संक्षेपेण अद्यत्वे यथा ई-वाणिज्यस्य प्रफुल्लता वर्तते तथा अस्माभिः न केवलं तस्य लाभस्य पूर्णतया उपयोगः करणीयः, अपितु सुरक्षाविषयेषु अपि महत् महत्त्वं दातव्यम् | पुलिसस्य आह्वानं चेतावनी अस्ति यत् अस्माकं प्रत्येकं सक्रियरूपेण प्रतिक्रियां ददातु, संयुक्तरूपेण च सुरक्षितं स्वस्थं च ई-वाणिज्यवातावरणं निर्मातव्यम्।