समाचारं
समाचारं
Home> उद्योग समाचार> महामारी अन्तर्गत सीमापार रसद एवं क्षेत्रीय स्थिति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विक-आर्थिक-एकीकरणस्य निरन्तर-प्रगतेः कारणात् तस्मिन् रसद-उद्योगस्य महती भूमिका अस्ति । सीमापार-रसदस्य महत्त्वपूर्णभागत्वेन अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य संचालनं विकासश्च अनेकैः कारकैः प्रभावितः भवति । अद्य ताइवानदेशस्य महामारीस्थितेः विशेषतः नूतनस्थानीयप्रकरणानाम् स्थानीय अर्थव्यवस्थायां सामाजिकजीवने च महत्त्वपूर्णः प्रभावः अभवत् ।
महामारी ताइवानदेशे जनानां आवागमनं प्रतिबन्धितवती, व्यापारिकक्रियाकलापाः मन्दाः च अभवन् । जनानां सामग्रीनां च द्रुतप्रसारणस्य उपरि निर्भरस्य अन्तर्राष्ट्रीयस्य द्रुतवितरणव्यापारस्य कृते एतत् निःसंदेहं महती आव्हाना अस्ति। यतो हि ताओयुआन्, न्यू ताइपे च महामारीयाः सर्वाधिकं प्रभाविताः क्षेत्राणि सन्ति, अतः रसदस्य परिवहनस्य च कठिनता अधिका वर्धिता अस्ति
महामारीनिवारणस्य नियन्त्रणस्य च आवश्यकतायाः कारणात् अनेकेषु क्षेत्रेषु सीमानियन्त्रणस्य, क्वारेन्टाइनस्य च उपायाः सुदृढाः अभवन् । एतेन परिवहनसमयः दीर्घः भवति, अन्तर्राष्ट्रीय-द्रुत-वितरणस्य व्ययः च वर्धते । सीमाशुल्केषु मालवाहनानि स्थगितानि भवितुम् अर्हन्ति, येन प्राप्तकर्ताः अधिककालं प्रतीक्षन्ते, ग्राहकसन्तुष्टिं च प्रभावितं करोति । तत्सह पारगमने अनिश्चितता वर्धते, तथैव मालस्य हानिः क्षतिः वा भवति ।
तदतिरिक्तं उपभोक्तृणां शॉपिङ्ग्-अभ्यासाः, आवश्यकताः च प्रभाविताः सन्ति । जनाः अधिकं ऑनलाइन-शॉपिङ्ग् कर्तुं चयनं कुर्वन्ति, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य उपरि तेषां निर्भरता अपि अधिकं वर्धिता अस्ति । परन्तु ताइवानदेशे महामारीयाः प्रकोपेण स्थानीयग्राहकानाम् क्रयशक्तेः न्यूनता, द्रुतवितरण-आदेशस्य न्यूनता च भवितुम् अर्हति
तथापि प्रायः आव्हानानि अवसरैः सह आगच्छन्ति । महामारी-काले केचन अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनयः सक्रियरूपेण स्व-रणनीतिं समायोजितवन्तः, स्थानीय-साझेदारैः सह सहकार्यं च सुदृढं कृतवन्तः । परिवहनमार्गाणां, गोदामविन्यासस्य च अनुकूलनेन रसददक्षता सुधरति, परिचालनव्ययः न्यूनीकरोति च ।
ताइवानदेशे अपि एतस्य महामारीयाः प्रभावस्य सामना कर्तुं सर्वकारः व्यापारिणश्च परिश्रमं कुर्वन्ति । चिकित्सासामग्रीणां दैनन्दिनावश्यकवस्तूनाम् परिवहनस्य गारण्टीं वर्धयन्तु येन आपूर्तिः समये एव वितरितुं शक्यते। तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-कम्पनीभिः सह संचारः समन्वयः च सुदृढः भविष्यति, येन रसद-परिवहन-क्षेत्रे समस्यानां संयुक्तरूपेण समाधानं भवति |.
संक्षेपेण ताइवान-देशस्य महामारी-स्थित्या अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-व्यापारे बहवः आव्हानाः आगताः, परन्तु एतेन उद्योगः नूतन-स्थितीनां आवश्यकतानां च अनुकूलतायै निरन्तरं नवीनतां कर्तुं अनुकूलनं च कर्तुं प्रेरितवान् भविष्ये महामारीयाः क्रमेण नियन्त्रणेन आर्थिकपुनरुत्थानेन च अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगेन नूतनानां विकास-अवकाशानां आरम्भः भविष्यति इति अपेक्षा अस्ति