सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> एयर एक्स्प्रेस् चिकित्सासेवासु सहायतां करोति: एन्किलोसिंग् स्पॉन्डिलाइटिसस्य रोगिणां कृते नूतना आशा

एयर एक्स्प्रेस् चिकित्सासेवासु सहायतां करोति: एन्किलोसिंग् स्पॉन्डिलाइटिसस्य रोगिणां कृते नूतना आशा


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयर एक्सप्रेस् इत्यस्य लक्षणं उच्चवेगः, उच्चसटीकता च अस्ति । एन्किलोसिंग् स्पोण्डिलाइटिस-रोगिणां कृते तेषां आवश्यकानां औषधानां चिकित्सासाधनानाञ्च समये प्रवेशः महत्त्वपूर्णः भवति । एयर एक्स्प्रेस् इत्यस्य माध्यमेन रोगिणः अल्पतमसमये विशिष्टौषधानां नवीनतमं विकासं प्राप्तुं शक्नुवन्ति, रोगस्य नियन्त्रणार्थं बहुमूल्यं समयं क्रीणन्ति ।

तस्मिन् एव काले एयरएक्स्प्रेस् मार्गेण आवश्यकतावशात् क्षेत्रेषु उन्नतचिकित्सापरीक्षणसाधनमपि शीघ्रं नियोक्तुं शक्यते । दूरस्थक्षेत्रेषु केचन चिकित्सासंस्थाः भौगोलिकबाधायाः कारणात् सम्पूर्णपरीक्षणसाधनेन सुसज्जिताः कठिनाः सन्ति । एयर एक्स्प्रेस् इत्यस्य अस्तित्वेन एतेषु क्षेत्रेषु रोगिणः बृहत्नगरेषु स्थितानां परीक्षणसेवानां समानस्तरस्य आनन्दं लभन्ते, सटीकनिदानार्थं व्यक्तिगतचिकित्सायोजनानां विकासाय च दृढं समर्थनं प्रदाति

न केवलं एयर एक्स्प्रेस् चिकित्सासूचनायाः शीघ्रं प्रसारणं अपि प्रवर्धयति । रोगीनां चिकित्सा अभिलेखाः, निदानप्रतिवेदनानि च इत्यादीनि महत्त्वपूर्णानि सूचनानि अल्पकाले एव एकस्मात् चिकित्सालये अन्यस्मिन् चिकित्सालये स्थानान्तरयितुं शक्यन्ते, येन विशेषज्ञाः दूरस्थपरामर्शं कर्तुं शक्नुवन्ति, उत्तमचिकित्सायोजनायाः चर्चां च कर्तुं शक्नुवन्ति एतेन भौगोलिकप्रतिबन्धाः भङ्गाः भवन्ति, रोगिणः चिकित्सासंसाधनानाम् विस्तृतपरिधितः समर्थनं प्राप्नुवन्ति ।

परन्तु चिकित्साक्षेत्रे एयर एक्स्प्रेस् इत्यस्य प्रयोगः सुचारुरूपेण न गतवान् । अधिकः परिवहनव्ययः एकः विषयः अस्ति यस्य अवहेलना कर्तुं न शक्यते। केषाञ्चन दुर्बलवित्तीयस्थितीनां कृते उच्चः शिपिङ्गव्ययः समये चिकित्सां प्राप्तुं बाधकः भवितुम् अर्हति । तदतिरिक्तं परिवहनकाले सुरक्षायाः स्थिरतायाः च पूर्णतया गारण्टी अपि आवश्यकी भवति । औषधानि चिकित्सासाधनं च परिवहनकाले तापमानं आर्द्रता च इत्यादिभिः पर्यावरणीयकारकैः प्रभाविताः भवितुम् अर्हन्ति, यस्य परिणामेण गुणवत्तायाः क्षतिः भवितुम् अर्हति । अतः चिकित्साक्षेत्रे एयर एक्स्प्रेस् इत्यस्य सुरक्षितं कुशलं च संचालनं सुनिश्चित्य प्रासंगिकविभागानाम् उद्यमानाञ्च पर्यवेक्षणं प्रौद्योगिकीनवाचारं च सुदृढं कर्तुं आवश्यकता वर्तते।

संक्षेपेण, एयर एक्स्प्रेस् समये चिकित्सासमर्थनस्य आवश्यकतां विद्यमानानाम् जनानां कृते नूतना आशां आनयति, यथा एन्किलोसिंग् स्पॉन्डिलाइटिस-रोगिणः । भविष्ये वयं मानवस्वास्थ्यस्य उन्नयनार्थं अधिका भूमिकां निर्वहितुं एयर एक्स्प्रेस् तथा चिकित्सा-उद्योगस्य अधिकसमीपतः एकीकरणं द्रष्टुं प्रतीक्षामहे |.