समाचारं
समाचारं
Home> उद्योगसमाचारः> आधुनिकरसदशास्त्रे गुप्तः कडिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रसदस्य विकासः प्रत्येकं दिवसे परिवर्तमानः अस्ति, अस्य पृष्ठतः बहवः कारकाः मौनेन भूमिकां निर्वहन्ति । यथा - मालस्य संग्रहणं, स्थापनं च यथा भवति तस्य रसदस्य कार्यक्षमतायाः गुणवत्तायाश्च महत्त्वपूर्णः प्रभावः भवति । अनुचितभण्डारणेन न केवलं मालस्य हानिः भविष्यति, अपितु सम्पूर्णस्य रसदशृङ्खलायाः संचालनं अपि प्रभावितं भविष्यति ।
अस्माकं सामान्यं फलसञ्चयं गृह्यताम्, सेबं उदाहरणरूपेण गृह्यताम् यदि अनुचितरूपेण संगृहीतं भवति तर्हि ते कवकैः दूषिताः भवितुम् अर्हन्ति, यस्य परिणामेण विचित्रकवकानां वृद्धिः भवति । एषा लघुसमस्या इव भासते, परन्तु वस्तुतः एतत् रसदप्रक्रियायाः अनेकपक्षेषु न्यूनतां प्रतिबिम्बयति ।
प्रथमं भण्डारणवातावरणस्य नियन्त्रणं महत्त्वपूर्णम् अस्ति । तापमानस्य आर्द्रतायाः च अनुचितनियन्त्रणेन कवकानां वृद्धेः परिस्थितयः सृज्यन्ते । अस्य कृते रसदकम्पनीभिः भण्डारणसुविधानां निर्माणे प्रबन्धने च निवेशं वर्धयितुं आवश्यकं यत् उपयुक्तं वातावरणं सुनिश्चितं भवति ।
द्वितीयं परिवहनकाले रक्षात्मकानि उपायानि उपेक्षितुं न शक्यन्ते । परिवहनकाले मालस्य टकरावः, निपीडितः इत्यादिः भवितुम् अर्हन्ति, येन पॅकेजिंग् इत्यस्य क्षतिः भवति तथा च भण्डारणप्रभावः प्रभावितः भवति । अतः समुचितपैकेजिंगसामग्रीणां, परिवहनपद्धतीनां च चयनं विशेषतया महत्त्वपूर्णम् अस्ति ।
एतत् च सर्वं विमानयानस्य मालवाहनस्य च अविच्छिन्नरूपेण सम्बद्धम् अस्ति। आधुनिकरसदव्यवस्थायां विमानयानस्य द्रुतगतिकुशललक्षणस्य कारणेन महत्त्वपूर्णा भूमिका अस्ति । परन्तु तत्सह, तस्य समक्षं केचन अद्वितीयाः आव्हानाः अपि सन्ति ।
विमानमालवाहनस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति, यस्मात् अधिकपरिष्कृतमालवाहनचयनस्य परिवहनव्यवस्थायाः च आवश्यकता भवति । केवलं उच्चमूल्यं, कालसंवेदनशीलं मालम् एव विमानयानस्य कृते अधिकं उपयुक्तं भवति । अतः मालस्य वर्गीकरणं, परीक्षणं च विशेषतया महत्त्वपूर्णम् अस्ति ।
अपि च विमानयानस्य मालस्य पॅकेजिंग्, भण्डारणस्य च कठोरतराः आवश्यकताः अपि सन्ति । उड्डयनकाले वायुदाबस्य तापमानस्य च बृहत् परिवर्तनस्य कारणात् परिवहनस्य सुरक्षां गुणवत्तां च सुनिश्चित्य मालवाहनस्य दाबप्रतिरोधः, तापमानप्रतिरोधः च उत्तमः भवितुमर्हति
तदतिरिक्तं विमानमालमार्गस्य योजना, विमानव्यवस्था च सावधानीपूर्वकं परिकल्पनीया । मालस्य उत्पत्तिः, गन्तव्यस्थानं, परिवहनसमयस्य आवश्यकताः च पूर्णतया विचारः, परिवहनक्षमतायाः तर्कसंगतरूपेण आवंटनं, परिवहनदक्षतायां सुधारः च आवश्यकः
सम्पूर्णे रसदव्यवस्थायां विमानमालवाहनयानम् अन्ये परिवहनविधयः परस्परं सहकार्यं कुर्वन्ति, पूरकं च कुर्वन्ति । रेलमार्गपरिवहनं बृहत्-मात्रायां, दीर्घदूरपर्यन्तं मालवाहनार्थं उपयुक्तं भवति, अल्पदूरस्य लचीलवितरणस्य च लाभाः सन्ति; वेगस्य दीर्घदूरस्य च परिवहनस्य कृते विमानयानस्य अपूरणीया भूमिका अस्ति ।
इदं बहुविधपरिवहनप्रतिरूपं विविधपरिवहनविधिनां लाभं पूर्णं क्रीडां दातुं शक्नोति तथा च ग्राहकानाम् उत्तमाः अधिककुशलाः च रसदसेवाः प्रदातुं शक्नोति। परन्तु एतत् समन्वयं प्राप्तुं सूचनासाझेदारी, विभिन्नयानमार्गाणां मध्ये निर्विघ्नसम्बन्धः च आवश्यकः ।
तस्मिन् एव काले प्रौद्योगिक्याः निरन्तरं उन्नतिः भवति चेत् रसद-उद्योगः अपि निरन्तरं नवीनतां कुर्वन् अस्ति । बुद्धिमान् गोदामप्रबन्धनप्रणाल्याः वास्तविकसमयमालनिरीक्षणप्रौद्योगिक्याः च विमानपरिवहनस्य मालवाहनस्य च विकासाय दृढं समर्थनं प्राप्तम् अस्ति
परन्तु विमानयानमालयानस्य विकासकाले अपि काश्चन समस्याः भवन्ति । यथा विमानस्थानकस्य जामः, विमानविलम्बः इत्यादयः मालस्य समये आगमनं प्रभावितं करिष्यन्ति । अस्य कृते विमानस्थानकस्य प्रबन्धनं परिचालनं च सुदृढं कर्तुं, विमानस्य समयनिर्धारणं अनुकूलितुं, सेवागुणवत्तासु सुधारं च आवश्यकम् अस्ति ।
तदतिरिक्तं विमानयानस्य पर्यावरणसंरक्षणविषयेषु अपि अधिकं ध्यानं प्राप्तम् अस्ति । विमानस्य इन्धनस्य उपभोगः, निष्कासन उत्सर्जनं च पर्यावरणस्य उपरि किञ्चित् दबावं जनयति । अतः विमानयानस्य हरितविकासस्य प्रचारः, अधिकपर्यावरणानुकूलविमानानाम्, ईंधनप्रौद्योगिकीनां च विकासः भविष्यस्य विकासाय महत्त्वपूर्णा दिशा अभवत्
संक्षेपेण यद्यपि सेबस्य अनुचितसञ्चयस्य कारणेन कवकस्य वर्धमानस्य अगोचरप्रतीता घटना अस्मान् सम्पूर्णस्य रसदव्यवस्थायाः विशेषतः विमानयानस्य मालवाहनस्य च विषये गभीरं चिन्तयितुं प्रेरयितुं शक्नोति। सर्वेषां पक्षानाम् निरन्तरं अनुकूलनं सुधारणं च कृत्वा एव वयं रसद-उद्योगस्य स्थायि-विकासं प्रवर्धयितुं शक्नुमः, आर्थिक-सामाजिक-प्रगतेः अधिकं योगदानं दातुं शक्नुमः |.