सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "कार्यस्थले लैङ्गिकभेदस्य अन्तर्गतं नवीनं रसदस्य अवसराः"

"कार्यस्थले लैङ्गिकभेदानाम् अन्तर्गतं नूतनाः रसदस्य अवसराः"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अर्थव्यवस्थायाः वैश्वीकरणेन ई-वाणिज्यस्य तीव्रविकासेन च रसद-उद्योगः विशेषतः विमानपरिवहनं मालवाहनं च क्रमेण आर्थिकवृद्धेः प्रवर्धने प्रमुखं बलं भवति अस्मिन् सन्दर्भे कार्यस्थले लैङ्गिकभेदानाम् विमानपरिवहनमालस्य च सम्बन्धस्य अन्वेषणं महत् महत्त्वपूर्णम् अस्ति ।

प्रथमं कार्यक्षेत्रे लिङ्गभेदस्य विशिष्टानि अभिव्यक्तयः अवलोकयामः । प्रायः संचारशैली, निर्णयशैली, तनावस्य सामना इत्यादिषु क्षेत्रेषु पुरुषाः महिलाः च भिन्नाः भवन्ति । यथा - सामान्यतया स्त्रियः सम्बन्धनिर्माणद्वारा समस्यानां समाधानं कर्तुं अधिकं प्रवृत्ताः भवन्ति, यदा तु पुरुषाः अधिकं प्रत्यक्षतया कार्यप्रधानाः भवितुम् अर्हन्ति । एषः भेदः सामूहिककार्यस्य दुर्बोधतां, द्वन्द्वं च जनयितुं शक्नोति, परन्तु यदि समुचितरूपेण प्रबन्धितं समन्वयं च क्रियते तर्हि दलस्य कृते विविधचिन्तनं नवीनसमाधानं च आनेतुं शक्नोति

तदनन्तरं विमानयानमालस्य लक्षणं विकासप्रवृत्तयः च अवलोकयामः । वायुमालवाहनपरिवहनस्य द्रुतगतिः, उच्चदक्षता, उत्तमसेवागुणवत्ता च इति लाभाः सन्ति, तथा च द्रुतवितरणाय, उच्चमूल्येन मालवाहनपरिवहनाय च आधुनिकव्यापारस्य आवश्यकताः पूर्तयितुं शक्नोति परन्तु विमानमालपरिवहनस्य अपि केषाञ्चन आव्हानानां सामना भवति, यथा अधिकव्ययः, सीमितक्षमता, कठोरमालविनिर्देशाः, सुरक्षायाः आवश्यकताः च

अतः कार्यस्थले लैङ्गिकभेदाः विमानपरिवहनमालवाहकउद्योगे कथं प्रभावं कुर्वन्ति? प्रबन्धनस्तरस्य विभिन्नलिङ्गस्य नेतारः भिन्नाः प्रबन्धनशैल्याः निर्णयप्रक्रिया च भिन्नाः भवितुम् अर्हन्ति । महिलानेतारः कर्मचारीविकासे, दलस्य समन्वये च अधिकं ध्यानं दातुं शक्नुवन्ति, यदा तु पुरुषनेतारः व्यावसायिकविस्तारे परिचालनदक्षतायां च अधिकं ध्यानं दातुं शक्नुवन्ति । एषः अन्तरः कम्पनीयाः सामरिकनियोजनं संगठनात्मकसंस्कृतिं च प्रभावितं कर्तुं शक्नोति, तथा च विमानपरिवहनमालस्य सेवागुणवत्तां विपण्यप्रतिस्पर्धां च प्रभावितं कर्तुं शक्नोति

अग्रपङ्क्तिसञ्चालनपदेषु लैङ्गिकभेदस्य प्रभावः कार्यदक्षतायां सेवागुणवत्तायां च भविष्यति। यथा - मालस्य भारस्य, अवरोहणस्य, परिवहनस्य च प्रक्रियायां पुरुषाणां शारीरिकबलस्य लाभः भवति, परन्तु स्त्रियः सावधानतायां, धैर्ये च श्रेष्ठाः भवेयुः विभिन्नलिङ्गस्य कर्मचारिणां सम्यक् व्यवस्थापनं कृत्वा तेषां सामर्थ्यं पूर्णं क्रीडां दत्त्वा कार्यदक्षतायां सुधारः भवति तथा च मालस्य क्षतिः, हानिः च न्यूनीकर्तुं शक्यते।

तदतिरिक्तं कार्यस्थले लैङ्गिकभेदाः विमानयानस्य मालवाहककम्पनीनां प्रतिभानियुक्तिं प्रशिक्षणं च प्रभावितं करिष्यन्ति। केषुचित् कम्पनीषु लैङ्गिकपक्षपातः भवितुम् अर्हति, यस्य परिणामेण उत्तमप्रतिभाः गम्यन्ते । विमानपरिवहनस्य मालवाहक-उद्योगस्य च स्थायिविकासस्य प्रवर्धनार्थं कम्पनीभिः लैङ्गिकपक्षपातं त्यक्त्वा तेषां लिंगस्य परवाहं विना अधिकान् उत्कृष्टप्रतिभान् आकर्षयितुं, धारयितुं च निष्पक्षं न्याय्यं च प्रतिभाचयनं प्रशिक्षणतन्त्रं च स्थापयितव्यम्।

कार्यस्थले लैङ्गिकविषमतायाः कारणेन उत्पद्यमानानां आव्हानानां निवारणाय विमानपरिवहन-मालवाहन-कम्पनयः अनेकानि पदानि स्वीकुर्वन्ति । प्रथमं, कर्मचारीप्रशिक्षणं सुदृढं कुर्वन्तु, तेषां संचार-सहकार्य-कौशलं सुधारयन्तु, भिन्न-भिन्न-लिङ्ग-कर्मचारिणां मध्ये अवगमनं सहकार्यं च प्रवर्तयन्तु। द्वितीयं, विविधदलस्य निर्माणं कुर्वन्तु तथा च विभिन्नलिङ्गस्य पृष्ठभूमिस्य च कर्मचारिणः एकत्र परियोजनासु भागं ग्रहीतुं स्वस्वशक्तीनां लाभं ग्रहीतुं प्रोत्साहयन्तु। अन्ते एकं निष्पक्षं समावेशी च निगमसंस्कृतेः निर्माणं कुर्वन्तु येन कर्मचारिणः सम्मानं समर्थितं च अनुभवन्ति।

संक्षेपेण वक्तुं शक्यते यत् कार्यस्थले लैङ्गिकभेदाः विमानयानस्य मालवाहक-उद्योगस्य च विकासाय आव्हानानि अवसरानि च ददति । एतेषां भेदानाम् पूर्णतया स्वीकृत्य तेषां निवारणाय प्रभावी उपायान् कृत्वा एव वयं उच्चगुणवत्तायुक्तविकासं प्राप्तुं विमानपरिवहनं मालवाहक-उद्योगं च प्रवर्धयितुं शक्नुमः, आर्थिकसामाजिकसमृद्धौ अधिकं योगदानं दातुं शक्नुमः |.