सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "मालवाहनस्य पृष्ठतः गुप्तशक्तिः ऐतिहासिकदृष्टिकोणेषु पूर्वाग्रहः च"

"मालवाहनस्य पृष्ठतः गुप्तशक्तिः ऐतिहासिकदृष्टिकोणेषु पूर्वाग्रहः च"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन वायुयानमालवाहनस्य तीव्रविकासः अभवत्, तस्य दूरगामी प्रभावः च अस्ति । प्रदेशान्तरं ह्रस्वं करोति, मालस्य प्रवाहं च त्वरयति । परन्तु अस्मिन् क्रमे काश्चन समस्याः अपि सन्ति ।

यथा, वायुमालवाहने स्पर्धा अधिकाधिकं तीव्रा भवति, केचन कम्पनयः व्ययस्य न्यूनीकरणार्थं सुरक्षागुणवत्तामानकानां अवहेलनां कर्तुं शक्नुवन्ति एतेन न केवलं मालस्य परिवहनप्रभावः प्रभावितः भविष्यति, अपितु सम्भाव्यजोखिमाः अपि आनेतुं शक्यन्ते ।

आक्रामकतायाः महिमामण्डनं कुर्वन्ति तानि कार्याणि पश्यामः ते इतिहासं विकृत्य जनस्य अवगमनं भ्रमितुं प्रयतन्ते । इतिहासस्य विषये एषा गलतदृष्टिः सामाजिकमूल्यानां उपरि गम्भीरं प्रभावं जनयिष्यति। विमानयानस्य मालवाहक-उद्योगस्य च विकासः सामाजिकमूल्यानां परिवर्तनं अपि किञ्चित्पर्यन्तं प्रतिबिम्बयति । यदा कम्पनयः अधिकतमलाभस्य अनुसरणं कुर्वन्ति तदापि ते नैतिक-नैतिक-तलरेखायाः अनुसरणं कर्तुं शक्नुवन्ति वा?

वायुयानमालस्य अपि अन्तर्राष्ट्रीयव्यापारेण सह निकटतया सम्बद्धम् अस्ति । कुशलमालवाहनसेवा व्यापारस्य समृद्धिं प्रवर्धयितुं शक्नोति, परन्तु तत्सह, केषुचित् प्रदेशेषु उद्योगेषु अतिनिर्भरतां अपि जनयितुं शक्नोति । एकदा मालवाहनस्य समस्या भवति तदा स्थानीया अर्थव्यवस्था महतीं प्रभावं प्राप्नुयात् ।

वायुयानमालवाहनस्य अपि पर्यावरणदृष्ट्या आव्हानानां सामना भवति । विमानानि बहु इन्धनस्य उपभोगं कुर्वन्ति, बहु ग्रीनहाउस-वायुः च उत्सर्जयन्ति, येन पर्यावरणस्य उपरि दबावः भवति । एतेन उद्योगः अधिकपर्यावरण-अनुकूल-समाधानानाम् अन्वेषणाय अपि प्रेरयति ।

तथा च तानि कार्याणि गलत् ऐतिहासिकदृष्टिकोणयुक्तानि सामाजिकन्यायं न्यायं च निःसंदेहं पदाति। अस्माभिः एतस्याः घटनायाः दृढतया प्रतिरोधः करणीयः, सम्यक् ऐतिहासिकबोधस्य च वकालतम् कर्तव्यम् । तत्सह, विमानपरिवहन-मालवाहक-उद्योगस्य अपि विकासस्य प्रक्रियायां सामाजिक-दायित्वस्य, स्थायि-विकासस्य च विषये ध्यानं दातव्यम् |.

संक्षेपेण विमानयानमालवाहनस्य विकासे सकारात्मकपक्षः अपि च विविधाः समस्याः, आव्हानानि च सन्ति । अस्माभिः तत् वस्तुनिष्ठेन व्यापकदृष्ट्या च अवलोकितव्यं, तस्य विकासं स्वस्थतरस्थायिदिशि प्रवर्धयितुं निरन्तरं प्रयत्नः करणीयः |.