सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> ई-वाणिज्य द्रुतवितरणं सार्वजनिकयानं च : समन्वितविकासस्य नवीनाः अवसराः

ई-वाणिज्यम् एक्स्प्रेस् वितरणं सार्वजनिकयानं च : समन्वितविकासस्य नवीनाः अवसराः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यस्य द्रुतवितरणस्य तीव्रविकासेन रसदस्य परिवहनस्य च माङ्गल्याः तीव्रवृद्धिः अभवत् । नगरीयमार्गेषु बहूनां द्रुतवितरणवाहनानां भ्रमणं भवति, येन यातायातप्रवाहे दबावः भवति । विशेषतः चरमसमये एक्स्प्रेस्-वाहनानां एकाग्रयात्रायाः कारणेन मार्गस्य जामः भवितुं शक्नोति, सार्वजनिकयानस्य सामान्यसञ्चालनं च प्रभावितं कर्तुं शक्नोति । केषुचित् क्षेत्रेषु यत्र द्रुतवितरणस्थानकानि केन्द्रीकृतानि सन्ति, तत्र समये समये यातायातस्य अराजकता भवति, यत् न केवलं नागरिकानां यात्रादक्षतां प्रभावितं करोति, अपितु सार्वजनिकयानस्य समयनिर्धारणे योजनायां च कष्टानि आनयति

परन्तु अन्यतरे ई-वाणिज्यस्य द्रुतवितरणस्य विकासेन सार्वजनिकयानस्य कृते नूतनाः विकासस्य अवसराः अपि प्राप्यन्ते । द्रुतपरिवहनस्य माङ्गल्याः सामना कर्तुं सार्वजनिकयानं मार्गानाम् अनुकूलनं कृत्वा परिचालनसमयानां अनुकूलनं कृत्वा विशेषाणि द्रुतपरिवहनसेवाः प्रदातुं शक्नोति यथा, केषुचित् नगरेषु बसयानानि केचन द्रुतवितरणकार्यं कर्तुं आरब्धाः, येन न केवलं बसवाहनानां उपयोगस्य दरः सुधरति, अपितु पृथक् पृथक् द्रुतवितरणवाहनानां संख्या अपि न्यूनीभवति, अतः यातायातस्य दबावः न्यूनीकरोति

तदतिरिक्तं ई-वाणिज्यस्य द्रुतवितरणस्य विकासेन गुप्तचरस्य सूचनाप्रदानस्य च दृष्ट्या सार्वजनिकयानस्य निरन्तरं उन्नयनं अपि प्रवर्धितम् अस्ति बृहत् आँकडा विश्लेषणं बुद्धिमान् प्रेषणप्रणालीं च माध्यमेन सार्वजनिकयानव्यवस्था यातायातप्रवाहे परिवर्तनस्य अधिकसटीकरूपेण पूर्वानुमानं प्रतिक्रियां च कर्तुं शक्नोति तथा च परिचालनदक्षतायां सुधारं कर्तुं शक्नोति। तस्मिन् एव काले बुद्धिमान् सार्वजनिकयानसुविधाः द्रुतवितरणार्थं उत्तमसेवाः अपि प्रदातुं शक्नुवन्ति, यथा वास्तविकसमययातायातसूचना, मार्गनियोजनं च, येन द्रुतवाहनानां वितरणकार्यं अधिककुशलतया सम्पन्नं भवति

ई-वाणिज्यस्य द्रुतवितरणस्य सार्वजनिकयानस्य च समन्वितं विकासं प्राप्तुं सर्वकारेण, सम्बन्धितविभागैः च योजनां प्रबन्धनं च सुदृढं कर्तुं आवश्यकता वर्तते। एकतः उचितयातायातयोजनानां निर्माणं, मार्गसुविधानां अनुकूलनं, ई-वाणिज्यस्य द्रुतवितरणस्य सार्वजनिकयानस्य च उत्तमं परिचालनवातावरणं निर्मातुं आवश्यकम् अस्ति अपरपक्षे द्रुतवितरणकम्पनीनां सार्वजनिकयानसञ्चालन-एककानां च पर्यवेक्षणं सुदृढं कर्तुं, तेषां परिचालनव्यवहारस्य मानकीकरणं, यातायातसुरक्षां व्यवस्थां च सुनिश्चितं कर्तुं आवश्यकम् अस्ति तत्सह, नीतिमार्गदर्शनस्य आर्थिकप्रोत्साहनस्य च उपयोगः द्वयोः पक्षयोः सहकार्यं कर्तुं प्रोत्साहयितुं च कर्तुं शक्यते तथा च नवीनसञ्चालनप्रतिमानानाम् सेवाविधिनां च संयुक्तरूपेण अन्वेषणं कर्तुं शक्यते।

संक्षेपेण ई-वाणिज्यस्य द्रुतवितरणस्य सार्वजनिकयानस्य च समन्वितः विकासः एकः जटिलः दीर्घकालीनः च प्रक्रिया अस्ति यस्याः कृते सर्वेषां पक्षानाम् संयुक्तप्रयत्नस्य आवश्यकता वर्तते। सर्वकारस्य, उद्यमानाम्, समाजस्य सर्वेषां क्षेत्राणां च समन्वितेन सहकार्यं कृत्वा एव द्वयोः मध्ये सकारात्मकः अन्तरक्रियाः साध्यः भवितुम् अर्हति तथा च नगरस्य विकासाय नागरिकानां जीवने च अधिकसुविधां कल्याणं च आनेतुं शक्यते।