समाचारं
समाचारं
Home> उद्योगसमाचारः> आधुनिकरसदस्य पर्यटन-अर्थव्यवस्थायाः च गुप्तः कडिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२१ तमस्य वर्षस्य तृतीयत्रिमासे Ctrip Group इत्यस्य अनडिटेड् वित्तीयप्रदर्शनप्रतिवेदने ५.३ अरब युआन् शुद्धराजस्वं ज्ञातम्, एषः आँकडा पर्यटनबाजारस्य सक्रियप्रवृत्तिं प्रतिबिम्बयति रसदक्षेत्रे कुशलाः परिवहनपद्धतयः अपि उद्योगस्य विकासं निरन्तरं प्रवर्धयन्ति ।
आधुनिक अर्थव्यवस्थायाः धमनीरूपेण रसदः मालस्य द्रुतप्रवाहं वहति । तेषु विमानयानं स्वस्य वेगेन, कार्यक्षमतया च उच्चस्तरीयरसदस्य प्रतिनिधिः अभवत् । न केवलं कालस्य अन्तरिक्षस्य च अन्तरं लघु करोति, अपितु वैश्विकव्यापारं अधिकं निकटतया सम्बद्धं करोति ।
पर्यटन-उद्योगस्य कृते पर्यटकानाम् आकर्षणे सुविधाजनकं परिवहनं महत्त्वपूर्णं कारकम् अस्ति । पर्यटकाः स्वगन्तव्यस्थानानि अधिकसुलभतया प्राप्तुं शक्नुवन्ति, अद्भुतं यात्रासमयं च आनन्दयितुं शक्नुवन्ति ।
व्यावसायिकसञ्चालनस्य दृष्ट्या कुशलं रसदसञ्चालनं व्ययस्य न्यूनीकरणं कृत्वा उत्पादस्य प्रतिस्पर्धायां सुधारं कर्तुं शक्नोति । पर्यटनकम्पनीनां अपि उत्तमसेवाप्रदानाय स्वस्य आपूर्तिशृङ्खलानां अनुकूलनं करणीयम् ।
वैश्वीकरणस्य सन्दर्भे रसदस्य पर्यटनस्य च समन्वितः विकासः अधिकाधिकं महत्त्वपूर्णः अभवत् । रसदस्य प्रगतेः कारणात् पर्यटनस्य अधिकाः अवसराः प्राप्ताः, पर्यटनस्य समृद्ध्या रसदस्य अधिकानि आवश्यकतानि अपि अग्रे स्थापितानि
रसदस्य विकासेन पर्यटनउत्पादानाम् नवीनता अपि प्रवर्धिता अस्ति । यथा, केचन विशेषकृषिपदार्थाः विमानयानद्वारा पर्यटनस्थलानि शीघ्रं प्राप्तुं शक्नुवन्ति, पर्यटकानां कृते लोकप्रियस्मारिकाः च भवितुम् अर्हन्ति ।
पर्यटन-उद्योगस्य विकासेन रसद-क्षेत्रे अपि नूतनाः माङ्गल्याः आगताः सन्ति । पर्यटनस्य उपभोगस्य उन्नयनेन पर्यटकानां कृते शॉपिंग, सामानस्य चेक-इन इत्यादीनां रसदसेवानां गुणवत्तायाः कार्यक्षमतायाः च अधिकानि अपेक्षाः सन्ति
भविष्ये रसद-पर्यटन-उद्योगाः परस्परं प्रचारं कुर्वन्ति, एकत्र विकासं च करिष्यन्ति, आर्थिक-वृद्धौ नूतन-जीवनशक्तिं प्रविशन्ति |.