सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> मालवाहने नवीनदृष्टिकोणः वायुपरिवहनस्य आहारस्वास्थ्यस्य च सम्भाव्यः कडिः

मालवाहनस्य विषये एकः नूतनः दृष्टिकोणः : विमानयानस्य आहारस्वास्थ्यस्य च सम्भाव्यसम्बन्धाः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वायुयानयानेन विभिन्नस्थानात् ताजाः सामग्रीः शीघ्रं परिभ्रमितुं शक्नुवन्ति, येन जनानां कृते अधिकविविधाः आहारविकल्पाः प्राप्यन्ते । केचन विशेषसामग्रीः ये मूलतः क्षेत्रेण प्रतिबन्धिताः आसन्, ते विमानयानस्य माध्यमेन विभिन्नेषु प्रदेशेषु विपण्येषु प्रवेशं कर्तुं शक्नुवन्ति, येन जनानां भोजनमेजः समृद्धः भवति तस्मिन् एव काले विमानयानव्यवस्था खाद्यप्रसंस्करण-उद्योगस्य विकासं अपि प्रवर्धयति, येन संसाधितं खाद्यं उपभोक्तृ-टर्मिनल्-पर्यन्तं शीघ्रं प्राप्तुं शक्नोति ।

परन्तु अपरपक्षे विमानयानयानम् अपि कानिचन आव्हानानि आनयति । यथा, परिवहनकाले संरक्षणस्य भण्डारणस्य च विषयाः अन्नस्य गुणवत्तां सुरक्षां च प्रभावितं कर्तुं शक्नुवन्ति यदि सम्यक् न निबद्धं भवति । तदतिरिक्तं विमानयानस्य उच्चव्ययः अपि केषाञ्चन उच्चगुणवत्तायुक्तानां किन्तु तुल्यकालिकरूपेण महत्सामग्रीणां जनविपण्यं प्राप्तुं कठिनं करोति

आहारं स्वास्थ्यं च पश्यामः । रोगस्य निवारणे विशेषतः यकृत्-कर्क्कट-सदृशानां गम्भीराणां रोगानाम् निवारणे सम्यक् आहारः महत्त्वपूर्णः अस्ति । ताजाः विविधाः च अवयवः उचितस्य आहारसंरचनायाः निर्माणस्य आधारः भवति, अस्मिन् च विमानयानस्य अपरिहार्यभूमिका भवति ।

परन्तु जनाः सुविधां समृद्धं आहारं च अनुसृत्य अतिसेवनस्य अपव्ययस्य च दुर्बोधतायां अपि पतन्ति एतेन न केवलं व्यक्तिगतस्वास्थ्यस्य हानिकारकं भवति, अपितु पर्यावरणस्य उपरि किञ्चित् दबावः अपि भवति । अतः विमानयानस्य लाभं गृहीत्वा कथं स्थायि आहारस्वास्थ्यं प्राप्तुं शक्यते इति अस्माभिः चिन्तनीयः प्रश्नः।

अधिकस्थूलदृष्ट्या विमानयानस्य आहारस्वास्थ्यस्य च सम्बन्धः आधुनिकसमाजस्य विभिन्नक्षेत्राणां परस्परनिर्भरतां परस्परप्रभावं च प्रतिबिम्बयति प्रौद्योगिक्याः निरन्तरं उन्नतिं समाजस्य विकासेन च अयं सम्बन्धः निकटतरः जटिलः च भवितुम् अर्हति । अधिकवैज्ञानिकं उचितं च विकासरणनीतिं निर्मातुं अस्माभिः एतासां घटनानां अधिकव्यापकव्यापकदृष्ट्या परीक्षणं करणीयम्।

संक्षेपेण वक्तुं शक्यते यत् विमानयानं यद्यपि स्वस्थ आहारस्य अवसरान् आनयति तथापि आव्हानानि अपि आनयति। अस्माभिः अस्य सम्बन्धस्य महत्त्वं पूर्णतया अवगत्य द्वयोः समन्वितं विकासं प्राप्तुं जनानां कृते उत्तमं जीवनं निर्मातुं च सक्रियरूपेण उपायाः करणीयाः |.