समाचारं
समाचारं
Home> उद्योगसमाचारः> ताइवानस्य प्रति जापानस्य श्रमनीत्याः परिवर्तनस्य वायुएक्सप्रेस् उद्योगस्य च मध्ये सम्भाव्यः अन्तरक्रिया
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं श्रमस्य प्रवाहः प्रासंगिकप्रदेशानां आर्थिकसंरचनां औद्योगिकविन्यासं च प्रभावितं कर्तुं शक्नोति । एयरएक्सप्रेस् उद्योगस्य कृते यदि ताइवानदेशस्य बहूनां श्रमिकाः जापानदेशं प्रविशन्ति तर्हि जापान-ताइवान-देशयोः व्यापारं वर्धयितुं शक्नोति, तस्मात् एयरएक्स्प्रेस्-व्यापारस्य परिमाणस्य वृद्धिं प्रवर्धयितुं शक्नोति तत्सह श्रमस्य प्रवाहेन उपभोगाभ्यासेषु, विपण्यमागधायां च परिवर्तनं भवितुम् अर्हति । यथा, यदा ताइवान-देशस्य श्रमिकाः जापानदेशे कार्यं कुर्वन्ति तदा तेषां गृहनगरात् विशेष-उत्पादानाम् आग्रहः भवितुम् अर्हति, यत् एतस्य पार-क्षेत्रीय-उपभोक्तृ-माङ्गस्य पूर्तये एयर-एक्स्प्रेस्-इत्यस्य अधिकसुलभ-कुशल-सेवाः प्रदातुं आवश्यकम् अस्ति
द्वितीयं, आपूर्तिशृङ्खलायाः दृष्ट्या श्रमबलस्य परिवर्तनेन केषाञ्चन जापानी-उद्योगानाम् उत्पादनदक्षतां, मूल्यसंरचना च प्रभाविता भवितुम् अर्हति केचन उद्योगाः ये श्रमस्य उपरि अवलम्बन्ते, ते श्रमस्य पुनः पूरणस्य कारणेन उत्पादनपरिमाणस्य विस्तारं कर्तुं शक्नुवन्ति, यस्य कृते एयर एक्स्प्रेस् सहितं सशक्ततरं रसदसमर्थनं आवश्यकं भवति तद्विपरीतम्, यदि श्रमस्य प्रवाहः औद्योगिकसमस्यानां प्रभावीरूपेण समाधानं कर्तुं असफलः भवति तर्हि आपूर्तिशृङ्खलायां अस्थिरतां जनयितुं शक्नोति, अतः एयरएक्स्प्रेस् परिवहननियोजनाय, व्ययनियन्त्रणाय च आव्हानानि उत्पद्यन्ते
तदतिरिक्तं नीतिपरिवर्तनस्य प्रभावः एयरएक्स्प्रेस् उद्योगस्य प्रतिस्पर्धात्मकपरिदृश्ये अपि भवितुम् अर्हति । व्यावसायिकमात्रायां सम्भाव्यपरिवर्तनेन सह भिन्नाः एक्स्प्रेस्वितरणकम्पनयः प्रासंगिकक्षेत्रेषु स्वस्य विपण्यरणनीतयः संसाधननिवेशं च समायोजयितुं शक्नुवन्ति । नवीनबाजारमागधाः प्रतिस्पर्धा च कम्पनीभ्यः प्रौद्योगिकीसंशोधनविकासे सेवानवीनीकरणे च स्वप्रयत्नाः वर्धयितुं प्रेरयितुं शक्नोति येन अस्मिन् सम्भाव्यबाजारे स्वप्रतिस्पर्धां वर्धयितुं शक्यते। यथा, अधिकं बुद्धिमान् रसदनिरीक्षणप्रणालीं विकसयन्तु अथवा व्यक्तिगतं द्रुतवितरणसेवासमाधानं प्रदातुम्।
परन्तु अयं नीतिपरिवर्तनं यत् अनिश्चिततां जोखिमं च आनेतुं शक्नोति तत् वयं उपेक्षितुं न शक्नुमः । उदाहरणार्थं, सांस्कृतिकभेदाः भाषाबाधाः च जापानदेशे ताइवानदेशस्य श्रमिकाणां कार्यानुकूलतां कार्यक्षमतां च प्रभावितं कर्तुं शक्नुवन्ति, यत् क्रमेण परोक्षरूपेण सम्बन्धित-उद्योगानाम् विकासं, रसदसेवानां माङ्गं च प्रभावितं करोति तस्मिन् एव काले राजनैतिककारकेषु अन्तर्राष्ट्रीयसम्बन्धेषु च परिवर्तनं अस्याः नीतेः कार्यान्वयनस्य प्रभावस्य च बाधां जनयितुं शक्नोति, येन एयरएक्स्प्रेस् उद्योगे अप्रत्याशितप्रभावाः आनयन्ति
संक्षेपेण वक्तुं शक्यते यत् ताइवान-देशस्य श्रमनीत्यां जापान-सर्वकारस्य परिवर्तनेन एयर-एक्स्प्रेस्-उद्योगाय अवसराः, आव्हानानि च आगतानि सन्ति । उद्योगप्रतिभागिनां नीतिकार्यन्वयनप्रगतेः तथा विपण्यगतिशीलतायाः विषये निकटतया ध्यानं दातुं आवश्यकं भवति, तथा च सम्भाव्यविकासस्य अवसरान् पूर्णतया जब्तयितुं सम्भाव्यजोखिमानां प्रभावीरूपेण प्रतिक्रियां दातुं च रणनीतयः लचीलेन समायोजितुं आवश्यकाः सन्ति।