सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> पर्यटन आवास अनुदान नीति के अन्तर्गत नवीन रसद अवसर

पर्यटकवाससहायतानीतेः अन्तर्गतं नवीनरसदस्य अवसराः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनसमाजस्य नीतिसमायोजनस्य परिवर्तनस्य च प्रायः विभिन्नेषु उद्योगेषु गहनः प्रभावः भवति । यथा, सद्यः एव आरब्धा पर्यटनवासशुल्कसहायतानीतिः मुख्यतया पर्यटनक्षेत्रे लक्षिता दृश्यते, परन्तु तस्य प्रभावः व्यापकरूपेण प्रसृतः, तेषु रसद-उद्योगः अपि अन्यतमः अस्ति

अस्याः नीतेः कार्यान्वयनेन प्रथमं पर्यटनविपण्यस्य समृद्धिः प्रेरिता । अधिकाः जनाः यात्रां कर्तुं चयनं कुर्वन्ति, पर्यटनस्थलेषु जनानां प्रवाहः अपि महतीं वर्धितः अस्ति । तदनन्तरं विविधयात्रासामग्रीणां विशेषोत्पादानाम् च माङ्गल्यं वर्धते, येन रसद-उद्योगे अधिकं व्यापारस्य परिमाणं प्राप्तम् पूर्वं ये पर्यटनक्षेत्राणि तुल्यकालिकरूपेण निर्जनाः आसन्, तेषु अपि पर्यटकानाम् शॉपिङ्ग-आवश्यकतानां पूर्तये अधिक-कुशल-रसद-वितरणस्य आवश्यकता वर्तते ।

रसदकम्पनीनां कृते एषः अवसरः अपि च आव्हानं च । व्यापारस्य परिमाणस्य वृद्धेः अर्थः अस्ति यत् अधिका जनशक्तिः, भौतिकं, वित्तीयसंसाधनं च निवेशयितुं आवश्यकम् अस्ति । रसदजालस्य अधिकं अनुकूलनं करणीयम् अस्ति तथा च वितरणमार्गानां पुनः योजना करणीयम् यत् मालस्य समये सटीकतया च गन्तव्यस्थानेषु वितरणं कर्तुं शक्यते इति सुनिश्चितं भवति। तत्सह, शिखरमागधस्य सामना कर्तुं रसदकम्पनीनां आपूर्तिकर्ताभिः भागिनैः च सह सहकार्यं सुदृढं कर्तुं, निकटतरं आपूर्तिशृङ्खलाव्यवस्थां स्थापयितुं च आवश्यकता वर्तते

तकनीकीस्तरस्य रसद-उद्योगः अपि निरन्तरं नवीनतां कुर्वन् प्रगतिशीलः च अस्ति । बृहत् आँकडानां, कृत्रिमबुद्धेः अन्यप्रौद्योगिकीनां च अनुप्रयोगेन रसदकम्पनयः अधिकसटीकरूपेण माङ्गस्य पूर्वानुमानं कर्तुं, सूचीप्रबन्धनस्य अनुकूलनं कर्तुं, वितरणदक्षतायां सुधारं कर्तुं च शक्नुवन्ति यथा, पर्यटनस्थलेषु पर्यटकानाम् प्रवाहस्य उपभोगस्य च आदतयोः विश्लेषणं कृत्वा रसदकम्पनयः पूर्वमेव स्थानीयरूपेण लोकप्रियानाम् उत्पादानाम् एकां निश्चितमात्रायां आरक्षितुं शक्नुवन्ति, येन वितरणसमयः लघुः भवति, ग्राहकसन्तुष्टिः च सुधरति

परन्तु रसद-उद्योगः अवसरानां सम्मुखीभवति चेदपि काश्चन सम्भाव्यसमस्याः अपि सम्मुखीभवन्ति । यथा - पर्यटनस्य शिखरऋतौ रसदस्य दबावः महत् भवति, तथा च प्रसवस्य विलम्बः, मालस्य हानिः इत्यादयः भवितुम् अर्हन्ति । एतेन न केवलं उपभोक्तृ-अनुभवः प्रभावितः भविष्यति, अपितु रसद-कम्पनीनां प्रतिष्ठायाः अपि क्षतिः भविष्यति । अतः रसदकम्पनीनां सेवागुणवत्तायाः निरीक्षणं प्रबन्धनं च सुदृढं कर्तुं, विक्रयोत्तरसेवाव्यवस्थां सम्पूर्णं स्थापयितुं, उपभोक्तृशिकायतां समस्यानां च समये निबन्धनं कर्तुं आवश्यकता वर्तते।

तदतिरिक्तं पर्यटनवाससहायतानीत्या केषाञ्चन अनुचितप्रतिस्पर्धाव्यवहारानाम् उद्भवः अपि भवितुम् अर्हति । केचन लघुरसदकम्पनयः विपण्यभागस्य स्पर्धां कर्तुं सेवागुणवत्तां न्यूनीकर्तुं मूल्यानि च न्यूनीकर्तुं शक्नुवन्ति, येन विपण्यक्रमः बाधितः भवति । अस्य कृते सर्वकारेण पर्यवेक्षणं सुदृढं कर्तुं, प्रासंगिक-उद्योग-मान्यताः मानकानि च निर्मातुं, रसद-उद्योगस्य स्वस्थं व्यवस्थितं च विकासं मार्गदर्शनं कर्तुं च आवश्यकम् अस्ति

सामान्यतया पर्यटनवाससहायतानीत्या रसद-उद्योगाय नूतनाः विकासावकाशाः आगताः, परन्तु तया आव्हानानां श्रृङ्खला अपि आगताः रसदकम्पनीनां अवसरान् ग्रहणं कर्तुं, आव्हानानां सक्रियरूपेण प्रतिक्रियां दातुं, स्वसेवागुणवत्तां प्रतिस्पर्धायां च निरन्तरं सुधारं कर्तुं आवश्यकं यत् ते अस्मिन् परिवर्तमानविपण्यवातावरणे पदस्थानं प्राप्तुं विकासं च कर्तुं शक्नुवन्ति।