समाचारं
समाचारं
Home> उद्योगसमाचारः> विदेशेषु डोर-टू-डोर एक्सप्रेस्-वितरणं तथा ताइवान-जापानी-श्रमसहकार्यम् : परस्परं सम्बद्धाः अवसराः चुनौतयः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशेषु द्रुतगतिना द्वारे द्वारे सेवायाः सुविधा इति वक्तुं नावश्यकता वर्तते। उपभोक्तारः गृहे एव मूषकस्य क्लिक्-मात्रेण विश्वस्य सर्वेभ्यः स्वप्रिय-उत्पादानाम् चयनं कर्तुं शक्नुवन्ति, ततः स्वद्वारे संकुलस्य वितरणं प्रतीक्षितुं शक्नुवन्ति । एतत् सेवाप्रतिरूपं न केवलं उपभोक्तृभ्यः समयं ऊर्जां च रक्षति, अपितु तेभ्यः अधिकविकल्पान् अपि प्रदाति ।
परन्तु विदेशेषु द्रुतप्रसवः सर्वदा सुचारुरूपेण नौकायानं न भवति । परिवहनप्रक्रियायाः कालखण्डे भवन्तः विविधाः समस्याः सम्मुखीभवितुं शक्नुवन्ति, यथा संकुलस्य हानिः, क्षतिः, विलम्बः इत्यादयः । एताः समस्याः न केवलं उपभोक्तृभ्यः कष्टं जनयन्ति, अपितु द्रुतवितरणकम्पनीनां विश्वसनीयतायां, परिचालने च प्रभावं कुर्वन्ति ।
द्रुतवितरणकम्पनीनां दृष्ट्या विदेशेषु द्वारे द्वारे द्रुतवितरणस्य अनेकचुनौत्यस्य निवारणस्य आवश्यकता वर्तते। प्रथमं सीमापार-रसदस्य जटिलता अस्ति । विभिन्नेषु देशेषु क्षेत्रेषु च सीमाशुल्कनीतिषु, परिवहननियमेषु, करव्यवस्थासु इत्यादिषु भेदाः सन्ति, येन रसदसञ्चालनस्य कठिनता, व्ययः च वर्धते द्वितीयं, दीर्घदूरपरिवहनकाले संकुलानाम् सुरक्षां अखण्डतां च सुनिश्चित्य उन्नतपैकेजिंगप्रौद्योगिक्याः परिवहनसाधनानाञ्च आवश्यकता वर्तते। अपि च, वितरणदक्षतायां कथं सुधारः करणीयः, द्रुतवितरणार्थं उपभोक्तृणां अपेक्षाः कथं पूरयितुं शक्यन्ते इति अपि द्रुतवितरणकम्पनीनां समाधानार्थं तात्कालिकः विषयः अस्ति
श्रमविषयेषु ताइवान-जापानयोः मध्ये सहकार्यं सुदृढं भविष्यति, यस्य सकारात्मकः प्रभावः द्वयोः स्थानयोः आर्थिकविकासे श्रमविपण्ये च भवितुम् अर्हति सहकार्यस्य माध्यमेन श्रमगतिशीलतां कौशलविनिमयं च प्रवर्तयितुं शक्यते, श्रमस्य उत्पादकतायां च सुधारः कर्तुं शक्यते । परन्तु तत्सह अधिकाररक्षणस्य विषयः उपेक्षितुं न शक्यते । सहकार्यप्रक्रियायाः कालखण्डे श्रमिकाणां वैधाधिकाराः हिताः च पूर्णतया रक्षिताः भवेयुः, यत्र वेतनं, कार्यस्थितिः, सामाजिकसुरक्षा इत्यादयः सन्ति इति सुनिश्चितं करणीयम् ।
विदेशेषु द्वारे द्वारे द्रुतवितरणं प्रति प्रत्यागत्य अस्य सेवाप्रतिरूपस्य विकासः श्रमविषयेषु अपि अविच्छिन्नरूपेण सम्बद्धः अस्ति । द्रुतवितरण-उद्योगस्य तीव्रविकासः क्रमाङ्ककाः, वितरणकर्मचारिणः इत्यादयः बहूनां श्रमबलानाम् अविभाज्यः अस्ति । एतेषां श्रमिकाणां कार्यं उच्चतीव्रता, कठिनकार्यस्थितिः च भवति, तेषां अधिकारानां हितानाञ्च रक्षणमपि ध्यानं अर्हति ।
विदेशेषु एक्स्प्रेस् वितरणसेवानां गुणवत्तां स्थायिविकासं च सुनिश्चित्य सर्वकाराणां, उद्यमानाम्, समाजस्य सर्वेषां पक्षानां च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। उद्योगविकासस्य मानकीकरणाय, पर्यवेक्षणस्य सुदृढीकरणाय, उपभोक्तृणां श्रमिकाणां च वैधअधिकारस्य हितस्य च रक्षणाय सर्वकारेण प्रासंगिकनीतयः नियमाः च निर्मातव्याः। सेवास्तरं परिचालनदक्षतां च सुधारयितुम् उद्यमाः प्रौद्योगिक्याः प्रबन्धनप्रतिमानयोः नवीनतां निरन्तरं कुर्वन्ति। समाजेन द्रुतवितरण-उद्योगस्य ध्यानं पर्यवेक्षणं च सुदृढं कृत्वा उद्योगस्य स्वस्थविकासं प्रवर्तयितव्यम्।
संक्षेपेण वक्तुं शक्यते यत् विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः जनानां कृते सुविधां जनयन्ति तथापि तेषां समक्षं बहवः आव्हानाः अपि सन्ति । श्रमविषयेषु ताइवान-जापानयोः सहकार्यं अस्मान् श्रमविपण्यस्य विकासस्य विषये चिन्तयितुं नूतनं दृष्टिकोणमपि प्रदाति। सर्वेषां पक्षानां संयुक्तप्रयत्नेन एव उद्योगस्य स्थायिविकासः समाजस्य साधारणप्रगतिः च सम्भवति ।