सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "अर्धचालकक्षेत्रे BYD तथा Goertek इत्येतयोः नूतनः सहकार्यः तस्य पृष्ठतः औद्योगिकपरिवर्तनानि च"

"अर्धचालकक्षेत्रे BYD तथा Goertek इत्येतयोः नूतनः सहकार्यः तस्य पृष्ठतः औद्योगिकपरिवर्तनानि च"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं, आधुनिक-उद्योगस्य सर्वेषु क्षेत्रेषु अर्धचालक-प्रौद्योगिक्याः विकासस्य महत्त्वपूर्णं महत्त्वम् अस्ति । उच्च-प्रदर्शन-अर्धचालकघटकत्वेन SiC-शक्ति-यन्त्राणि ऊर्जा-दक्षतायां सुधारं कर्तुं ऊर्जा-उपभोगं न्यूनीकर्तुं च महतीं क्षमताम् दर्शयन्ति BYD तथा Goertek Microelectronics इत्येतयोः मध्ये सहकार्यं निःसंदेहं प्रौद्योगिकी-नवाचारस्य, विपण्यविस्तारस्य च दृष्ट्या उभयपक्षयोः कृते महत्त्वपूर्णः रणनीतिकः विन्यासः अस्ति

विमानयानमालस्य दृष्ट्या यद्यपि उपरिष्टात् अयं सहकार्यः तस्य प्रत्यक्षतया सम्बद्धः न दृश्यते तथापि वस्तुतः परोक्षसम्बन्धः अस्ति एकः कुशलः द्रुतगतिः च रसदपद्धतिः इति नाम्ना विमानयानस्य मालस्य समयसापेक्षतायाः गुणवत्तायाश्च अत्यन्तं उच्चाः आवश्यकताः सन्ति । विमानयानव्यवस्थायां विविधविद्युत्साधनानाम्, प्रणालीनां च कार्यक्षमता, स्थिरता च महत्त्वपूर्णा भवति । SiC-शक्ति-यन्त्राणां प्रयोगेन विमान-विद्युत्-प्रबन्धन-प्रणाली, नेविगेशन-प्रणाली इत्यादीनां विमानविज्ञान-उपकरणानाम् कार्यक्षमतायां सुधारः भवितुम् अर्हति, अतः विमानयानस्य सुरक्षायां कार्यक्षमतायां च सुधारः भवति

तदतिरिक्तं वैश्विक-अर्धचालक-उद्योगस्य वर्तमान-प्रतिस्पर्धात्मक-परिदृश्यं विकास-प्रवृत्तयः च अयं सहकार्यः प्रतिबिम्बयति । प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा अर्धचालक-उद्योगः अधिकाधिकं केन्द्रितः अभवत्, बृहत्-उद्यमानां मध्ये सहकार्यं प्रतिस्पर्धा च अधिकाधिकं तीव्रं जातम् बी.वाई.डी.

तत्सह, एतादृशः सहकार्यः प्रासंगिक-उद्यमानां विकास-रणनीतयः, नवीनता-क्षमता च अधिकानि आवश्यकतानि अपि अग्रे स्थापयति घोरप्रतिस्पर्धायुक्ते विपण्यवातावरणे कम्पनीभिः अनुसन्धानविकासयोः निवेशं निरन्तरं वर्धयितुं तथा च विपण्यपरिवर्तनानां आवश्यकतानां च अनुकूलतायै प्रौद्योगिकीनवाचारक्षमतासु सुधारस्य आवश्यकता वर्तते। BYD तथा Goertek Microelectronics इत्येतयोः कृते SiC विद्युत् उपकरणानां संयुक्तविकासः न केवलं तकनीकीचुनौत्यः, अपितु विपण्यविस्तारस्य ब्राण्डनिर्माणस्य च अवसरः अपि अस्ति

सामान्यतया BYD Semiconductor तथा Goertek Microelectronics इत्येतयोः मध्ये सहकार्यं अर्धचालक-उद्योगस्य विकासे महत्त्वपूर्णा घटना अस्ति अस्य प्रभावः केवलं कम्पनीयाः एव सीमितः नास्ति, अपितु सम्पूर्णस्य उद्योगस्य विकासे सुधारे च गहनः प्रभावः भविष्यति विमानयानस्य मालवाहनस्य च दृष्ट्या यद्यपि एषः प्रभावः परोक्षः अस्ति तथापि उद्योगस्य विकासाय नूतनाः विचाराः अवसराः च प्राप्यन्ते

भविष्ये अर्धचालकप्रौद्योगिक्याः निरन्तरनवीनीकरणेन अनुप्रयोगक्षेत्राणां विस्तारेण च एतादृशः सहकार्यः नवीनता च निरन्तरं उद्भवति वयं प्रौद्योगिकीसंशोधनविकासः, विपण्यविस्तारः इत्यादिषु अधिकानि कम्पनयः मिलित्वा उद्योगस्य प्रगतिविकासं च संयुक्तरूपेण प्रवर्धयितुं आर्थिकसामाजिकसमृद्धौ अधिकं योगदानं दातुं च प्रतीक्षामहे।