सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "भारतीयबाजारे ई-वाणिज्यस्य एक्स्प्रेस् वितरणस्य चीनीयमोबाईलफोनब्राण्डस्य च परस्परं सम्बद्धाः चुनौतयः"

"भारतीयबाजारे ई-वाणिज्य एक्स्प्रेस् तथा चीनीयमोबाईलफोनब्राण्ड् इत्येतयोः परस्परं सम्बद्धाः आव्हानाः"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य उदयेन विभिन्नवस्तूनाम् प्रसारणाय दृढं समर्थनं प्राप्तम् । मोबाईलफोनस्य क्षेत्रे ई-वाणिज्यमञ्चाः उपभोक्तृणां कृते मोबाईलफोनक्रयणार्थं महत्त्वपूर्णेषु मार्गेषु अन्यतमाः अभवन् । द्रुततरं सटीकं च द्रुतवितरणसेवाः सुनिश्चितं कर्तुं शक्नुवन्ति यत् उपभोक्तारः स्वस्य प्रियं मोबाईलफोन-उत्पादं समये एव प्राप्नुवन्ति तथा च स्वस्य शॉपिंग-अनुभवं वर्धयितुं शक्नुवन्ति। परन्तु यथा यथा चीनदेशस्य मोबाईलफोनब्राण्ड्-समूहानां विपण्यभागः भारते न्यूनः भवति तथा तथा ई-वाणिज्यस्य द्रुतवितरणस्य व्यापारस्य परिमाणं किञ्चित्पर्यन्तं प्रभावितं भवितुम् अर्हति यतो हि विक्रयस्य न्यूनतायाः अर्थः अस्ति यत् परिवहनीयानां मोबाईल-फोनानां संख्या न्यूनीभवति, अतः एतत् एकं आव्हानं यत् ई-वाणिज्य-एक्सप्रेस्-कम्पनीनां कृते उपेक्षितुं न शक्यते, ये मोबाईल-फोन-विक्रयणं अवलम्बन्ते

अपरपक्षे ई-वाणिज्य-एक्सप्रेस्-वितरणस्य सेवा-गुणवत्ता, व्ययः च मोबाईल-फोन-ब्राण्ड्-विपण्य-प्रतिस्पर्धायाः उपरि अपि प्रभावं जनयिष्यति कुशलाः, व्यय-प्रभाविणः च एक्स्प्रेस्-वितरण-सेवाः मोबाईल-फोन-ब्राण्ड्-विक्रय-व्ययस्य न्यूनीकरणे सहायकाः भवितुम् अर्हन्ति, येन भारतीय-बाजारे घोर-मूल्य-प्रतिस्पर्धायाः सह लाभः प्राप्यते परन्तु यदि ई-वाणिज्य-एक्सप्रेस्-वितरण-सेवासु विलम्बः, क्षतिः च इत्यादीनि समस्यानि सन्ति तर्हि तस्य कारणेन मोबाईल-फोन-ब्राण्ड्-विषये उपभोक्तृसन्तुष्टिः न्यूनीभवति, तस्मात् ब्राण्ड्-प्रतिष्ठा, विक्रयः च प्रभाविता भवितुम् अर्हति

चीनदेशस्य मोबाईलफोनब्राण्ड्-संस्थाः भारते कर्मचारिणः परिच्छेदं कर्तुं बाध्यन्ते, यत् न केवलं तीव्र-विपण्य-प्रतिस्पर्धां प्रतिबिम्बयति, अपितु स्थानीय-औद्योगिक-शृङ्खलायां, रोजगार-बाजारे च प्रभावं जनयति |. भारते ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासे अपि स्थानीयनीतीः, आधारभूत-संरचना, सांस्कृतिक-अन्तराणि च इत्यादीनि बहवः आव्हानाः सन्ति । यथा, भारतस्य केषुचित् क्षेत्रेषु आधारभूतसंरचना तुल्यकालिकरूपेण दुर्बलः अस्ति तथा च रसद-वितरण-जालं परिपूर्णं नास्ति, येन ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां परिचालनव्ययः, कठिनता च वर्धते

तदतिरिक्तं भारतीयबाजारे ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासाय अपि नीति-विनियम-परिवर्तनानां अनुकूलतायाः आवश्यकता वर्तते |. ई-वाणिज्यक्षेत्रे विदेशीयवित्तपोषित उद्यमानाम् कृते भारतसर्वकारस्य नीतयः समये समये समायोजिताः सन्ति, यस्य ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां परिचालन-विकास-रणनीतिषु निश्चितः प्रभावः अभवत् भारतीयबाजारे चीनीयमोबाइलफोनब्राण्ड्-अनुभवः ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभ्यः स्थानीयनीति-वातावरणं पूर्णतया अवगन्तुं, पूर्वमेव जोखिम-निवारण-प्रतिक्रिया-उपायान् कर्तुं च स्मरणं करोति |.

उपभोक्तृदृष्ट्या तेषां आवश्यकताः, मोबाईलफोन-उत्पादानाम् अपेक्षाः च निरन्तरं परिवर्तन्ते । भारतीयविपण्ये उपभोक्तारः मूल्यसंवेदनशीलाः सन्ति, तेषां मोबाईलफोनस्य कार्यक्षमतायाः गुणवत्तायाश्च कतिपयानि आवश्यकतानि अपि सन्ति । चीनीय-मोबाइल-फोन-ब्राण्ड्-समूहानां स्थानीय-उपभोक्तृणां आवश्यकतानुसारं स्वस्य उत्पाद-रणनीतिं समायोजयितुं आवश्यकता वर्तते, यदा तु ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभिः उपभोक्तृणां व्यक्तिगत-आवश्यकतानां पूर्तये लचील-विविध-वितरण-सेवाः प्रदातुं मोबाईल-फोन-ब्राण्ड्-सहकार्यस्य आवश्यकता वर्तते यथा, उपभोक्तृणां क्रयणाभिप्रायं वर्धयितुं शीघ्रं वितरणं, वितरणसमये नकदं अन्ये सेवाविकल्पाः च प्रदातव्याः ।

सारांशेन वक्तुं शक्यते यत् भारतीयविपण्ये चीनीयमोबाइलफोनब्राण्ड्-समूहानां दुर्दशा ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासेन सह निकटतया सम्बद्धा अस्ति । उभयपक्षेभ्यः आव्हानानां प्रति सक्रियरूपेण प्रतिक्रियां दातुं, अवसरान् ग्रहीतुं, नित्यं परिवर्तमानस्य विपण्यवातावरणे स्थायिविकासं प्राप्तुं च आवश्यकता वर्तते। केवलं सहकार्यं सुदृढं कृत्वा, आपूर्तिशृङ्खलायाः संयुक्तरूपेण अनुकूलनं कृत्वा, सेवागुणवत्तां च सुधारयित्वा एव वयं भयंकरबाजारप्रतिस्पर्धायां अजेयरूपेण तिष्ठितुं शक्नुमः, उपभोक्तृणां कृते अधिकं मूल्यं च सृजितुं शक्नुमः।