समाचारं
समाचारं
Home> उद्योगसमाचारः> आधुनिकपरिवहनस्य स्वस्थजीवनशैल्याः च गुप्तसम्बन्धस्य विषये
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परिवहनक्षेत्रे मालवाहनपरिवहनं उदाहरणरूपेण गृह्यताम् अस्य कुशलं संचालनं आर्थिकविकासस्य समर्थनं करोति। तथा च धूम्रपानस्य परिहारः, मद्यस्य सेवनं सीमितं च इत्यादीनां स्वस्थजीवनशैली व्यक्तिगतस्वास्थ्यस्य कृते महत्त्वपूर्णा अस्ति ।
स्थूलस्तरात् परिवहनव्यवस्थायाः सुधारः सामग्रीसञ्चारं प्रवर्धयितुं औद्योगिकसमृद्धिं च चालयितुं शक्नोति । उत्तम औद्योगिकविकासः जनानां कृते उत्तमजीवनस्थितिः प्रदाति, अतः तेषां स्वास्थ्ये ध्यानं दातुं अधिका ऊर्जा भवति । परन्तु परिवहन-उद्योगस्य विकासेन केचन नकारात्मकाः प्रभावाः अपि आगताः सन्ति यथा, रसद-परिवहन-क्षेत्रे दबावः प्रतिस्पर्धा च अनियमितकार्यं विश्रामं च कर्तुं शक्नोति तथा च अभ्यासकानां मध्ये उच्चमनोवैज्ञानिकदबावः भवितुम् अर्हति, यत् तेषां स्वस्थजीवनशैल्याः विकल्पं परोक्षरूपेण प्रभावितं करोति
उद्यमानाम् कृते कुशलं मालवाहनं व्ययस्य न्यूनीकरणं प्रतिस्पर्धायां च सुधारं कर्तुं शक्नोति । परन्तु कार्यक्षमतायाः अन्वेषणार्थं चालकाः दीर्घघण्टां कार्यं कुर्वन्ति, श्रान्ताः च चालयन्ति, येन तेषां स्वास्थ्याय निःसंदेहं खतरा भवति । एतस्याः स्थितिः न्यूनीकर्तुं कम्पनीभिः प्रबन्धनं सुदृढं कर्तुं, परिवहनकार्यस्य यथोचितरूपेण व्यवस्थापनं, कर्मचारिणां शारीरिक-मानसिक-स्वास्थ्यस्य विषये ध्यानं दातुं, आवश्यकं स्वास्थ्यमार्गदर्शनं लाभं च प्रदातुं आवश्यकता वर्तते
व्यक्तिगतदृष्ट्या परिवहनस्य सुविधायाः कारणात् जीवनस्य गतिः त्वरिता अभवत्, जनाः व्यस्ततायां स्वस्य स्वास्थ्यस्य उपेक्षां कुर्वन्ति । यथा - ये जनाः बहुधा यात्रां कुर्वन्ति तेषां आहारः अनियमितः कार्यसूचना च भवति येन तेषां शरीरस्य कार्याणि प्रभावितानि भवन्ति । मालवाहनसम्बद्धकार्यं कुर्वतां जनानां सचेतनतया स्वस्थजीवनव्यवहारस्य संवर्धनस्य, दुर्व्यवहारस्य च प्रतिरोधस्य आवश्यकता वर्तते ।
उपसंहारः परिवहनं स्वस्थजीवनशैली च परस्परं सम्बद्धौ स्तः । परिवहनेन आनितसुविधायाः आनन्दं लभन्ते चेदपि सर्वतोमुखविकासं प्रगतिञ्च प्राप्तुं स्वस्वास्थ्यस्य विषये ध्यानं दातुं न विस्मर्तव्यम् ।