समाचारं
समाचारं
Home> उद्योग समाचार> परिवर्तनशील काले उदयमान उद्योग तथा क्रीडासुधार
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यद्यपि ओलम्पिकपदकक्रीडास्पर्धायाः सुधारः विवादास्पदः अस्ति तथापि सामान्यतया सकारात्मकः अस्ति । एतेन सुधारेण न केवलं आयोजनस्य पारम्परिकसंकल्पना परिवर्तिता, अपितु क्रीडा-उद्योगे अपि प्रभावः अभवत् । उदयमानानाम् उद्योगानां मध्ये ई-वाणिज्यस्य विकासः विशेषतया तीव्रगत्या भवति । एतत् सुलभं शॉपिंग-अनुभवं आनयति, उपभोग-प्रकारेषु परिवर्तनं च प्रवर्धयति । ई-वाणिज्य-मञ्चानां उदयेन रसद-वितरणं च प्रमुखं कडिः अभवत्, अतः द्रुत-वितरण-उद्योगः प्रफुल्लितः अस्ति । ई-वाणिज्यम्, एक्स्प्रेस् डिलिवरी च परस्परनिर्भराः सन्ति, संयुक्तरूपेण च कुशलव्यापारव्यवस्थां निर्मान्ति ।ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य तीव्रविकासः
ई-वाणिज्यस्य उदयेन द्रुतवितरण-उद्योगस्य वृद्धिः अभवत् । उपभोक्तृणां ऑनलाइन-शॉपिङ्ग्-माङ्गं दिने दिने वर्धमानं वर्तते, तथा च एक्स्प्रेस्-वितरण-कम्पनयः सेवानां अनुकूलनं कुर्वन्ति, वितरण-वेगं गुणवत्तां च सुदृढं कुर्वन्ति प्रारम्भिकहस्तबद्धक्रमणात् अद्यतनस्य बुद्धिमान् गोदामस्य स्वचालितवितरणपर्यन्तं प्रौद्योगिकीप्रगतेः कारणात् द्रुतवितरणसेवाः अधिकाः कार्यकुशलाः अभवन् तस्मिन् एव काले उपयोक्तृसन्तुष्टिं सुधारयितुम् ई-वाणिज्य-मञ्चाः द्रुत-वितरण-कम्पनीभिः सह निकटतया कार्यं कृत्वा कठोर-रसद-मानकानि स्थापयन्ति यथा, केषुचित् ई-वाणिज्यमञ्चेषु द्रुतवितरणकम्पनीभ्यः निर्दिष्टसमये वितरणं सम्पन्नं कर्तुं आवश्यकं भवति, अन्यथा तेषां दण्डः भविष्यति । एतेन एक्स्प्रेस् डिलिवरी कम्पनीः स्वस्य परिचालनक्षमतायां सेवास्तरस्य च निरन्तरं सुधारं कर्तुं प्रेरिताः सन्ति ।अर्थव्यवस्थायां ई-वाणिज्यस्य द्रुतवितरणस्य प्रभावः
ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य विकासेन अर्थव्यवस्थायां बहवः सकारात्मकाः प्रभावाः अभवन् । प्रथमं बहु कार्याणि सृजति । कूरियर-सॉर्टर्-तः आरभ्य ग्राहकसेवाकर्मचारिणः यावत् कोटिकोटि-कार्यस्थानानि सृज्यन्ते । द्वितीयं, ई-वाणिज्यस्य द्रुतवितरणेन सम्बन्धित-उद्योगानाम् विकासः कृतः । यथा, ई-वाणिज्यस्य द्रुतवितरणस्य माङ्गल्याः कारणेन पैकेजिंग् सामग्रीनिर्माणं, रसदसाधननिर्माणम् इत्यादयः सर्वाणि समृद्धानि अभवन् तदतिरिक्तं ई-वाणिज्यस्य द्रुतवितरणं क्षेत्रीय-अर्थव्यवस्थानां समन्वितं विकासं प्रवर्धयति । कुशलस्य रसदजालस्य माध्यमेन विभिन्नेषु प्रदेशेषु मालस्य शीघ्रं प्रसारणं कर्तुं शक्यते, येन क्षेत्राणां मध्ये आर्थिकसम्बन्धाः सुदृढाः भवन्ति ।ई-वाणिज्यस्य द्रुतवितरणस्य समक्षं ये आव्हानाः सन्ति
परन्तु ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य अपि विकासप्रक्रियायां बहवः आव्हानाः सन्ति । तेषु रसदव्ययस्य नियन्त्रणं महत्त्वपूर्णः विषयः अस्ति । यथा यथा तैलस्य मूल्यं वर्धते, श्रमव्ययः वर्धते इत्यादयः कारकाः, तथैव द्रुतवितरणकम्पनीनां परिचालनव्ययः निरन्तरं वर्धते । तस्मिन् एव काले द्रुतवितरण-उद्योगे स्पर्धा अधिकाधिकं तीव्रा भवति । विपण्यभागस्य स्पर्धां कर्तुं केचन कम्पनयः मूल्यानि न्यूनीकर्तुं न संकोचयन्ति, यस्य परिणामेण सेवागुणवत्तायां न्यूनता भवति, उद्योगस्य समग्रप्रतिमा च प्रभाविता भवति तदतिरिक्तं पर्यावरणसंरक्षणस्य दाबः अपि क्रमेण वर्धमानः अस्ति । एक्स्प्रेस् पैकेजिंग् अपशिष्टस्य बृहत् परिमाणेन पर्यावरणस्य गम्भीरं प्रदूषणं जातम् अस्ति यत् हरित एक्सप्रेस् वितरणं कथं प्राप्तुं शक्यते इति तत् समाधानं करणीयम्।भविष्यस्य विकासस्य प्रवृत्तयः सामनाकरणरणनीतयः च
आव्हानानां सम्मुखीभवन् ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः भविष्ये बुद्धि-हरिद्रा-सहकार्यस्य दिशि विकसितः भविष्यति । बुद्धिमान् प्रौद्योगिक्याः प्रयोगेन रसददक्षतायां अधिकं सुधारः भविष्यति, व्ययस्य न्यूनीकरणं च भविष्यति । हरितपैकेजिंगसामग्रीणां विकासेन उपयोगेन च पर्यावरणप्रदूषणं न्यूनीकरिष्यते। तस्मिन् एव काले ई-वाणिज्य-कम्पनयः, एक्स्प्रेस्-वितरण-कम्पनयः च संसाधनसाझेदारीम्, समन्वितं विकासं च प्राप्तुं सहकार्यं सुदृढं करिष्यन्ति |. सर्वकारेण पर्यवेक्षणं मार्गदर्शनं च सुदृढं कर्तव्यं, प्रासंगिकनीतयः नियमाः च निर्मातव्याः, उद्योगस्य विकासस्य नियमनं च कर्तव्यम् । उद्यमेन एव स्वस्य नवीनताक्षमतां सुदृढं कर्तव्यं, सेवागुणवत्तां सुधारयितुम्, उत्तमं ब्राण्ड्-प्रतिबिम्बं च स्थापनीयम् । संक्षेपेण कालस्य विकासस्य उत्पादत्वेन ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः सुविधां अवसरान् च आनयति, परन्तु तस्य सामना विविधाः आव्हानाः अपि सन्ति परिवर्तनस्य निरन्तरं अनुकूलतां प्राप्य तस्य सक्रियरूपेण प्रतिक्रियां दत्त्वा एव स्थायिविकासः प्राप्तुं शक्यते ।