समाचारं
समाचारं
Home> Industry News> "एकत्र कष्टानि दूरीकर्तुं नवीनं रसदस्य स्थितिः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. एकत्र कठिनतानां निवारणस्य सन्दर्भे रसददुविधाः
महामारीयाः कारणात् वैश्विक-अर्थव्यवस्थायाः महतीः आव्हानाः अभवन्, रसद-उद्योगः अपि अपवादः नास्ति । देशेषु क्रमेण प्रतिबन्धात्मकाः उपायाः स्वीकृताः, येन रसदस्य, परिवहनस्य च समयसापेक्षता, स्थिरता च महती प्रभावः अभवत् । एतादृशेषु परिस्थितिषु विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु बहवः कष्टानि सन्ति, यथा न्यूनविमानयानानि, परिवहनव्ययः वर्धते, सीमाशुल्कनिष्कासनं च अधिकं कठिनं भवति2. विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु नवीनता प्रतिक्रिया च
कठिनतानां सामना कर्तुं रसदकम्पनयः सेवाप्रतिमानानाम् नवीनतां निरन्तरं कुर्वन्ति । मार्गनियोजनस्य अनुकूलनं कृत्वा, वितरणदक्षतां सुधारयितुम् बृहत्दत्तांशस्य उपयोगेन, स्थानीयसाझेदारैः सह सहकार्यं सुदृढं कृत्वा च वयं विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवानां सामान्य-सञ्चालनं सुनिश्चित्य प्रयत्नशीलाः स्मः |. तस्मिन् एव काले स्मार्ट-गोदाम-प्रौद्योगिक्याः उपयोगः पूर्वमेव मालस्य आरक्षणार्थं भवति यत् सम्भाव्य-आपूर्ति-शृङ्खला-व्यत्यय-जोखिमानां निवारणाय भवति ।3. विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु एकत्र कठिनतानां निवारणस्य प्रभावः
यद्यपि सर्वकारस्य आह्वानेन जनानां आवागमनं प्रतिबन्धितं तथापि उपभोक्तृभ्यः अपि अधिकं ऑनलाइन-शॉपिङ्ग्-विषये अवलम्बनं कृतम्, अतः विदेशेभ्यः द्वारे द्वारे द्रुत-वितरण-सेवानां माङ्गल्यं वर्धितम् परन्तु एतेन रसदकम्पनीनां महामारीनिवारणपरिपाटनेषु सेवागुणवत्तायां च अधिकानि आवश्यकतानि स्थापितानि सन्ति । परिवहनकाले संकुलानाम् सुरक्षां स्वच्छतां च सुनिश्चित्य रसदकम्पनीनां कर्मचारीप्रशिक्षणं सुदृढं कर्तुं आवश्यकता वर्तते।4. भविष्यस्य सम्भावनाः विकासप्रवृत्तयः च
यथा यथा वैश्विकमहामारी क्रमेण नियन्त्रणे आगच्छति तथा तथा रसद-उद्योगः पुनः स्वस्थः भविष्यति इति अपेक्षा अस्ति । परन्तु तत्सह, वयं नूतनानां आव्हानानां, अवसरानां च सम्मुखीभवन्तः स्मः । यथा, उपभोक्तृणां रसदसेवानां गुणवत्तायाः गतिस्य च अधिकानि आवश्यकतानि भविष्यन्ति, तथा च हरितरसदस्य, स्थायिविकासस्य च उद्योगविकासे महत्त्वपूर्णाः प्रवृत्तयः भविष्यन्ति विदेशेषु द्रुतवितरणसेवानां कृते एतेषां परिवर्तनानां अनुकूलनं कथं करणीयम्, तेषां प्रतिस्पर्धायां निरन्तरं सुधारः करणीयः इति भविष्यस्य विकासस्य कुञ्जी भविष्यति। संक्षेपेण, कठिनतानां निवारणस्य विशेषकाले विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाभिः कठिनपरिस्थितौ परिवर्तनं कृतम्, सशक्तं अनुकूलतां नवीनभावना च दर्शिता। भविष्ये वयं नित्यं परिवर्तमानस्य विपण्यवातावरणे तस्य निरन्तरविकासस्य विकासस्य च प्रतीक्षां कुर्मः तथा च उपभोक्तृभ्यः उत्तमसेवाः प्रदास्यामः।