सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> भारते चीनीयब्राण्ड्-विपण्य-रणनीत्यानां ई-वाणिज्य-रसदस्य च सम्भाव्य-अन्तर्क्रिया

भारते चीनीयब्राण्ड्-विपण्य-रणनीतयः ई-वाणिज्य-रसदस्य च मध्ये सम्भाव्यः अन्तरक्रियाः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्य-उद्योगस्य तीव्र-उत्थानेन रसद-विज्ञानं तस्य प्रमुखं समर्थनं जातम् । द्रुतवितरणसेवानां कार्यक्षमता उपभोक्तृणां शॉपिङ्ग-अनुभवं ई-वाणिज्य-मञ्चानां प्रतिष्ठां च प्रत्यक्षतया प्रभावितं करोति । भारतीयविपण्ये चीनीयब्राण्ड्-विकासः अपि रसदस्य समर्थनात् अविभाज्यः अस्ति । स्थानीयउत्पादने कच्चामालस्य समाप्तपदार्थानां च द्रुतपरिवहनस्य आवश्यकता भवति, विक्रयोत्तरसेवा अपि समये भागवितरणस्य उपरि निर्भरं भवति

ई-वाणिज्य-रसदस्य दृष्ट्या भारतीयविपण्ये चीनीयब्राण्ड्-आवश्यकतानां पूर्तये तस्य संजालविन्यासः सेवागुणवत्ता च महत्त्वपूर्णा अस्ति कुशलं रसदं वितरणचक्रं लघु कर्तुं, सूचीव्ययस्य न्यूनीकरणं, पूंजीकारोबारदक्षतां च सुधारयितुं शक्नोति । तस्मिन् एव काले रसदकम्पनयः सेवागुणवत्तायां अधिकं सुधारं कर्तुं शक्नुवन्ति तथा च वितरणमार्गानां अनुकूलनं कृत्वा गोदामप्रबन्धनस्तरं सुधारयित्वा चीनीयब्राण्ड्-समूहानां कृते सशक्तं समर्थनं दातुं शक्नुवन्ति

चीनीयब्राण्ड्-विक्रय-उत्तर-सेवासु सुदृढीकरण-प्रक्रियायां ई-वाणिज्य-रसदस्य महत्त्वपूर्णा भूमिका भवितुम् अर्हति । ग्राहकानाम् कृते भागानां समये सटीकं च वितरणं विक्रयोत्तरमरम्मतस्य दक्षतायां गुणवत्तायां च प्रभावीरूपेण सुधारं कर्तुं शक्नोति तथा च उपभोक्तृणां ब्राण्डे विश्वासं सन्तुष्टिं च वर्धयितुं शक्नोति। तदतिरिक्तं ई-वाणिज्य-रसद-कम्पनयः चीनीय-ब्राण्ड्-सहकार्यं कृत्वा संसाधन-साझेदारी-पूरक-लाभान् च प्राप्तुं विक्रय-उत्तर-सेवा-जालस्य संयुक्तरूपेण स्थापनां कर्तुं अपि शक्नुवन्ति

अपरपक्षे भारतीयविपण्ये चीनीयब्राण्ड्-स्थानीय-उत्पादनेन ई-वाणिज्य-रसदस्य कृते अपि नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति । स्थानीयकृतस्य उत्पादनस्य अर्थः अस्ति यत् अधिकं कच्चामालस्य क्रयणं भवति तथा च उत्पादविक्रयणं स्थानीयरूपेण क्रियते, येन रसदव्यापारस्य मात्रा वर्धते। परन्तु भारतस्य जटिलपरिवहनस्य, आधारभूतसंरचनायाः च परिस्थितयः रसदस्य वितरणस्य च कतिपयानि कष्टानि आनेतुं शक्नुवन्ति । ई-वाणिज्य-रसद-कम्पनीभिः अस्मिन् परिवर्तने अनुकूलतां प्राप्तुं भारतीय-विपण्ये निवेशं वर्धयितुं, स्वस्य रसद-क्षमतां च सुधारयितुम् आवश्यकम् अस्ति ।

संक्षेपेण भारतीयविपण्ये वृद्धिं पुनः स्थापयितुं इच्छन्तीनां चीनीयब्राण्ड्-रणनीतिः ई-वाणिज्य-रसद-सम्बद्धा अस्ति । उभयपक्षः परस्परं प्रभावं करोति, प्रचारं च करोति, समन्वितविकासं प्राप्य एव ते घोरविपण्यप्रतिस्पर्धायां सफलाः भवितुम् अर्हन्ति ।