समाचारं
समाचारं
Home> Industry News> Xiaomi India इत्यस्य छंटनीयाः आधुनिकस्य रसद-उद्योगस्य च गुप्तः कडिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनवैश्वीकरणव्यापारवातावरणे रसद-उद्योगस्य महत्त्वं अधिकाधिकं प्रमुखं जातम् । आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन एयर एक्सप्रेस् कुशलं द्रुतं च भवति, येन पारक्षेत्रीयवस्तूनाम् परिसञ्चरणं द्रुततरं सुलभं च भवति । परन्तु शाओमी इत्यस्य भारतीयशाखायां परिच्छेदेषु सेवाविक्रयविभागाः सन्ति, येन विशिष्टबाजारपरिस्थितौ कम्पनीयाः रसदस्य विक्रयरणनीत्याः च पुनर्समायोजनं प्रतिबिम्बितं भवितुम् अर्हति
एकतः परिच्छेदस्य अर्थः भारतीयविपण्ये Xiaomi इत्यस्य विक्रयरणनीत्यां परिवर्तनं भवितुम् अर्हति । सम्भवतः विपण्यमागधायां परिवर्तनस्य परिणामेण अपेक्षितापेक्षया न्यूनविक्रयप्रदर्शनं जातम् अस्ति तथा च व्ययस्य न्यूनीकरणाय विक्रयदलस्य सुव्यवस्थितीकरणस्य आवश्यकता अस्ति। एषः परिवर्तनः उत्पादविपणनं विक्रयचैनलविन्यासं च प्रभावितं कर्तुं शक्नोति, तस्मात् रसदमागधा प्रभावितं कर्तुं शक्नोति । यदि विक्रय-परिमाणं संकुचति तर्हि एयर-एक्स्प्रेस् इत्यादिषु द्रुत-रसद-विधिषु निर्भरता तदनुसारं न्यूनीकर्तुं शक्यते, तस्य स्थाने अधिक-किफायती-रसद-समाधानं अन्वेष्टुं शक्यते
अपरपक्षे सेवाविभागे परिच्छेदानां तात्पर्यं भवितुम् अर्हति यत् शाओमी स्वग्राहकसेवाव्यवस्थां अनुकूलितुं भारते सेवादक्षतां च सुधारयितुम् प्रयतते। एतेन विक्रयानन्तरं रसदः प्रभावितः भवितुम् अर्हति, यथा उत्पादस्य पुनरागमनस्य आदानप्रदानस्य च संसाधनस्य गतिः, विधिः च । एयर एक्स्प्रेस् कृते यदि विक्रयानन्तरं रसदस्य आवश्यकताः मानकानि च परिवर्तन्ते तर्हि सम्पूर्णे रसदशृङ्खलायां तस्य स्थितिः भूमिका च पुनर्मूल्यांकनस्य आवश्यकता भवितुम् अर्हति
अधिकस्थूलदृष्ट्या शाओमी इण्डिया इत्यत्र परिच्छेदाः भारतीयबाजारे समग्ररूपेण आर्थिकवातावरणे परिवर्तनं अपि प्रतिबिम्बयितुं शक्नुवन्ति। आर्थिकवृद्धिं मन्दं करणं, नीतिसमायोजनं वा प्रतिस्पर्धां तीव्रं कर्तुं वा इत्यादयः कारकाः कम्पनीभ्यः कठोरीकरणरणनीतिं स्वीकुर्वितुं प्रेरयितुं शक्नुवन्ति । अस्मिन् परिस्थितौ रसद-उद्योगस्य अपि विपण्य-अनिश्चिततायाः अनुकूलतायाः आवश्यकता वर्तते तथा च सेवा-प्रतिमानानाम्, परिचालन-रणनीतीनां च लचीलेन समायोजनस्य आवश्यकता वर्तते एयर एक्स्प्रेस् कम्पनीभ्यः विपण्यमाङ्गं अधिकसटीकरूपेण ग्रहीतुं आवश्यकता भवितुम् अर्हति तथा च विभिन्नेषु आर्थिकवातावरणेषु ग्राहकानाम् आवश्यकतानां पूर्तये अधिकलक्षितानि विभेदितानि च सेवानि प्रदातुं आवश्यकता भवितुम् अर्हति।
तदतिरिक्तं विज्ञानस्य प्रौद्योगिक्याः च विकासः रसद-उद्योगस्य परिदृश्यं निरन्तरं आकारयति । कृत्रिमबुद्धिः, बृहत् आँकडा, इन्टरनेट् आफ् थिङ्ग्स् इत्यादीनां प्रौद्योगिकीनां व्यापकप्रयोगेन रसदक्षेत्रे बुद्धिमत्ता, स्वचालनस्य च स्तरः निरन्तरं सुधरति एषः एयरएक्स्प्रेस् कृते अवसरः अपि च आव्हानं च अस्ति । एकतः नूतनाः प्रौद्योगिकयः रसददक्षतां सुधारयितुम्, व्ययस्य न्यूनीकरणं कर्तुं, सेवागुणवत्तां च अनुकूलितुं शक्नुवन्ति, अपरतः, तेषां प्रतिस्पर्धां निर्वाहयितुम् प्रौद्योगिकी-अनुसन्धान-विकास-उपकरण-अद्यतनयोः निवेशं वर्धयितुं कम्पनीभ्यः अपि आवश्यकम् अस्ति शाओमी इत्यस्य भारतीयशाखायाः कर्मचारिणां परिच्छेदस्य निर्णयः अपि अस्य प्रौद्योगिकीपरिवर्तनस्य प्रभावस्य प्रतिक्रियां ददाति तथा च भविष्यस्य विकासप्रवृत्तीनां अनुकूलतायै संसाधनविनियोगं समायोजयति।
संक्षेपेण वक्तुं शक्यते यत् शाओमी-संस्थायाः भारतीयशाखायाः परिच्छेदाः एकान्तवासाः न सन्ति । अस्याः घटनायाः गहनविश्लेषणस्य माध्यमेन वयं जटिलविपण्यवातावरणे उद्यमानाम् प्रतिक्रियारणनीतयः, परिवर्तनशील-आर्थिक-परिदृश्ये रसद-उद्योगस्य विकास-दिशां च अधिकतया अवगन्तुं शक्नुमः |.