समाचारं
समाचारं
Home> Industry News> महामारी-काले विदेशेषु एक्सप्रेस-वितरण-पर्यटन-व्यापारस्य उतार-चढावः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
महामारीयाः कारणात् विविधाः देशाः तालाबन्दी-उपायान् स्वीकृतवन्तः, जनानां आवागमनं च महतीं प्रतिबन्धितम् अस्ति । पर्यटन-उद्योगः प्रथमः एव अस्य भारं वहति, पर्यटकानाम् संख्यायां क्षीणता, पर्यटन-अवकाश-व्यापारः च महतीं आघातं प्राप्नोत् मूलतः लोकप्रियाः पर्यटनस्थलानि निर्जनाः अभवन्, पर्यटनसम्बद्धाः औद्योगिकशृङ्खलाः यथा होटेल्, भोजनालयः, परिवहनम् इत्यादयः प्रचण्डं परिचालनदबावस्य सामनां कुर्वन्ति व्यावसायिकयात्राप्रबन्धनव्यापारे अपि व्यापारिकक्रियाकलापानाम् न्यूनतायाः कारणेन राजस्वस्य तीव्रक्षयः अभवत् ।
परन्तु तस्मिन् एव काले विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारेण नूतनाः अवसराः प्रारब्धाः । जनाः स्वतन्त्रतया यात्रां कर्तुं असमर्थाः सन्ति, तेषां विदेशवस्तूनाम् आग्रहः द्रुतवितरणसेवासु अधिकं अवलम्बते । ई-वाणिज्यमञ्चानां उदयेन विदेशेषु द्रुतवितरणव्यापारस्य विकासः अधिकं प्रवर्धितः अस्ति । ऑनलाइन-शॉपिङ्ग्-माध्यमेन उपभोक्तारः स्वजीवनस्य कार्यस्य च आवश्यकतानां पूर्तये विश्वस्य सर्वेभ्यः उत्पादेभ्यः सहजतया प्राप्तुं शक्नुवन्ति ।
विदेशेषु द्रुतवितरणव्यापारस्य विकासेन न केवलं उपभोक्तृणां शॉपिङ्गस्य मार्गः परिवर्तितः, अपितु रसद-उद्योगस्य कृते अधिकानि आवश्यकतानि अपि अग्रे स्थापितानि। द्रुतवितरणं सुरक्षिततया समये च वितरितुं शक्यते इति सुनिश्चित्य रसदकम्पनीभिः प्रौद्योगिक्यां निवेशं वर्धयित्वा वितरणप्रक्रियायाः अनुकूलनं कृतम् अस्ति स्मार्ट गोदाम, मानवरहितवितरण इत्यादीनां नवीनप्रौद्योगिकीनां प्रयोगेन द्रुतवितरणस्य प्रसंस्करणदक्षतायां सेवागुणवत्तायां च सुधारः अभवत्
परन्तु विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारः सर्वदा सुचारुरूपेण न गच्छति । महामारीयाः कालखण्डे अन्तर्राष्ट्रीयरसदव्यवस्थायाः परिवहनस्य च विषये अनेके प्रतिबन्धाः अभवन् यथा मार्गाः न्यूनीकृताः, बन्दरगाहस्य भीडः च इत्यादीनि समस्याभिः द्रुतवितरणव्ययः वर्धितः, दीर्घकालं यावत् वितरणसमयः च अभवत् एतेन उपभोक्तृभ्यः असुविधा भवति, व्यापारिणां परिचालनव्ययः च वर्धते । तदतिरिक्तं सीमापार-ई-वाणिज्यस्य तीव्रविकासेन काश्चन नियामकसमस्याः अपि आगताः, यथा उत्पादस्य गुणवत्तायाः पर्यवेक्षणं, बौद्धिकसम्पत्त्याः रक्षणं च
समाजस्य कृते विदेशेषु द्रुतवितरणव्यापारस्य विकासेन अर्थव्यवस्थायां महामारीयाः प्रभावः किञ्चित्पर्यन्तं न्यूनीकृतः अस्ति । एतत् अनेकेषां उद्यमानाम् कृते नूतनानि विक्रयमार्गाणि प्रदाति, अन्तर्राष्ट्रीयव्यापारस्य विकासं च प्रवर्धयति । तस्मिन् एव काले कूरियर्, गोदामप्रबन्धकात् आरभ्य रसदप्रौद्योगिकी अनुसंधानविकासकर्मचारिणः यावत् बहूनां रोजगारस्य अवसराः अपि सृज्यन्ते
व्यक्तिनां कृते विदेशेषु द्वारे द्वारे द्रुतवितरणेन जनाः गृहात् निर्गत्य विश्वस्य उच्चगुणवत्तायुक्तानां उत्पादानाम् आनन्दं लभन्ते । परन्तु उपभोक्तारः सुविधां आनन्दयन्ति चेदपि तेषां ऑनलाइन-शॉपिङ्ग्-मध्ये जोखिमानां विषये अपि सावधानतायाः आवश्यकता वर्तते, यथा मिथ्याविज्ञापनं, व्यक्तिगतसूचनायाः लीकेजं च
संक्षेपेण, महामारीयाः पृष्ठभूमितः विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारस्य स्थितिः पर्यटनावकाशव्यापारस्य व्यावसायिकयात्राप्रबन्धनव्यापारस्य च स्थितिः सर्वथा भिन्ना अस्ति परन्तु तेषां विकासः सर्वः सामाजिकवातावरणे परिवर्तनस्य विभिन्नेषु उद्योगेषु गहनप्रभावं प्रतिबिम्बयति। भविष्ये यथा यथा महामारीस्थितिः क्रमेण सुधरति तथा तथा एते उद्योगाः नूतनानां आव्हानानां अवसरानां च सामना करिष्यन्ति।