सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> टोक्यो महानगरसभानिर्वाचनानां परस्परं गूंथनं आधुनिकरसदस्य विकासः च

टोक्यो महानगरसभानिर्वाचनस्य चौराहः आधुनिकरसदस्य विकासः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रसद-उद्योगः अर्थव्यवस्थायाः रक्तरेखा इति नाम्ना तस्य विकास-प्रवृत्तिः कस्यचित् प्रदेशस्य समृद्ध्यै अपि च सम्पूर्णस्य देशस्य समृद्ध्यै महत्त्वपूर्णा अस्ति । अद्यतनवैश्वीकरणस्य सन्दर्भे रसदस्य कुशलं संचालनं उद्यमप्रतियोगितायाः प्रमुखकारकेषु अन्यतमं जातम् । रसदस्य महत्त्वपूर्णभागत्वेन विमानयानस्य भूमिकां न्यूनीकर्तुं न शक्यते ।

द्रुतगतिना, कार्यक्षमतया च लक्षणैः सह उच्चमूल्यानां, कालसंवेदनशीलानाम् वस्तूनाम् कृते विमानयानं परिवहनस्य प्राधान्यं जातम् । भौगोलिकप्रतिबन्धान् भङ्गयति, अल्पकाले एव विश्वस्य सर्वेषु भागेषु मालवितरणं कर्तुं शक्नोति, अन्तर्राष्ट्रीयव्यापारस्य विकासं च महतीं प्रवर्धयति

टोक्यो-महानगरसभानिर्वाचनस्य राजनैतिकमञ्चे विभिन्नशक्तयोः मध्ये स्पर्धा रसद-उद्योगस्य नीति-वातावरणं अपि किञ्चित्पर्यन्तं प्रभावितं करोति राजनैतिकनिर्णयस्य दिशा प्रत्यक्षतया परोक्षतया वा रसदकम्पनीनां परिचालनव्ययस्य, विपण्यपरिवेशस्य सीमां, प्रासंगिकविनियमानाम् निर्माणं च प्रभावितं कर्तुं शक्नोति

लिबरल् डेमोक्रेटिक पार्टी निर्वाचने स्वप्रभावस्य विस्तारं कर्तुं आशास्ति, यस्य अर्थः भवितुम् अर्हति यत् ते आर्थिकविकासाय लाभप्रदनीतीनां श्रृङ्खलां प्रवर्धयिष्यन्ति इति। अर्थव्यवस्थायाः महत्त्वपूर्णसमर्थनरूपेण रसद-उद्योगस्य अस्य लाभः अपेक्षितः अस्ति । यथा, रसदमूलसंरचनानिर्माणे प्रौद्योगिकीनवीनीकरणे च निवेशं वर्धयितुं कम्पनीभ्यः प्रोत्साहयितुं अधिकानि अनुकूलकरनीतयः प्रवर्तयितुं शक्यन्ते

तत्सह निर्वाचनकाले राजनैतिकवातावरणस्य प्रभावः उपभोक्तृविश्वासस्य, विपण्यमागधायाः च उपरि अपि भवितुम् अर्हति । स्थिरं राजनैतिकवातावरणं प्रायः उपभोक्तृणां क्रय-अभिप्रायं वर्धयितुं शक्नोति, तस्मात् रसद-माङ्गस्य वृद्धिं उत्तेजितुं शक्नोति । तद्विपरीतम् अस्थिरराजनैतिकस्थित्या विपण्यस्य अनिश्चितता वर्धते, कम्पनयः रसदनियोजने निवेशे च अधिकं सावधानाः भवितुम् अर्हन्ति

अपरपक्षे रसद-उद्योगस्य विकासेन टोक्यो-नगरस्य सामाजिक-संरचनायाः, कार्य-विपण्ये च गहनः प्रभावः भविष्यति । यथा यथा विमानपरिवहनव्यापारस्य विस्तारः भवति तथा तथा सम्बन्धितरसदकार्यस्य माङ्गलिका अपि वर्धते, येन स्थानीयनिवासिभ्यः अधिकाः रोजगारस्य अवसराः प्राप्यन्ते।

परन्तु विमानयानस्य विकासः सुचारुरूपेण न अभवत् । अस्य समक्षं बहवः आव्हानाः सन्ति, यथा उच्चः परिचालनव्ययः, ऊर्जायाः उपभोगः, पर्यावरणस्य दबावः च । कुशलपरिवहनस्य अनुसरणं कुर्वन् स्थायिविकासः कथं भवति इति उद्योगस्य सम्मुखे महत्त्वपूर्णः विषयः अभवत् ।

एतासां आव्हानानां सामना कर्तुं रसद-उद्यमानां तत्सम्बद्धानां विभागानां च निरन्तरं नवीनतां सुधारयितुम् आवश्यकम् अस्ति । एकतः, एतत् परिचालनव्ययस्य न्यूनीकरणं करोति तथा च प्रौद्योगिकी-नवीनीकरणस्य माध्यमेन परिवहन-दक्षतायां सुधारं करोति, अपरतः, पर्यावरण-अनुकूल-प्रौद्योगिकीनां अनुसन्धानं विकासं च अनुप्रयोगं च वर्धयति, येन पर्यावरणस्य उपरि विमानयानस्य नकारात्मक-प्रभावः न्यूनीकर्तुं शक्यते

संक्षेपेण टोक्यो-महानगरसभानिर्वाचनस्य विमानपरिवहनमालवाहक-उद्योगस्य च मध्ये अविच्छिन्नसम्बन्धाः सन्ति । राजनैतिकनिर्णयनिर्माणे परिवर्तनेन रसद-उद्योगे अवसराः आनेतुं शक्यन्ते, तथा च रसद-उद्योगस्य विकासेन राजनैतिक-परिदृश्ये अपि निश्चितः प्रतिकूलः प्रभावः भविष्यति भविष्ये विकासे आर्थिकसमृद्धिं सामाजिकप्रगतिं च संयुक्तरूपेण प्रवर्धयितुं द्वयोः परस्परं समन्वयस्य आवश्यकता वर्तते ।