सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> प्लास्टिक उत्पादस्य उत्पादनस्य उदयस्य पृष्ठतः परिवहनस्य चुनौतीः प्रतिक्रियाश्च

प्लास्टिक-उत्पाद-उत्पादनस्य उल्लासस्य पृष्ठतः परिवहन-चुनौत्यं प्रतिक्रियाश्च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ओईसीडी-संस्थायाः वैश्विकप्लास्टिक-उत्पाद-उत्पादनस्य पर्याप्तवृद्ध्या परिवहनस्य विषयाः अधिकाधिकं प्रमुखाः अभवन् । प्लास्टिकस्य उत्पादाः प्रायः आकारेण बृहत् भवन्ति, भारः च लघुः भवति, येन परिवहनपद्धतीनां चयनस्य कार्यक्षमतायाः च अधिकानि आवश्यकतानि भवन्ति । द्रुतगत्या कुशललक्षणैः सह वायुयानस्य प्लास्टिकपदार्थानाम् परिवहने महत्त्वपूर्णा भूमिका भवति ।

परन्तु विमानयानं दोषरहितं नास्ति । व्ययः अधिकः भवति, प्लास्टिक-उत्पादानाम् बृहत्-मात्रायां दीर्घदूर-परिवहनार्थं व्यय-दाबः अपि महत् भवति । तस्मिन् एव काले विमानयानस्य क्षमता तुल्यकालिकरूपेण सीमितं भवति, प्लास्टिकउत्पादस्य उत्पादनस्य निरन्तरवृद्धेः प्रतिक्रियारूपेण अपर्याप्तक्षमता भवितुम् अर्हति

प्लास्टिक-उत्पादानाम् उत्पादनस्य वृद्ध्या आनितानां परिवहन-चुनौत्यस्य उत्तमरीत्या सामना कर्तुं अस्माभिः बहुविध-परिवहन-विधिनाम् लाभ-हानि-विषये व्यापकरूपेण विचारः करणीयः |. रेलयानयानस्य दीर्घदूरस्य, बृहत् परिमाणस्य च परिवहनस्य लाभाः सन्ति, परन्तु तस्य परिवहनसमयः तुल्यकालिकरूपेण दीर्घः भवति । मार्गपरिवहनं अल्पदूरे लचीलेन च उत्कृष्टं भवति, परन्तु परिवहनव्ययः पर्यावरणीयप्रभावाः च उपेक्षितुं न शक्यन्ते ।

भविष्ये विकासे अस्माभिः परिवहनजालस्य, रसदप्रबन्धनस्य च अधिकं अनुकूलनं करणीयम्। अधिककुशलं गोदाम-वितरण-केन्द्रं स्थापयित्वा वयं भिन्न-भिन्न-परिवहन-विधिनां मध्ये निर्विघ्न-सम्बन्धं प्राप्तुं शक्नुमः, समग्र-परिवहन-दक्षतायां च सुधारं कर्तुं शक्नुमः |. तस्मिन् एव काले उन्नतसूचनाप्रौद्योगिक्याः साहाय्येन परिवहनव्ययस्य जोखिमस्य च न्यूनीकरणाय परिवहनप्रक्रियायाः वास्तविकसमयनिरीक्षणं सटीकं समयनिर्धारणं च प्राप्तुं शक्यते

तदतिरिक्तं पर्यावरणजागरूकतायाः सुदृढीकरणं अपि महत्त्वपूर्णम् अस्ति । परिवहनपद्धतीनां चयनं कुर्वन् परिवहनमार्गाणां अनुकूलनं कुर्वन् पर्यावरणीयकारकाणां पूर्णतया विचारं कुर्वन्तु तथा च ऊर्जायाः उपभोगं कार्बन उत्सर्जनं च न्यूनीकरोतु परिवहन-उद्योगस्य हरित-विकासस्य प्रचारः न केवलं वैश्विक-जलवायु-परिवर्तनस्य सामना कर्तुं सहायकः भवति, अपितु स्थायि-विकासस्य प्राप्त्यर्थम् अपि अनिवार्यः आवश्यकता अस्ति

सारांशेन वैश्विकप्लास्टिक-उत्पाद-उत्पादनस्य वृद्ध्या परिवहन-उद्योगाय महतीः आव्हानाः अवसराः च आगताः । अधिककुशलं, पर्यावरण-अनुकूलं, स्थायि-यानव्यवस्थां प्राप्तुं अस्माकं निरन्तरं नवीनतां सुधारं च कर्तुं आवश्यकता वर्तते |